________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४४६८ ]
५०९
बिइए छक्के अभितरंमि तु पढमं भवे द्वाणं ॥
वृ.प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेवित द्वितीये षट्के काय षट्के अभ्यन्तरमन्तर्गतं तत्कतरदित्याह-प्रथमं पृथिवीकायलक्षणं भवेत् स्थानमेवमप्काये तेजस्काये वायुकाये वनस्पतिकाये त्रसकाये च यथाक्रमं बिइयं भवे द्वाणमित्यादिपदसंचारत: पूर्वक्रमेण पञ्चगाथा व्यक्त्वयाः । एतदेवाह
भा. [४४६९]
पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु । बिइए छक्के अब्भितरंमि सेसेसु वि पएसु ॥
वृ. इयमपि प्राग्वत् । नवरं सेसेसु इति शेषेष्वप्यप्कायादिषु वदेत् । भा. [४४७०] पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु । तइए छक्के अब्भितरंमि तु पढमं भवे द्वाणं ॥
वृ. प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेविंत कथंभूतमित्याहतृतीये षट्के अकल्पगृहिभाजनादिलक्षणे अभ्यन्तरमन्तर्गतं कतरदित्याह-प्रथमकल्पलक्षणं भवेत् स्थानमेवं गृहिभाजने पल्यङ्के निषद्यायां स्त्रे शोभायां च यथाक्रमं च बिइयं भवेद्वाणं तइयं भवे द्वाणमित्यादि पदसंचारतः पञ्च गाथा वक्तव्याः तथा चाहपढमस्स य कज्जस्स य पढमेन पएन सेवियं जं तु ।
भा. [४४७१]
तइए छक्के अभितरंमि तु सेसेसु विं परसु ॥
वृ. अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथमं पदं दर्पलक्षणं पदममुंचता अष्टादशपदानि । एवमकल्पादिभिरपि द्वितीयादिभिः पदैः संचारणीयानि पाठोऽप्येषं- पढमस्स य कज्जस्स य बीएण पएण सेवियं जं तु । पढमे छक्के अभिंतर तु पढमं भवे द्वाणमित्यादि सर्वसंख्या भङ्गानामशीतिशतम् तदेवं प्रथमं दर्परूपं विशुद्धमिदानीं द्वितीयं
भा. [४४७२]
बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु ।
पढमे छके अभितरं तु पढमं भवे द्वाणं ॥
वृ. द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन दर्शनलक्षणेन यत्सेवितं कथंभूतमित्याह-प्रथमे षट्के उभयषट्करूपे अभ्यन्तरमन्तर्गतकतरत्तदित्याह - प्रथमं प्राणातिपातलक्षणं भवेत् स्थानमेवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजने च पूर्वक्रमेण यथाक्रमं
पञ्च गाथा वक्तव्यास्तथा चाह-.
भा. [४४७३]
बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु । पढमे छट्ठे अब्भितरं तु सेसेसु वि पएसु ॥ वृ. अक्षरगमनिका प्राग्वत् द्वितीयषट्कं कायरूपमधिकृत्याहभा. [४४७४] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु farm छक्के अभितरं तु पढमं भवे द्वाणं ॥
वृ. अत्र प्रथम स्थानं पृथिवीकायलक्षणमेवमप्काये अग्निकाये वायुकाये वनस्पतिकाये सकाये प्रागुक्तेन प्रकारेण पञ्च गाथा वक्तव्यास्तथा चाह
भा. [४४७५] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org