Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४४६८ ]
५०९
बिइए छक्के अभितरंमि तु पढमं भवे द्वाणं ॥
वृ.प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेवित द्वितीये षट्के काय षट्के अभ्यन्तरमन्तर्गतं तत्कतरदित्याह-प्रथमं पृथिवीकायलक्षणं भवेत् स्थानमेवमप्काये तेजस्काये वायुकाये वनस्पतिकाये त्रसकाये च यथाक्रमं बिइयं भवे द्वाणमित्यादिपदसंचारत: पूर्वक्रमेण पञ्चगाथा व्यक्त्वयाः । एतदेवाह
भा. [४४६९]
पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु । बिइए छक्के अब्भितरंमि सेसेसु वि पएसु ॥
वृ. इयमपि प्राग्वत् । नवरं सेसेसु इति शेषेष्वप्यप्कायादिषु वदेत् । भा. [४४७०] पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु । तइए छक्के अब्भितरंमि तु पढमं भवे द्वाणं ॥
वृ. प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेविंत कथंभूतमित्याहतृतीये षट्के अकल्पगृहिभाजनादिलक्षणे अभ्यन्तरमन्तर्गतं कतरदित्याह-प्रथमकल्पलक्षणं भवेत् स्थानमेवं गृहिभाजने पल्यङ्के निषद्यायां स्त्रे शोभायां च यथाक्रमं च बिइयं भवेद्वाणं तइयं भवे द्वाणमित्यादि पदसंचारतः पञ्च गाथा वक्तव्याः तथा चाहपढमस्स य कज्जस्स य पढमेन पएन सेवियं जं तु ।
भा. [४४७१]
तइए छक्के अभितरंमि तु सेसेसु विं परसु ॥
वृ. अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथमं पदं दर्पलक्षणं पदममुंचता अष्टादशपदानि । एवमकल्पादिभिरपि द्वितीयादिभिः पदैः संचारणीयानि पाठोऽप्येषं- पढमस्स य कज्जस्स य बीएण पएण सेवियं जं तु । पढमे छक्के अभिंतर तु पढमं भवे द्वाणमित्यादि सर्वसंख्या भङ्गानामशीतिशतम् तदेवं प्रथमं दर्परूपं विशुद्धमिदानीं द्वितीयं
भा. [४४७२]
बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु ।
पढमे छके अभितरं तु पढमं भवे द्वाणं ॥
वृ. द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन दर्शनलक्षणेन यत्सेवितं कथंभूतमित्याह-प्रथमे षट्के उभयषट्करूपे अभ्यन्तरमन्तर्गतकतरत्तदित्याह - प्रथमं प्राणातिपातलक्षणं भवेत् स्थानमेवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजने च पूर्वक्रमेण यथाक्रमं
पञ्च गाथा वक्तव्यास्तथा चाह-.
भा. [४४७३]
बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु । पढमे छट्ठे अब्भितरं तु सेसेसु वि पएसु ॥ वृ. अक्षरगमनिका प्राग्वत् द्वितीयषट्कं कायरूपमधिकृत्याहभा. [४४७४] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु farm छक्के अभितरं तु पढमं भवे द्वाणं ॥
वृ. अत्र प्रथम स्थानं पृथिवीकायलक्षणमेवमप्काये अग्निकाये वायुकाये वनस्पतिकाये सकाये प्रागुक्तेन प्रकारेण पञ्च गाथा वक्तव्यास्तथा चाह
भा. [४४७५] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564