Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः-१०, मूलं-२५१, [भा. ४४२६ ]
५०३ पादपोपगमनं च कर्तुमसमर्थः स इग्निनीमरणं ततोऽपि समर्थतर: पादपोगमं एतानि च मरणानि कुर्वन्तो यथा यथोपरितनमरणस्तथा तथा महानिर्जरतरा मूलोपसंहारमाहभा.[४४२७] एसागमववहारो जहोवएसं जहक्कमं कहिओ।
एत्तो सुयववहारं सुण वच्छ जहानुपुव्वीए ।। वृ.एषोऽनन्तरोदित आगमव्यवहारो यथोपदेशं यथाक्रमं विकथित अत ऊर्ध्वं यथानुपूर्व्या परिपाट्य कथ्यमानं श्रुतव्यवहारं च शृणु तमेव कथयतिभा.[४४२८] निज्जूढं चोद्दसपुव्विएण जं भद्दबाहुणा सुत्तं ।
पंचविहो ववहारो दुवालसंगस्स नवतीतं ।। वृ.यत् भद्रबाहुस्वामिना चर्तुदशपूविकेण चतुर्दशपूर्वधरेण पञ्चविधो व्यवहार: पञ्चविधव्यवहारात्मकं नियूढं द्वादशाङ्गस्य नवनीतमिव नवनीतं मथितस्य नवनीतमेव द्वादशाङ्गस्य सारामित्यर्थः । एतेन द्वादशाङ्गानि ढमावेदितव्यम् तत् सूत्रं श्रुतमुच्यते तेन व्यवहार: श्रुतव्यवहारः। भा.[४४२९] जो सुयमहिज्जइ बहुं सुतत्थं च निउणं न याणेइ ।
कप्पे ववहारंभिय सो न पमाणं सुयहराणं ।। भा. [४४३०] जो सुयमहिज्जइ बहुं सुत्तत्थं च निउणं विजाणाति ।
कप्पे ववहारंमि य सो उ पमाणं सुयहराणं । वृ. यः कल्पव्यवहारे च सूत्रं बह्वधीतेन सूत्रार्थं निपुणं न जानाति स व्यवहारविषये न प्रमाणं श्रुतधराणां, यस्तु कल्पे व्यवहारे च सूत्रं बह्वधीते सूत्रार्थं च निपुणं विजानाति, स प्रमाणं व्यवहारे श्रुतधराणां।। भा. [४४३१] कप्पस्स य निज्जुत्तिं ववहारस्स व परमनिउणस्स;
जो अत्थतो न याणइ ववहारी सो न णुनातो।। भा.[४४३२ कप्पस्स य निज्जुत्तिं ववहारस्स व परमनिउणस्स।
जो अत्थतो वियाणइ ववहारी सो अणुन्नातो। वृ. कल्पस्य कल्पाध्ययनस्य व्यवहारस्य च परमनिपुणस्य यो नियुक्तिमर्थतो न जानाति स व्यवहारी नानुज्ञातः । यस्तु कल्पस्य व्यवहारस्य च परमनिपुणस्य नियुक्तिमर्थतो जानाति स व्यवहारी अनुज्ञातः।। भा. [४४३३] तं चेवनुमज्जते ववहारविहिं पउंजंति जहुत्तं ।
एसो सुअववहारी पन्नत्तो धीरपुरिसेहिं ।। वृ. कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रबाहुस्वामिना कल्पव्यवहारात्मकं सूत्रं नियूढं तदेवानुमज्जननिपुणतरार्थं परिभावनेन तन्मध्ये प्रवशिन् व्यवहारविधिं यथोक्तं सूत्रमुच्चार्य तस्यार्थं यः प्रयुक्ते स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञप्तः।। भा.[४४३४] एसो सुयववहारो जहोवएसं जहक्कम भणितो।
___आणाए ववहारं सुण वच्छ जहक्कम वुच्छं। वृ. एष श्रुतव्यवहारो यथोपदेशं यथाक्रमं कथितः अत ऊर्ध्वमाज्ञया व्यवहारं यथाक्रम यथा वक्ष्ये तं च वक्ष्यमाणं वत्स शृणु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564