Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 479
________________ ४७६ व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४२६०] गीयत्थ दुल्लभं खलु पडुच्च य काले तु मग्गणा एसा। ते खलु गवेसमाणा खेत्ते काले य परिमाणं ।।। वृ. गीतार्थो दुर्लभो यस्मिन् काले तं गीतार्थदुर्लभं कालं प्रतीत्याश्रित्य एषानन्तरोदिता क्षेत्रत: कालतश्च मार्गणाभिहिता ते खलु गीतार्थं गवेषयन्तः क्षेत्रविषये कालविषये च परिमाणमृत्कुष्टमेतावत् कुर्वन्ति। भा.[४२६१] तम्हा गीयत्थेणं पवयण गहियत्थ सव्वसारेणं। निज्जवगेण समाही कायव्वा उत्तमटुंमि ॥ वृ.यस्मात् क्षेत्रतः कालतश्च गीतार्थमार्गणायामेतावानादरः कृतस्तस्मात्तेन गीतार्थेन प्रवचनगीतार्थसवंसारेण प्रवचनस्य गृहीतोऽर्थस्य सर्वसारो येन स तथा तेन निर्यापकेण उत्तमार्थे व्यवस्थितस्य समाधिः कर्तव्या। गतमगीतार्थद्वारमसंविग्नद्वारमाहभा. [४२६२] असंविग्गसमीवे वी पडिवज्जंतस्स होइ गुरुगा उ। किं कारणं तु जहिं जम्हा दोसा हवंति इमे ।। वृ. असंविग्नसमीपेऽपि भक्तपरिज्ञां प्रतिपद्यमानस्य भवन्ति चत्वारो गुरुकाः प्रायश्चित्तं । किं कारणं यत्र यस्मादिमे वक्ष्यमाणा दोषा भवन्ति तानेवाहभा. [४२६३] नासेति चउरंगं सव्वलोयसारंग। नटुंमि उ चउरंगं न हु सुलभं होंति चउरंगं ।। वृ. नाशयत्यसंविग्नश्चतुरङ्गं मानुषत्वादिरूपं सर्वलोकसाराङ्गसर्वलोकप्रधानतराङ्गेन हु नैव सुलभं प्रापं भवति चतुरङ्गं नाशयतीत्यत आहभा.[४२६४] आहाकम्मि य पानग पुप्फासीया बहु जने नायला सेज्जा संथारो वि.य उवही वि य होइ अविसुद्धो । वृ. असंविग्नो बहुजनस्य यथा तथा वा ज्ञातं करोति यथा एष कृतभक्तप्रत्याख्यानस्ततः स आधार्मिकं पानमानयति पुष्पाणि च ढोकयति । सेचनं च चन्दनादिना करोति । तथा शय्या संस्तारक उपधिश्च तेनानीतोऽविशुद्धो भवति।। भा. [४२६५] एते अन्ने य तहिं बहवे दोसा य पच्चवाया य; एएण कारणेणं असंविग्गे न कप्पइ परिन्ना । वृ. एतेऽनन्तरोदिताऽन्ये चानुक्ता बहवो दोषाः प्रत्यवायाश्च तत्र प्रत्यवायाः प्रागिवासमाधिमरणतो वानमन्तरेषूत्पादितो नृपादिकथनतो वा वेदितव्या एतेन कारणेनासंविग्नेऽसंविग्नस्य समीपे परिज्ञा न कल्पते। किन्तु संविग्नस्यान्तिके ततः क्षेत्रतः कालतश्च मार्गणामाहभा. [४२६६] पंचेव छ सत्तया अहवा एत्तो वि सातिरेगं । संविग्गपायमूलं परिमग्गिज्जा अपरितंतो ।। वृ.इयं क्षेत्रतः कालत आहभा.[४२६७] एक्कं व दोव तिन्नि व उक्कोसं धारसेव वासाणि। संविग्गपायमूलं परिमग्गिज्जा अपरितंतो । भा. [४२६८] संविग्ग दुल्लभं खलु कालं तु पमुच्च मग्गणा एसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564