Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८४
व्यवहार-छेदसूत्रम्-२- १०/२५१ जातमालोचयितव्यं नवरंतत्र नानात्वं दर्शनं नाम श्रद्धानं चरणेऽपि चारित्रेऽपि स्यादियमतीचारता सेविता, तद्यथा-एषणायामेषणाविषये दोषोपेतबसतिविषये व्रतविषयो वेति।
सम्प्रत तिण्हं चउक्कमविसोही इथ्यस्यान्यथा व्याख्यातुमाहभा. [४३०४] अहवा तिगसालंबेण दव्वमादी चउक्कमाहच्च।
आसेवियं निरालंतोव्व आलोअए तं तु ।। वृ.अथवेति प्रकारान्तरे त्रिकसालंबेनोपेतेन द्रव्यादिचतुष्कं द्रव्यक्षेत्रकालभावलक्षणमाहच्च कदाचित् । अकल्पनीयमयतनया यतनया वा सेवितमथवा निरालम्बको ज्ञानाद्यालम्बनरहितो द्रव्यादिचतुष्कमकल्पिकमासेवितवान् । एतेनैतत् ख्यापितं यत् प्रतिसेव्यते किञ्चिदकल्पिकं तत् दर्पतः कल्पतो भावतः परमपरप्रकारान्तरमस्तीति एतेत् आलोचयेत्। भा.[४३०५] पडिसेवणातियारा जइ वीसरिया कहं चिहुज्जाणु।
तेसु कह वट्ठियव्वं सल्लुद्धरणंपि समणाणं ।। वृ.प्रतिसेवनातिचारा यदि कथमपि विस्मृता भवेयुस्तेषु शल्योद्धरणे कर्तव्ये कथं श्रमणेन वर्तितव्यं । सूरिवर्तनप्रकारमाहभा.[४३०६] जे मे जाणंति जिना अवराहे जेसु जेसु ट्ठाणेसु ।
तेहिं आलोएउं उवट्ठितो सव्वभावेणं ॥ भा.[४३०७] एवं आलोएंतो विसुद्धभावपरिणामसंजुत्तो।
आराहओ तह वि सो गारव पडिकुंचना रहितो।। वृ.यान्ममापराधान् येषु येषु स्थानेषु जिना: केवलिनो भगवन्तो जानन्ति तानहं सर्वभावेन सर्वात्मना आलोचयितुमुपस्थितः परं न स्मरामि वचसा न प्रकटीकर्तुं शक्नोमि, । तस्माज्जिनदृष्टान्तमेव प्रमाणमित्यालोचयितव्यं । यद्यप्येवं संमुग्धाकारमालोचयति । तथापि स गौरवप्रतिकुञ्चनारहितो विशुद्धेन भावपरिणामेन संयुक्त एवमालोचयेत् आराधकः प्रतिकुञ्चना नाम माया, गतमालोचनाद्वारमधुना प्रशस्तस्थानद्वारमाहभा.[४३०८] ट्ठाणं पुन केरिसगं होइ पसत्थंतु जस्स जं जोग्गं ।
भण्णति जत्थ न होज्जा कारणस्स उ तस्स वाघातो ।। वृ. तस्य भक्तं प्रत्याख्यातुर्यत्प्रशस्तं योग्यस्थानं तत् कीदृशं सूरिराह-भण्यते यत्र तस्य कृतभक्तप्रत्याख्यानस्य ध्यानव्याघातो भवति तान्युपदर्शयति।। भा.[४३०९] गंधव्वनट्टजड्डो स्स चक्कजन्तग्गिकम्म पुरुसे य
नंतिक्क रयग देवडडोंब पाहिडिग रायपहे ।। भा.[४३१०] चारगकोट्ठग वट्ठाण, कप्पपुप्फदगसमीवं मि,
आरामे अहवियटे नागधरे पुव्वभणिए य ।। वृ.गन्धर्वशालायं यत्र गन्धविकाः संगीतं कुर्वन्ति तत्र गन्धर्वशालासमीपे वा न स्थातव्यं ध्यानव्याघातभावात् । तथा नृत्यशालासमीपे वा तत्राप्युक्तदोषसंभवात् । तथा जड्डो हस्ती अश्वस्तुरङ्गमो हस्तिशालासमीपे वा तुरंगमशालासमीपे वा हस्तिकादिविरूपशब्दश्रवणतो ध्यानव्याघातभावात् तथा चक्रशालायां तिलपीडनशालायां तिलपीडनशालासमीपे वा जन्तति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564