Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९४
व्यवहार-छेदसूत्रम्-२- १०/२५१ परिज्ञी भक्तपरिज्ञावान् परीषहपराजयं, तत्रेमे वक्ष्यमाणा दृष्टान्ता भवन्ति । तानेवाहभा.[४३६६] लावए पावए जोहे संगामे पंथगेवि य।
आउरे सिक्खए चेव दिटुंतो कवएवि य ।। भा.[४३६७] दात्तेण नावाए आउह पहेणोसहेहिं च ।
उवकरणेहिं च विना जह संखमसाहगा सव्वे ॥ वृ.यथा प्रथमश्लोकोक्ता लावकादयः सर्वे यथासंख्यं दात्रादिभिद्वितीयगोथोक्तैर्विना न साधकास्तयाहि लावको दात्रेण विना लवितुं न शक्नोति प्लोवको नावा विना नद्यादिकं लवयितुं, संग्रामयोध आयुधैर्विनाशत्रुपराजयं, पथिकः पन्थानं गन्तुं उपानम्द्यां विना, आतुरः प्रगुणी भवितुमोषधैविना, शिष्यको वादित्रकर्मादि वादित्रादिभिरुपकरणैविना। भा.[४३६८] एवाहारेण विना समाहिकामो न साहए समाहिं।
तम्हा समाहि हेउ दायव्वो तस्स आहारो ।। वृ. एवं समाधिकाम आहारेण विना समाधि न साधयति यस्मात्समाधिहेतोस्तस्याहारो दातव्यः । अत्राक्षेपपरिहारावाहभा.[४३६९] सरीरमुज्झियं जेनं को संगो तस्स भोयणे।
समाधिसंघणा हेउं दिज्जए सो उ अन्नए।। वृ.अथ येन शरीरमुज्झितं तस्य भोजने कः संयोगो येन तत् याचते, उच्यते न च जीविताशनिमित्तमाहारं याचते, किन्तु समाधिमसहमानस्तत एतदस्माभिर्ज्ञात्वा मा तस्यासमाधेळघातो भूयादिति समाधिसन्धानहेतोः आहारे अन्त:समये दीयते केन विधिनेत्यत आहभा. [४३७०] सुद्धं एसित्तु ट्ठावेत्ति हानीतो वा दिने दिने।
पुव्वुत्ताए उ य जयणाए तं तु गोवेति अन्नेहिं ।। वृ. शुद्धमुद्गमादिदोषरहितमेषित्वा गवेषित्वा स्थापयन्ति । हानौ वा शुद्धलाभे दिने दिने पूर्वोक्तया पञ्चकहानिलक्षणया पतनया गवेषयित्वा तत् अन्यत्र गोपयन्ति गोपयित्वा यदि प्रतिदिनसंशुद्धस्य यतनया वा अलाभे पर्युषितमपि क्रियते । ततो यथावसरं प्रयच्छन्ति । भा. [४३७१] निव्वाघाएणेवं कालगए विर्गिवणाए विहि पुव्वं ।
कायव्वं चिंधकरणमचिंधकरणे भवे गुरुवा।। वृ. एवमुक्तेन प्रकारेण निर्व्याघातेन व्याघाताभावेन कालगते तस्य विधिपूर्वं विवेचना परिष्ठापना कर्तव्या, तथा कर्तव्यम् चिह्नकरणमचिह्नकरणे चिह्नकरणस्याभावे प्रायश्चित्तं चत्वारो गुरुकाः । तच्च चिह्नकरणं द्विधा शरीरे उपकरणे च तत्र शरीरे भक्तं प्रत्याख्यानुकामेन क्रियते चोलपट्टश्चाग्रतो मुखे च मुखपोतिका चिह्नकरणाभावे दोषानाहभा.[४३७२] सरीरे उवगरणंमि य अचिंधकरणंमि सो उ राइनिओ।
मग्गणगवेसणाए गामाणं घायणं कुणइ॥ वृ.शरीरे उपकरणं च अचिह्नकरणे चिह्ने अकृतेऽयमन्यो दोषः । स कालगतो रत्नाधिक: स्यात्। तं चाकृतचिह्न भद्राकृतं दृष्ट्वा केचित् गृहस्थाश्चिन्तयन्ति केनाप्यष गृहस्थो बलात्कारेण मारयित्वा व्यक्तः । ततस्तैर्दण्डिकस्य कथितं सोऽपि दण्डिकः श्रुत्वा कैश्चिन्मारितो भवेदिति Jain Education International
For Private & Personal Use Only
For Pri
www.jainelibrary.org

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564