Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४४०५] पुव्वभवियपेम्मेणं देवो साहरइ नागभवणंमि।।
जहियं इट्ठा कंता सव्वसुहा होंति अनुभावा ।। वृ. पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र सर्वेषु शुभा अनुभावा इष्टाः कान्ताश्च भवन्ति । तत्र नागभवने संहरेत् । सोऽपि तत्र तथैवावतिष्टते । भा. [४४०६] बत्तीसलक्खणधरो पातोवगतो य पागडसरीरो।
पुरिसव्वेसिणि कण्णा राइ विइण्णा उ गेण्हेज्जा । वृ.द्वात्रिंशल्लक्षणधरः पादपोपगतः सन् प्रकटशरीरो जातस्तं पुरुषद्वेषिणी कन्या राजवितीर्णा राज्ञा अनुज्ञाता सती गृह्णीयात् । गृहीत्वा किं करोत्यत आहभा.[४४०७] मज्जनगंधं पुप्फोवयारपरिचारणं सयं कुज्जा।
वोसट्ठ चत्तदेहो अहाउयं कोवि पालेज्जा ।। वृ.अस्य व्याख्या प्राग्वत् । तथाभा.[४४०८] नवंगसुत्त परिबोहियाए अट्ठारसतिविसेसकुसलाए।
वायत्तारिकला पंडियाए चोसट्ठि महिलागुणेहिं ।। वृ.द्वे अक्षीणि द्वौ कर्णौ द्वौ नाशापुटौ द्विजिह्वा स्पर्शने नवमं मनः । एतानि नव अङ्गानि यावदद्यापि यौवनं न भवति तावत्सुप्तानि भवन्ति। न खलु तदानीमेतेषामतीवाऽभिष्वङ्गा सुखं भवति, ततः सुप्तानीति व्यपदिश्यन्ते । यौवने तु प्राप्तकलस्य गुणेन प्रतिबुद्धानि जायन्ते । नवाङ्गानि सुप्तानि प्रतिबोधितानि यया सा तथा तया तथा अष्टादश देशीभाषास्तासु मध्ये यस्य यत्र कामरतिविशेषस्तत्र कुशलतया तथा द्वासप्तप्रतिकलापण्डितया चतुःषष्टया महेलागुणैरुपेतया, नवाङ्गादिव्याख्यानं तावदाहभा.[४४०९] दो सोआ नेत्तमादी नवंग सुत्ता हवंती एए उ।
देसी भास टारसती विसेसा उ इगवीसं ।। भा.[४४१०] कोसल्लमेक्कवीसंइविहं तु गुणेहिं जुत्ताए।
रूवजोव्वणविलास लावनकलियाए।। वृ.द्वे श्रोत्रे द्वे नेत्रे आदिशब्दानाशानाशापुटद्वयजिह्वास्पर्शन मनसां परिग्रह एतानि नवकं नवसंख्यानि सुप्तानिभवंति, देशीभाषा अष्टादश ताः शास्त्रप्रसिद्धा रतिविशेष एकोनविंशतितमः, । तत्र कोशलमेकविंशतिविधं शास्त्रप्रसिद्धं । एवमादिभिर्गुणैर्युक्तया तथा रूपयौवनविलासलावण्यकलितया च। भा.[४४११] चउकण्णंमि रहस्से रागेणं रायदिन्नपसराए।
तिमिमयरेहिं व उदही, न खोभिओ जो मनो मुनित्तो। भा.[४४१२] जाहे पराजिया सा न समत्था सीलखंभणं काउं।
. नेऊण सेलसिहरं तो से सिलमुंचए उवरिं॥ वृ. चतुःकर्णे रहस्ये रागेणानुरागेण राजदत्तप्रसराया गृह्यते गृहीत्वा चानेकप्रकारसंक्षोभ आपद्यते तत्र यन्मुनेर्मनस्तत् न याति । तिमिमकरैर्वोदधिर्न क्षोभितः ततो यदा सा पराजिता न शीलखण्डनं कर्तुं समर्था तदा रोषात् शैलशिखरं नीत्वा से तस्योपरि शिलां मुञ्चति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564