Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८२
व्यवहार-छेदसूत्रम् - २ - १०/२५१
वृ. इन्द्रियाणि चक्षुरादीनि कषायान् क्रोधप्रभृतीन् गौरवाणि ऋद्धिगौरवप्रमुखाणि कृशानि (कुरु) न चेदं ते साधोः कृशं शरीरकं प्रशंसामो भावसंलेखव्यतिरेकेण द्रव्यरसंलेखस्यापि किञ्चित्करत्वात् । गतं संलेखनाद्वारमिदानीमालोचनाद्वारमाहआयरियपायमूलं गंतूणं सइ परक्कमे ।
भा. [४२९२]
ताहे सव्वेण अत्तसोही कायव्वा एस उवएसो ॥
वृ. तत्तो द्रव्यसंलेखना भावसंलेखनानन्तरं भक्तं प्रत्याख्यातुकामेन सर्वेण स्वयं शोधि जानता जानता च सति पराक्रमे आचार्यपादमूले गत्वा शोधिः कर्तव्या । एष तीर्थकृतां गणभृतां चोपदेशः तत्र स्वयं शोधिं जानन्तः प्रत्याह
भा. [४२९३]
जह सकुसलो वि वेज्जो अन्नस्स कहेइ अत्तणो वाहिं । वेज्जस्य सो सोउंतो पडिक्कमं समारभते ॥ जातेण वि एवं पायच्छित्तविहिमप्पणो निउणं । तह वि य पागडतरयं आलोएयव्वयं होइ ।।
भा. [४२९४]
वृ. यथा सुकुशलोऽपि वैद्योऽन्यस्यात्मनो व्याधिं कथयति सोऽपि वैद्यस्य श्रुत्वा व्याधिकथनं ततः प्रतिकर्म समारभते । एवं प्रायश्चितविधिमात्मनो निपुणं जानतापि तथापि प्रकटतरमालोचयितव्यं भवतीति कृत्वा अन्यस्य समीपे आलोचयितव्यं । ततोऽप्यनेन किं कर्तव्यम् भा. [४२९५ ] छत्तीसगुणसमन्नागएण तेन वि अवस्स कायव्वा ।
परिपक्खिया विसोही सुट्ठविवहार कुसलेणं ॥
वृ. तेनाप्यनेनाचार्येण पत्रिशद्गुणसमन्वागतेन षट्त्रिंशद्गुणा अट्ठविहा गणिसंपय इत्यादिना प्रोगेवाभिहिताः । सुष्ठुअपि व्यवहारकुशलेन परपक्षिका परपक्षे गता विशोधिरवश्यं कर्तव्या । कथं पुनरात्मनः शोधिजातमप्यालोचयदित्याह
भा. [४२९६ ]
जह बालो जपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को उ॥
वृ. अथ बालो जल्पेन् कार्यमकार्यं च ऋजुकममायं भणति तथा मायामदविप्रमुक्तस्तत्कार्यमकार्यं वा गुरोः पुरत आलोचयेत् । सम्प्रति मायानिर्धातने उपदेशमाहउप्पन्ना उप्पन्ना माया अनुमग्गतो निहंतव्वा । आलोयणनिंदणगरहणेहिं न पुनो अवितहेत्ति ।।
भा. [४२९७]
वृ. उत्पन्ना उत्पन्ना माया मार्गतः पष्टो लग्नेन आलोचननिन्दनगर्हनैर्निहन्तव्या । कथमित्याहन पुनरेवं द्वितीयं वारं करिष्यामीति प्रतिपत्त्या, संप्रत्यालोचनायां ये गुणा भवन्ति तानुपदर्शयति; भा. [४२९८ ] आयारविनयगुण कप्पदीवणा अत्तसोहि उजुभावो ।
अज्जवमद्दवलाघव तुट्ठीपल्हायजननं च ॥
वृ. आलोचनायां दत्तायामाचारः पञ्चविध आसेवितो भवति, विनयगुणश्च प्रवर्तितो भवति, कल्पदीपनानामवश्यमालोचयितव्यो अतीचार इत्यस्य कल्पस्य प्रकाशनमन्येषामुपदर्शनं, ततस्तेऽप्यन्ते एवं कुर्वन्ति । तथा आत्मनो विशोधिर्निः शल्यता कृता भवति । तथा ऋजुसंयमस्तस्य भावो भवनं तत्कृतं भवति, । तथा आर्यभवमार्यत्वं, मार्दवममानत्वम् लाघवमलो भत्वमेतानि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564