Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 484
________________ ४८१ उद्देशकः-१०, मूलं-२५१, [ भा. ४२८४ ] ततस्तेषां समीपे भक्तपरिज्ञां न प्रतिपद्यते, अयोग्यत्वात्।। भा.[४२८५] अह पुन विरूवरूवे आनीय दुगुंच्छियभणंतत्रनं । आनेसुवत्ति ववसिए पडिवज्जति तेसि तो एसो ।। वृ. अथ पुनर्विरूपरूपे अनेकप्रकारे आहारे आनीते जुगुप्सते भणन्ते भणंत्यन्यमाहारमानयामस्तथैव नेतुं व्यवसितस्तेषां पार्वे प्रतिपद्यते । यथाभिलषितवस्तुसम्पादकया तेपां योग्यत्वात् । सम्प्रति गच्छस्य तत् परीक्षामाहभा.[४२८६] कलमोयणे अपयसा अन्नं च सभाव अनुमयं जस्स। उवनीयं जो कुत्थइ तं तु अलद्धं पडिच्छंति ।। व. कलमोदनं कलमशालिकरं पयसा सहापनीतमिति अन्यद्वा तस्य स्वभावतोऽनुमतं तस्य तदुपनीतं सत् यः कुत्सते(कुत्सयते) निन्दति किं ममैतेन कार्यमिति तमलुब्धमिति ज्ञात्वा प्रतिच्छन्ति । यस्तु कलमौदनादिके उपनीते अहो सुन्दरमहं भुञ्जे इति स लुब्ध इति न प्रत्येषणीयः । आचार्यस्य तत्परीक्षामाहभा. [४२८७] अज्जो संलेहो ते किं कतो न कओत्ति एवमुदीयंमि। भत्तं अंगलिदावे पेच्छह किं कतो न कतो।। वृ.अयं संलेखस्त्वया किं कृतो वेत्येवसुदिते अङ्गलिं भक्त्वा दर्शयति । प्रेक्षस्व किं कृतः कि वा न कृत इति तत आचार्य आहभा.[४२८८] न हु ते दव्वसंलेहं पुच्छि पासामि ते किसं । किसे ते अंगुली भग्गा भावसंलेहमाउरो ।। वृ.न हुनैव ते तव द्रव्यसंलेखं पृच्छामि यतः पश्यामि ते कृशं शरीरं तस्मात्किमिति त्वया अङ्गलिर्भग्रा पृच्छामि भावसंलेखं, मा क्रोधवशादातुरो भव । सम्प्रति दिटुंतोऽमच्चकोंकणए इत्येतद्भावयति भा.[४२८९] रन्ना कोंकण मच्चा दोवि निव्विसया कया। दोडिए कंचियं छोढुं कोंकणे तक्खणा गतो।। भा. [४२९०] भंडीओ वइल्लएकाए अमच्चो जा भरेति उ। ताव पुन्नं तु पंचाहं नलिए निहणं गतो ।। वृ. केनापि राज्ञा एक: कोंकणकोऽपरोऽमात्य एतौ द्वावपि कस्मिश्चदपराधे समकमाज्ञप्तौ । यदी पञ्चाहाभ्यन्तरे निर्विषयौ न व्रजतस्तोऽवश्यं वध्याविति तत्र कोङ्कणको दोग्धिके तुम्बके काञ्जिकं काञ्जिकपयांसि क्षित्वा तत् क्षणात् गतः अमात्यः पुनर्यावत् भण्डी ग्रन्थी वलीवर्दान् कायानुकापौती बिभर्ति तावत् पूर्णं पञ्चाहमिति नलिके शूलिकामारोपिता निधनं गतो विनाशं प्राप्तः, ! यथा सोऽमात्यः कुटुम्बोपकरणप्रतिबद्धो विनाशमुपगतः । एवं त्वमपि भावप्रतिबद्धो नाराधनाजीवितं प्राप्स्यसि तस्मात्। _ भा.[४२९१] इंदियाणि कसाए य गारवे य किसे करु। न चेयं ते पसंसामो किसं साहु सरीरगं ।। 22/31] . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564