Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९०
व्यवहार-छेदसूत्रम्-२- १०/२५१
अन्नतरगंमि जोगे वेयावच्चे विसेसेण ।। भा. [४३३८] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो।
अन्नतरगंमि जोगे विसेसउ उत्तमटुंमि ।। वृ. गाथात्रयमपि प्राग्वत् । नवरमुत्तमार्थे प्रतिपन्नस्य वैयावृत्ये च विशेषतः कर्मनिर्जरा भवतीति विशेषत उभयत्रापि यततितव्यं । निर्जराद्वारं संस्तारकद्वारमाहभा.[४३३९] संथारो उत्तमठे भूमीसिलाफलगमादि नायव्वा,
संथारपट्टमादी दुगवीराई बहूवावि॥ वृ. उत्तमार्थे व्यवस्थितस्य संस्तारको दातव्यो भूमिभूमिरूपः, शिला वा प्रधानशिलातलरूपः । एतौ द्वावपि अस्फुटता च झुषिरौ कर्तव्यौ, तत्र स्थितो वा निषन्नो वा यथासमाधि तिष्टतु, फलकं वा संस्तारको ज्ञातव्यः । तच्च फलकमेकाङ्गिकमानेतव्यं, तस्याभावे द्व्यादि फलकात्मकः । तस्याप्यभावे निरन्तरकं त्र्यात्मको ज्ञातव्यः एतत् आदिशब्दस्य व्याख्यानं,। इदानीमास्तरणमाह-संस्तारकोत्तरपट्ट इत्येतत्प्रस्तरणमुत्सर्गतो अपवादत आह-बहूवावि यदि सोत्तरपट्टसंस्तारकमात्रे तस्यासमाधिरुपजायते तदा बहून्यपि प्रस्तार्यते तस्य कल्पप्रभृतीतिभा.[४३४०] तह वि असंथरमाणे कुसमादीणिसु अझुसिरतणाई।
ते ससइ संथाराण झुसिरतणाइ ततो पच्छा ।। वृ.अथ कल्पप्रभृति संस्तरणेपि तस्यासमाधिरुपजायते तजा कुशादीनि दर्भादीनि अझुषिराणि तृणानि प्रस्तार्यन्ते, । तेषामसत्यभावे २६ असंस्तरणे वा सति ततः पश्चात् झुषिराणि अपि तृणान्यानीयन्ते। भा.[४३४१] कोअव पावारग नवय तूलिआलिंगिनी अभूमीए ।
एमेव अनहियासे संथारमाइपलंके॥ वृ. यदि तृणेष्वपि प्रस्तारितेषु न समाधिस्तदा कोयवो देअट्ठीए प्रस्तार्यते तत्रापि समाधिरनुत्पादे प्रावरणकस्तत्राप्यसमाधौ नवतं जीणं तत्रापि समाध्यलाभे तुली आलिङ्गिनी चोभयतः प्रस्तार्यते । एतत्सर्वं भूमौ कर्तव्यमथैवमपि नाध्यास्ते न समाधि प्राप्नोति तदा संस्तारकादिपूर्वक्रमेण पल्यङ्के प्रस्तारणीयं यावत्पर्यन्ते तूलिका उभयते आलिङ्गिनी वा गतं संस्तारकद्वारभिदानीमुद्वर्तनादिद्वारमाहभा. [४३४२] पडिलेहणसंथारं पानगउच्चत्तणाइ निग्गमनं ।
सयमेव करेइ सहू असहूस्स करेंति अन्नेउ।। वृ.यो कृतभक्तप्रत्याख्या सहः समर्थ:स स्वयमेवात्मीयस्योपकरणस्य प्रत्युपेक्षणं संस्तारकं संस्तारकप्रदानं पानकं पानकरणमुद्धर्तनादि उद्वर्तनाप्रवर्तनेऽन्तः प्रदेशात् बहिः प्रदेशादन्तः प्रवेशनं करोति । असहस्य असमर्थस्य पुनः अन्ये सर्वं कुर्वन्ति, कथमित्याह- . भा.[४३४३] कायोवचितो बलवं निक्खमणपवेसणं च से कुणइ।
तह अविसहमाणं संथारगयं तु संचारे।।। वृ.कायेन(यो)शरीरेणोपचितो बलवान् स तस्यान्तः प्रदेशाब्दहिनिष्क्रमणं बहि:प्रदेशान्तः प्रवेशनं करोति, च शब्दादन्यच्चोद्वर्तनादिकं प्रवर्तनादिकं संचार्यमाणोऽपि सोऽवष्टंभतः संचार्यत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564