________________
४७६
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४२६०] गीयत्थ दुल्लभं खलु पडुच्च य काले तु मग्गणा एसा।
ते खलु गवेसमाणा खेत्ते काले य परिमाणं ।।। वृ. गीतार्थो दुर्लभो यस्मिन् काले तं गीतार्थदुर्लभं कालं प्रतीत्याश्रित्य एषानन्तरोदिता क्षेत्रत: कालतश्च मार्गणाभिहिता ते खलु गीतार्थं गवेषयन्तः क्षेत्रविषये कालविषये च परिमाणमृत्कुष्टमेतावत् कुर्वन्ति। भा.[४२६१] तम्हा गीयत्थेणं पवयण गहियत्थ सव्वसारेणं।
निज्जवगेण समाही कायव्वा उत्तमटुंमि ॥ वृ.यस्मात् क्षेत्रतः कालतश्च गीतार्थमार्गणायामेतावानादरः कृतस्तस्मात्तेन गीतार्थेन प्रवचनगीतार्थसवंसारेण प्रवचनस्य गृहीतोऽर्थस्य सर्वसारो येन स तथा तेन निर्यापकेण उत्तमार्थे व्यवस्थितस्य समाधिः कर्तव्या। गतमगीतार्थद्वारमसंविग्नद्वारमाहभा. [४२६२] असंविग्गसमीवे वी पडिवज्जंतस्स होइ गुरुगा उ।
किं कारणं तु जहिं जम्हा दोसा हवंति इमे ।। वृ. असंविग्नसमीपेऽपि भक्तपरिज्ञां प्रतिपद्यमानस्य भवन्ति चत्वारो गुरुकाः प्रायश्चित्तं । किं कारणं यत्र यस्मादिमे वक्ष्यमाणा दोषा भवन्ति तानेवाहभा. [४२६३] नासेति चउरंगं सव्वलोयसारंग।
नटुंमि उ चउरंगं न हु सुलभं होंति चउरंगं ।। वृ. नाशयत्यसंविग्नश्चतुरङ्गं मानुषत्वादिरूपं सर्वलोकसाराङ्गसर्वलोकप्रधानतराङ्गेन हु नैव सुलभं प्रापं भवति चतुरङ्गं नाशयतीत्यत आहभा.[४२६४] आहाकम्मि य पानग पुप्फासीया बहु जने नायला
सेज्जा संथारो वि.य उवही वि य होइ अविसुद्धो । वृ. असंविग्नो बहुजनस्य यथा तथा वा ज्ञातं करोति यथा एष कृतभक्तप्रत्याख्यानस्ततः स आधार्मिकं पानमानयति पुष्पाणि च ढोकयति । सेचनं च चन्दनादिना करोति । तथा शय्या संस्तारक उपधिश्च तेनानीतोऽविशुद्धो भवति।। भा. [४२६५] एते अन्ने य तहिं बहवे दोसा य पच्चवाया य;
एएण कारणेणं असंविग्गे न कप्पइ परिन्ना । वृ. एतेऽनन्तरोदिताऽन्ये चानुक्ता बहवो दोषाः प्रत्यवायाश्च तत्र प्रत्यवायाः प्रागिवासमाधिमरणतो वानमन्तरेषूत्पादितो नृपादिकथनतो वा वेदितव्या एतेन कारणेनासंविग्नेऽसंविग्नस्य समीपे परिज्ञा न कल्पते। किन्तु संविग्नस्यान्तिके ततः क्षेत्रतः कालतश्च मार्गणामाहभा. [४२६६] पंचेव छ सत्तया अहवा एत्तो वि सातिरेगं ।
संविग्गपायमूलं परिमग्गिज्जा अपरितंतो ।। वृ.इयं क्षेत्रतः कालत आहभा.[४२६७] एक्कं व दोव तिन्नि व उक्कोसं धारसेव वासाणि।
संविग्गपायमूलं परिमग्गिज्जा अपरितंतो । भा. [४२६८] संविग्ग दुल्लभं खलु कालं तु पमुच्च मग्गणा एसा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org