Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 478
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४२५३ ] संभरिऊण य रुट्ठो पडिनीयत्तं करेज्जाहि ॥ वृ. स आर्तध्यानो मृत्वा तिर्यक्षु वा तिर्यग् योनिषु गच्छेत् यदि वा वनचरेषु वानमन्तरेषु मध्ये स समुत्पद्येत्तत्र जातिं स्मृत्वा त्यक्तौऽहं तस्यामवस्थायामिति रुष्टः सन् बहुविधं प्रत्यनीकत्वं कुर्यात् । भा. [४२५४] अहवा विसव्वरीए मोयं दिन्नाहि जायमाणस्स । सो दंडियादि हुज्जा रुट्ठो साहे निवादीणं ॥ कुजा कुलादि पत्थारं सो वा रुट्ठो उ गच्छे । . मिच्छत्तं तप्पयं च दीहं भमेज्ज संसारकंतारे || ४७५ भा. [ ४२५५ ] वृ. अथवा सर्वपर्यापनीयं याचमानस्य रात्रौ पानीयं नास्तीति मोकं प्रश्रवणं सोऽगीतार्थो दद्यात् । स च ण्डिकादीनां सम्बन्धी निष्क्रान्तः स्यात् ततः स धातुवैषम्येन रुष्टः सन् अवधावेत्। अवधाव्य च नृपादीनां कथयेत्ततः प्रवचनस्य महानुड्डाहः । यदि वा स राजादिस्तत्पक्षपतितः सोऽपि वा स्वयं रुष्टकुलादिप्रस्तारं कुलस्य गणस्य वा विनाशं कुर्यात्। यद्यपि च एवमादयो भवति । तथा प्रथमद्वितीयपरीषहाभ्यां परितप्यमानोऽसमाधिना मृतो दुष्कर (रा) मपि कृत्वान्तक्रियां कल्पविमानोपपत्तिं वा न प्राप्नुयात् । किन्तु वानमन्तरादिषूपपद्येत यदि वा कषायपीडितो दृष्टिविषः सर्पो जायेत । गच्छे मिच्छत्तमिति इह भवे वा मिथ्यात्वं गच्छेत् तत्प्रत्ययं च मिथ्यात्वप्रत्ययं च दीर्घसंसारकान्तारं भ्रमेत् । भा. [४२५६ ] सो उ विविंचिय दिट्ठो संविग्गेहिं तु अन्नसाहूहिं । आसासियमनुसिट्ठो भरणो वि पडिवन्नं ॥ वृ. स प्रत्याख्यातभक्तो भक्तं याचमानो अगीतार्थः साधुविविक्तः परित्यक्तोऽन्यैः संविग्नैगीतार्थसाधुमिदृष्टस्ततस्तैराश्वासित आश्वास्य च अनुशिष्टोऽतिशयेन दूरमुत्साहितस्ततो यत् अभ्युद्यतमरणं त्यक्तं तत्पुनरपि तेन प्रतिपन्नं ततः सुगति भागी जातः । भा. [४२५७ ] एए अन्ने य तर्हि व दोसा य पच्चवाया य। कारणेहिं गीयत्थ न कप्पति परिण्णा || वृ. यस्मादेतेऽनन्तरोदिता अन्ये चानुक्ता वहवो दोषाः प्रत्यवायाश्चागीतार्थस्य समीपे भक्तपरिज्ञाप्रतिपत्तौ तस्मादेतैः कारणैरगीतार्थस्य समीपे परिज्ञा भक्तपरिज्ञा न कल्पते । संविग्नगीतार्थानां च समीपे बहवो गुणास्तस्मात्तन्मार्गणा कर्तव्या । सा च द्विधा - क्षेत्रतः कालतश्च । भा. [४२५८] पंच व छ सत्तसए अहवा एत्तो वि सातिरेगतरे । गीयत्थपायमूलं परिमग्गेज्जा अपरितंतो ॥ वृ. पञ्च षट् सप्त वा योजनशतान्यणवा इतोऽपि सातिरेकतराणि योजनशतानि संविग्नपादमूलमपरित्रान्तो अनिवृत्तो मृगयते । उक्ता क्षेत्रतो मार्गणा । कालत आह भा. [ ४२५९ ] एक्कं च दोव तिन्नि च उक्कोसं बारसेव वासाणि । Jain Education International गीयत्थ पायमूलं परिमग्गेज्जा अपरितो ॥ वृ. एको द्वे त्रीणि वा उत्कर्षतो द्वादशवर्षाणि यावदपरित्रान्तो अनिर्विन्नो गीतार्थपादमूलं परिमृगयते । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564