Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 470
________________ उद्देशकः-१०, मूलं-२५१, [ भा. ४२०४] ४६७ किं बहुना यत् यः कर्तुं शक्नोति, तस्य तद्वदति नाधिकमाबाधासंभवात् अथैकमपि कल्याणं कर्तुं न शक्नोति तदा तस्यासहस्य सर्वं भाषयित्वा एकभक्तार्थं दीयते। अथवा एकमायामाम्लं यदि वा एकमेकाशनकमथवैकं पूर्वार्धमथवा निविकृतिकं अथ न किचिद्वदति तदा अनवस्थाप्रसङ्गः । एतदेव स्पष्टयतिभा.[४२०५] एवं सदयं दिज्जति जेणं सो संजमे थिरो होति । नय सव्वहा न दिज्जति अनवत्थपसंगदोसातो ।। वृ. एवममुना प्रकारेण सानुकम्पं दीयते प्रायश्चित्तं येन स संयमे स्थिरो भवति न च सर्वथा न दीयते, अनवस्थाप्रसङ्ग दोषात् । अत्र दृष्टान्तो बालकतिलस्तेनकद्वयेन । एको कप्पट्टतो अंगोहलिं काऊण रमंतो तिल्लरासिम्मि निम्मज्जितो बालतिलकाऊण न केइ वारितो तिला शरीरे लग्गा ततो सो सतिलो धरमागतो जननीए तिला दिट्ठा पक्खोडिया गहिया य ततो तिललोभेण पुणो अंगोहलेऊण दारगं पेसेइ । ततो कालेण तिले वितेणावेइ । ततो सो पसंगदोसेण तेणो जातो रायपुरिसेहिं गहितो मारितो माउ दोसेण बालो विएस तेणो जातो ति माऊथणच्छेया इमवराहं पाविया बितितो कप्पट्ठगो तहेव अंहोहलि काऊण रमंतो तिलरासिभि निमज्जितो सतिलो धरमागतो माऊए वारितो मा पुणो एवं कुज्जा । तिला य पक्खोडेऊण तिलरासिंभि पक्खित्ता सो कालंतरेण जीवियभोगाण अ भोगी जातो नेव जननी थणच्छेयादियमवराहं पत्ता भा. [४२०६] दिलुतो तेन एनं पसंगदोसेन जह वहं पत्तो। पावंति अनेगाई मरणाई अवारियपसंगा। वृ.अनवस्थाप्रसङ्गदोषे दृष्टान्तं स्तेनकेन बालकेन तिलापहारिणा यथा प्रसङ्गदोषतो वधं प्राप्तस्तथा साधवोऽप्यनिवारितप्रसङ्गा अनन्तानि मरणानि प्राप्नुवन्ति। भा. [४२०७] निब्भत्थणाए बितियाए वारितो जीवियाणं आभागी। नेव य थणच्छेयादी पत्ता जननी य अवराहं ।। भा. [४२०८] इय अनिवारिय दोसा संसारे दुखसागरमुवंती। विनियत्तपसंगा खलु करेंति संसारवोच्छेयं ।। वृ.द्वितीयया बालं तिलान् शरीरे लग्नानादाय समागतं निभर्त्सनया वारितस्ततः स जीवितानां जीवितसुखानामाभागी जातो नैव च जननी स्तनच्छेदादिकमपराधं प्राप्ता इति एवममुना दृष्टान्तद्वयगतेन प्रकारेणानिवारिता दोषाः संसारे दुःखसागरमुपयन्ति। भा.[४२०९] एवं घरती सोही देंती करेंता वि एवं दीसंति । जंपि य दंसणनाणे हि जा तित्थंति तं सुणसु ॥ वृ. एवममुना प्रकारेण धरते विद्यते शोधिः तदा ददतः कुर्वन्तश्च शोधिमेवमुक्तप्रकारेण दृश्यन्ते। यदपि चोक्तं दर्शनज्ञानाभ्यां तीर्थ यातीति तदप्यमुक्तं यथा भवति तथा शृणुत युक्ततामेव कथयतिभा. [४२१०] एवं तु भणंतेणं सेणियमादी वित्थाविया समणा। समणस्स य जुत्तस्स य नत्थी नरएसु उववातो ।। वृ. यदि नाम ज्ञानदर्शनाभ्यां तीर्थं तर्हि प्रवचनं तच्च श्रमणेषु व्यवस्थितं तत एवं भणता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564