Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
-
४७२
व्यवहार-छेदसूत्रम्-२-१०/२५१ भावशीतिस्तावद्दष्टव्यं । यावत्केवलज्ञानं, तत्र येषामनुयोगधराणामाचार्याणामेवं द्रव्ये भावे चशीतिरुपलब्धा भवति, ते न हुनैव ऊर्ध्वगमने कार्ये कर्तव्येऽधस्तनपदं प्रशंसन्ति । न तासु सपदगमनायाशुभव्यवसायप्रवृत्तिमातन्वते किंतु शुभेषु व्यवसायेप्वारोहन्ति । गतं सीतिद्वारं। भा.[४२३५] उक्कोसा य जहन्ना दुविहा संलेहणा समासेन।
छम्मासा उ जहन्ना उक्कोसा बारससमा उ।। व.संलेखना समासेन द्विविधा प्रज्ञप्तास्तद्यथा-उत्कृष्टा जघन्या चशब्दात् मध्यमा च। तत्र जघन्या षण्मासा उत्कृष्टा द्वादशसमा द्वादशवर्षा । भा.[४२३६] चिट्ठउ जाव जहन्ना, उक्कोसं तत्थ ताव वोच्छामि।
जं संलहिउण मुनी साहंती अत्तणो अत्थं ।। वृ. तत्र तयोर्जघन्योत्कृष्टयोर्मध्ये जघन्यतो वेति। अनुपश्चाद्वक्ष्यमाणत्वादुत्कृष्टं तावद्वक्ष्यामि यदित्यव्ययं यथा मुनय आत्मानं संलिख्यात्मनोऽर्थं साधयन्ति तामेवाहभा.[४२३७] चत्तारि विचित्ताइं विगई निज्जूहियाइं चत्तारि ।
एगंतरमायामे नाति विगिच्छेय विगेहे ।। वृ. चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति। किमुक्तं भवति? चत्वारि वर्षाणि यावत्कदाचित् चतुर्थं कदाचित् षष्ठं कदाचिदष्टममेवं दश द्वादशादीन्यापि करोति, कृत्वा च पारणकं सर्वकामगुणितेनाहारेण पारयति ततः परमन्यानि चत्वारि वर्षाण्युक्तप्रकारेण विचित्रतपांसि करोति । विकृतिनिज्जूहितानि किमुक्तं भवति विचित्रं तपः कृत्वा पारणके निर्विकृतिकं भुंक्ते । उत्कृष्टरसवर्जं च ततः परतोऽन्ये द्वे वर्षे एकान्तरमायामं करोति । एकान्तरं चतुर्थं कृत्वा आयामेन पारयति। एवमेतानि दश वर्षाणि गतानि एकादशस्य वर्षस्यादेशान् नातिविकृष्टं तपः कृत्वा आयामेन परिमितं भुंक्ते, नातिविकृष्टं नाम तपश्चतुर्थं षष्ठं वावगन्तव्यम् । ततः परमन्यान् विकृष्टं तपः कृत्वा मा शीघ्रमेव मरणं यायासमिति कृत्वा पारणके परिपूर्णध्राण्या आयामं करोति विकृष्टं नामाष्टमादिकं साम्प्रतमेतदेव व्याचिख्यासुराहभा.[४२३८] संवच्छराणि चउरो होंति विचित्तं चउत्थमादीयं ।
काउण सव्वगुणियं पारेई उग्गमविसुद्धं ।। वृ. आदिमानी चत्वारि संवत्सराणि विचित्रं तप: चतुर्थादिकं भवति । तच्च कृत्वा पारयति भुंक्ते सर्वगुणितं सर्वगुणितमाहारमुद्गमविशुद्धम्। भा.[४२३९] पुनरवि चउरन्ने उ विचित्तकाउण विगतिवज्जंतु।
पारेइ सो महप्पा निद्धं पणियं च वज्जेइ ।। वृ. पुनरप्यन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वा स महात्मा विकृतिवर्जे पारयति। तत्रापि स्निग्धं प्रणीतं चोत्कृष्टरसं वर्जयति। भा. [४२४०] अन्नातो दोन्नि समा चउत्थकाऊण पारेति।
आयामं कज्जिएणं तु ततो अवक्कसम इमं कुणइ । वृ. अन्यद्वे समे वर्षे चतुर्थं कृत्वा आयामं पारयति । एवं दश वर्षाणि गतानि । ततः परमन्यामेकां समां वर्षमिमां वक्ष्यमाणां काञ्जिकेनायामपारणकेन करोति, कथमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564