________________
-
४७२
व्यवहार-छेदसूत्रम्-२-१०/२५१ भावशीतिस्तावद्दष्टव्यं । यावत्केवलज्ञानं, तत्र येषामनुयोगधराणामाचार्याणामेवं द्रव्ये भावे चशीतिरुपलब्धा भवति, ते न हुनैव ऊर्ध्वगमने कार्ये कर्तव्येऽधस्तनपदं प्रशंसन्ति । न तासु सपदगमनायाशुभव्यवसायप्रवृत्तिमातन्वते किंतु शुभेषु व्यवसायेप्वारोहन्ति । गतं सीतिद्वारं। भा.[४२३५] उक्कोसा य जहन्ना दुविहा संलेहणा समासेन।
छम्मासा उ जहन्ना उक्कोसा बारससमा उ।। व.संलेखना समासेन द्विविधा प्रज्ञप्तास्तद्यथा-उत्कृष्टा जघन्या चशब्दात् मध्यमा च। तत्र जघन्या षण्मासा उत्कृष्टा द्वादशसमा द्वादशवर्षा । भा.[४२३६] चिट्ठउ जाव जहन्ना, उक्कोसं तत्थ ताव वोच्छामि।
जं संलहिउण मुनी साहंती अत्तणो अत्थं ।। वृ. तत्र तयोर्जघन्योत्कृष्टयोर्मध्ये जघन्यतो वेति। अनुपश्चाद्वक्ष्यमाणत्वादुत्कृष्टं तावद्वक्ष्यामि यदित्यव्ययं यथा मुनय आत्मानं संलिख्यात्मनोऽर्थं साधयन्ति तामेवाहभा.[४२३७] चत्तारि विचित्ताइं विगई निज्जूहियाइं चत्तारि ।
एगंतरमायामे नाति विगिच्छेय विगेहे ।। वृ. चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति। किमुक्तं भवति? चत्वारि वर्षाणि यावत्कदाचित् चतुर्थं कदाचित् षष्ठं कदाचिदष्टममेवं दश द्वादशादीन्यापि करोति, कृत्वा च पारणकं सर्वकामगुणितेनाहारेण पारयति ततः परमन्यानि चत्वारि वर्षाण्युक्तप्रकारेण विचित्रतपांसि करोति । विकृतिनिज्जूहितानि किमुक्तं भवति विचित्रं तपः कृत्वा पारणके निर्विकृतिकं भुंक्ते । उत्कृष्टरसवर्जं च ततः परतोऽन्ये द्वे वर्षे एकान्तरमायामं करोति । एकान्तरं चतुर्थं कृत्वा आयामेन पारयति। एवमेतानि दश वर्षाणि गतानि एकादशस्य वर्षस्यादेशान् नातिविकृष्टं तपः कृत्वा आयामेन परिमितं भुंक्ते, नातिविकृष्टं नाम तपश्चतुर्थं षष्ठं वावगन्तव्यम् । ततः परमन्यान् विकृष्टं तपः कृत्वा मा शीघ्रमेव मरणं यायासमिति कृत्वा पारणके परिपूर्णध्राण्या आयामं करोति विकृष्टं नामाष्टमादिकं साम्प्रतमेतदेव व्याचिख्यासुराहभा.[४२३८] संवच्छराणि चउरो होंति विचित्तं चउत्थमादीयं ।
काउण सव्वगुणियं पारेई उग्गमविसुद्धं ।। वृ. आदिमानी चत्वारि संवत्सराणि विचित्रं तप: चतुर्थादिकं भवति । तच्च कृत्वा पारयति भुंक्ते सर्वगुणितं सर्वगुणितमाहारमुद्गमविशुद्धम्। भा.[४२३९] पुनरवि चउरन्ने उ विचित्तकाउण विगतिवज्जंतु।
पारेइ सो महप्पा निद्धं पणियं च वज्जेइ ।। वृ. पुनरप्यन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वा स महात्मा विकृतिवर्जे पारयति। तत्रापि स्निग्धं प्रणीतं चोत्कृष्टरसं वर्जयति। भा. [४२४०] अन्नातो दोन्नि समा चउत्थकाऊण पारेति।
आयामं कज्जिएणं तु ततो अवक्कसम इमं कुणइ । वृ. अन्यद्वे समे वर्षे चतुर्थं कृत्वा आयामं पारयति । एवं दश वर्षाणि गतानि । ततः परमन्यामेकां समां वर्षमिमां वक्ष्यमाणां काञ्जिकेनायामपारणकेन करोति, कथमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org