Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 469
________________ व्यवहार-छेदसूत्रम्-२- १० / २५१ निरवेक्खो जइ तेसि देति ततो ते विनस्संति ॥ वृ. ये पुनर्धृतिसंहननाभ्यां हीनास्ते असद्विभवैस्तुल्यास्तेषां यदि निरपेक्षः सन् यन्निरवशेषं प्रायश्चित्तं ददाति ततस्ते विनश्यति । तथाहि तत्प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः । भा. [४२०० ] ते तेन परिच्चत्ता लिंगविवेगं तु काउ वच्चति । तित्थुदो अप्पा गाणि य तेण चत्तो य ॥ ४६६ वृ. यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति ततस्तन निरवशेषप्रायश्चित्तदात्रा परित्यक्ता यथैवमेके एवमन्येऽप्येवमपरेपि ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदस्तथा तेनाचार्येण निरवशेषंअ प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात् साधूनामपगमत आत्मा एकाकीकृत: एकाकितया च त्यक्तश्च शब्दात् गच्छोऽपि त्यक्तस्तथाहि साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहेन कोऽपि वर्तते । ततस्तेऽपि तेन तत्त्वतः परित्यक्तास्तथा अवधाविताः सन्तो ये दीर्घकालं संसारमादि (वि) हिण्डिष्यंते सोऽपि तन्निमित्त इति तस्य महत्पापं तदेव निरपेक्षस्य दोष उक्तः । सम्प्रति सापेक्षस्य गुणमाह भा. [४२०१] सावेक्खो पवयणम्मी अनवत्थपसंगवारणाकुसलो । चारित्तरक्खणत्थं आवोउित्ती पउवि सज्झे ॥ वृं. यः पुनराचार्यः प्रवचने सापेक्षोऽनवस्थाप्रसङ्गवारणाकुशलः स चारित्रस्य रक्षार्थं भवति तीर्थस्य चाव्यवच्छेदस्तथोपायेन साधयतीत्यर्थः उपायमेवाह भा. [४२०२] कल्लाणगमावन्ने अतरंते जहवकमेण काउं जो । दसकारेंति चउत्थे तद्दिगुणायंबिलतते वा ॥ एक्कासणए पुरिमड्ढा निविगती चेव विगुणविगुणा । पत्तेयासहुवा करेइ वा सन्निगासं तु ॥ भा. [४२०३] वृ. पञ्च अभक्तार्थाः पञ्च आचाम्लानि पञ्च एकाशनकानि पञ्चपूर्वार्धानि पञ्च निर्विकृतिकानि एतत् पञ्चकल्याणं तत् जयेष्ठापन्ना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान् दश चतुर्थान् कारयन्ति तथाप्यशक्नुवस्तद्विगुणाचाम्लवान् तपः कारयति विंशतिमायामाम्लानि कारयन्तीत्यर्थः । एवंमेकाशने पूर्वार्ध निर्विकृतीर्द्विगुणाः कारयन्ति । किमुक्तं भवति ? विंशत्यायामाम्ले कारणाशकेतौ अशीति पूर्वाद्धिीनि कारयन्ति । तत्राप्यशक्तौ षष्ठिशतं निर्विकृतिकानां कारयन्ति । एतत् पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवच्छित्त्य कर्तुमर्हस्यासमर्थस्य दातुमुक्तमथवायमन्यो विकल्पः करिति व सन्निगासं तु । सन्निकाशं सन्निभं वा कारयति । इयमत्र भावना-यत्तत्पञ्चकल्याणमापन्नस्तन्यमध्यादाद्यं द्वितीयं तृतीयं वा कल्याणकमेकतरं यथाक्रमेण वहति शेषमायाम्लादिभिः प्रदर्शयति । पुनरन्यथानुग्रहप्रकारमाह भा. [४२०४] उतियदुगकल्लाणं एगकल्लाणगं च कारेती । जं जो उत्तरति तं तस्स देंति असहुस्स भाति ॥ वृ. यदि वा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेण व्यवच्छित्त्या कर्तुमशक्नुवन्तं चतुःकल्याणकं कारयति । तदप्यशक्नुवन्तं त्रिकल्याणकं यथाप्यसमर्थतया द्विकल्याणकं कारयति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564