________________
उद्देशक :- १०, मूलं - २५१, [ भा. ४१२१ ]
ववहारे अलमत्थो अहवावि भवे इमेहिं तु ॥
वृ. एषा अनन्तरोदिता खलु स्थानानां द्वात्रिंशत् एतेषां यो जानाति यो वाऽत्र स्थितः स व्यवहारे अलमर्थः । अथवा एषु पत्रिंशत्संख्येषु वक्ष्यमाणेषु स्थानेषु ज्ञाता स्थितो वा व्यवहारसमर्थो भवति। एतदेवान्वयव्यतिरेकत आह
भा. [४१२२]
छत्तीसाए द्वाणेहिं जो होइ अपरिनिट्ठितो । लमत्थो तारसो होइ ववहारं ववहरित्तए । छत्तीसाए द्वाणेहिं जो होइ परिनिट्ठितो । अलमत्थो तारिसो होइ ववहारं ववहरित्तए || छत्तीसाए द्वाणेहिं जो होइ अपतिद्वितो । नलमत्थो तारिसी होड़ ववहारं ववहरित्तए । छत्तीसाए द्वाणेहिं जो होइ सुपतिट्ठितो । अलमत्थो तारिसो होइ ववहारं ववहरित्तए ।
भा. [४१२३]
भा. [४१२४]
भा. [४१२५ ]
वृ. श्लोकचतुष्टयमपि प्राग्वत् । सम्प्रत्येनामेव षट्त्रिंशतमाह
भा. [४१२६]
४६५
जा भणिया बत्तीसा तं च्छोढूण विनयपडिवत्तिं । चरभेयं तो होही छत्तीसा एस द्वाणाणं ॥
वृ. या पूर्वं स्थानानां द्वात्रिंशदुक्ता तस्यां चतुर्भेदां विनयप्रतिपत्तिं प्रक्षिप्यते, तत एषां स्थानानां पत्रिंशद्भवति ज्ञातव्या ।
भा. [४१२७]
बत्तीसवण्णय विय वोत्थं चउभेयविनयपडिवति । आयरियोऽतेवासि जह विनयित्ता भवे निरिणो ||
वृ. द्वात्रिंशत्प्राग् वर्णितैव ततः सम्प्रति वक्ष्यामि चतुर्भेदां विनयप्रतिपत्तिं । यथाचार्योऽन्तेवासिनं विनयित्वा विनयं ग्राहयित्वा निरुणो भवति तामेव चतुर्भेदां विनयप्रतिपत्तिमाहआयारे सुय विनए विक्खेवण चेव होइ बोधव्वे ।
भा. [४१२८]
दोसस्स निग्धाए विनए चउहेस पडिवत्ती |
वृ. आचारे विनयः श्रुतविनयः विक्षेपणे चैव विनयो भवति बोद्धव्यः । विक्षेपणाविनयः दोषनिर्धातविनयश्च । एषा चतुर्धा विनये प्रतिपत्तिस्तत्राचारविनयमाह
भा. [४१२९]
आयारे विनओ खलु चउव्विहो होइ आनुपुव्वीए । संजमसामाचारी तवे य गणविहरणा चेव ॥ एगल्लविहारे या सामाचारी य एस चउभेया ।
भा. [४१३०]
यासिं तु विभागं वुड्ढाम अहानुपुव्वी ॥
वृ. आचारे आचारविषयः खलु विनयश्चतुर्विधो भवति अनुपूर्व्या परिपाट्या तद्यथा - संयमसामाचारी, तप: सामाचारी, गणविहरणसामाचारी, एकलविहारसामाचारी । एवमेषा चतुर्भेदा सामाचारी । एतासां सामाचारीणां विभागं यथानुपूर्व्या वक्ष्यामि ।
भा. [४१३१]
संयममायरति सयं परं व गाहेति संयमं नियमा । सीयंते उज्जयचरणं च उववूहे ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org