________________
४५६
व्यवहार-छेदसूत्रम्-२- १०/२५१ व.स्वयं संयममाचरति परं च नियमात् संयमं ग्राहयति । तथा संयमविषये सीदति स्थिरिकरणं उद्यतचरणं तु उपवृंहयति । एषा संयमसामाचारी । सम्प्रति संयममेव कथयतिभा.[४१३२] सो सत्तरसो पुढवादियाण घट्ट परिताव उद्दवणं ।
परिहरियव्वं नियमा संजमगो एस बोधव्यो ।। वृ. स संयमः सप्तदशः सप्तदशप्रकारो विस्तरतः । संक्षेपतः पुनः पृथिव्यादीनां षण्णां कायानां घट्टनं परितापनमपद्रावणं न नियमात्परिहर्तव्यमित्येष संयमो बोद्धव्यः। संयमक इति प्राकृतत्वास्त्वार्थो कप्रत्ययः उक्ता संयमसामाचारी। तप:सामाचारीमाहभा.[४१३३] पक्खियपोसहिएसुं कारयति तवं सयं करोति य।
भिक्खायरियाए तहा निजूंजति परं सयं वावी ।। वृ. पाक्षिकेऽर्धमासपर्वणि पौषधिकेषु च अष्टम्यादिपु पर्वसु परं तपः कारयति स्वयमपि च करोति । तथा भिक्षाचर्यायां परं नियुक्त प्रयोजनामपेक्ष्य स्वयमपि भिक्षाचर्यां गच्छतिभा.[४१३४] सव्वंमि बारसविहे निउंजइ परं सयं च उज्जत्तो।
गणसामायारीए गणं विसीयं तु चोएति ।। वृ. सर्वास्मिन् द्वादशविधे तपसि यथायोगं परं नियुक्ते, स्वयं च सर्वत्र यथाशक्ति उद्युक्तः । एषा तप:सामाचारी । गणसामाचार्यां गणं विपीदन्तं चोदयन्ति कथमित्याहभा. [४१३५] पडिलेहण पप्फोडण बालगिलाणाइ वेयव्वइ चेव।
सीदंतं गाहेई सयं च उज्जुत्तो एएसु ।। वृ. प्रत्युपेक्षणं चक्षुषा निरीक्षणं प्रस्फोटनमाखोटादिकमेतयोर्वालग्लनादिवैयावृत्त्ये च सीदन्तं प्रत्युपेक्षणादि ग्राहयति कारयति । स्वयं च एतेषु स्थानेषु सततमुद्युक्त उक्ता गणसामाचारी, साम्प्रतमेककविहारसामाचारीमाहभा.[४१३६] एगल्लविहारादी पडिमा पडिवज्जती सयण्णं व ।
पडिवज्जावे एवं अप्पाण परं च विनएती ।। व.एककविहारदय आदिशब्दात्प्रतिमागतविशेषानुष्ठानपरिग्रहः । एवं भूताः प्रतिमाः स्वयं प्रतिपद्यन्ते अन्यं च प्रतिपादयति । एवं आचारविनयमात्मानं परं च विनयति, गत आचारविनयः । सम्प्रति श्रुतविनयमाहभा.[४१३७] सुत्तं अत्थं च तहा हिय निस्सेयं तहा पवाएइ।
एसो चउव्विहो खल सुयणिओ होइ नायव्वो।। वृ. सूत्रं प्रवाचयति तथा अर्थमपि हितं यत् यस्योचितं तत्तं प्रवाचयन्ति नेतरत् । तथा निःशेषं परिपूर्णमेष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः । एतमेव व्याचष्टेभा.[४१३८] सुत्तं गाहेइ उज्जुत्ते अत्थं च सुणावए पयत्तेण ।
जं जस्स होइ जोग्गं परिणामगमाइणं तु हियं ।। भा.[४१३९] निस्सेसमपरिसेसं जाव समत्तं तु ताव वाएइ।
एसो सुयविण्णतो खलु वोच्छ विक्खेवणाविनयं ।। वृ. उद्युक्तः सन् शिष्यं सूत्रं ग्राहयति । एष सूत्रग्राहणविनयः तथा प्रयत्नेन शिष्यमर्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org