Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 443
________________ ४४० व्यवहार - छेदसूत्रम् - २- १० / २५१ द्रष्टव्याः । यथा मनसा न करोति कालप्राप्तमपि शक्तावपि च सत्यां शुभं व्यापारं १ न च कारयति २ कुर्वन्तं नानुजानीते ३ इत्यादि तथैव उभयमीलने चतुःपञ्चाशत् । तत उक्तंद्विगुणा वा एते एकएकसंयोगे द्विकत्रिकसंयोगे च बहुतरा भवन्ति । ते चावश्यक टीकायां प्रत्याख्यानचिन्तायामिव भावनीयास्ततोऽवादि बहुतरा वापि, अय मनसा कथं करणं कारणमनुमननं वा तत आहवावे महमंबवनं मनसकरणं तुहो अनुत्तेवि । अणजाणसु जावुप्पइ मनकारणमो अवारेंते । । [ भा. ४०१६] वृ- कोऽपि संयतः कञ्चित् प्रदेशं दृष्ट्वा चिन्तयति अस्मिन्नवकाशे अहमाम्रवनं वपामि । यद्यापि तेन तथा चिन्तयित्वा नोप्तमाम्रवणं तथापि तत्तेन मनसा कृतमपि मनसा करणं तथा केनचित् गृहस्थेन संयत उक्तो यथा संयत ! यदित्वमनुजानासि तत एतस्मिन्नवकाशे आम्रवणं वपामि तस्मादनुजानीहि येनोप्यते इति । एवमुक्ते यदि न निवारयति तदा अनुक्तोऽपि मनसा कारापणं द्रष्टव्यमेतदेव भावयतिमागहा इंगिएणं तु पेहिएणय कोसला । अद्भुत्तेण उपंचाला नाणुत्तं दक्खिणावहा ।। एवं तु अनुत्ते वि मनसा कारावणं तुबोधव्वं । मनसाणुन्ना साहु चूयवणं वुत्तवप्पतिवा ।। [भा. ४०१७] [ भा. ४०१८ ] वृ-मागधा मगधदेशोद्भवाः प्रतिपन्नमप्रतिपन्नं वाइङ्गिताकारविशेषेण जानन्ति, कौशलाः प्रेक्षितेन अवलोकितेन, पञ्चालाः अर्धोक्तेन, नानुक्तं दक्षिणापथाः किन्तु साक्षऽद्वचसा व्यक्तीकृतं ते जानते, प्रायोजडप्रज्ञत्वात्, ।ततएवंसति वचसानुक्तेऽपि निवारणाभावात् मनसा कारापणं बोद्धव्यम् । सम्प्रति मनसानुज्ञातं भावयति चूतवनमुप्तं पूर्वमारोपितं, यदि वा उप्यते आरोप्यमाणं तिष्ठतीति कृत्वा साधुश्चिन्तयति । शोभनं यदिह चूतवनमुप्तमुप्यते वा एषा मनसानुज्ञा । 1 [ भा. ४०१९] एवं वयकायम्मी तिविहं करणं विभासबुद्धीए । हत्थदिसन्नच्छोटिं इय काये कारणमन्ना ।। वृ- एवमुक्तप्रकारेण वचसि काये च त्रिविधं करणं करणकारणानुमननलक्षणं स्वबुद्ध्या विभाषेत तत्र वचसि सुप्रतीतं काये तु दुर्विभावमिति तद्भावनामाह - इत्यादि हत्यादि । अत्रापि कायेन स्वयं करणामिति प्रतीतं ततः कारणमाह-हस्तादिसंज्ञा कायेन गाथायां सप्तमी तृतीयार्थे कारणं तथा च्छोटिं नखच्छोटिकां ददतः कायेन अनुज्ञा ।। [भा. ४०२०] एवं नवभेएणं पाणाइवायादिगे उ अइयारो । निरवेण मनेवि पहित्तियरेसि उभएन ।। ī द्रयाणाम कायमुक्तेन प्रकारेण नवभेदेन समाहारोयं नवभिर्भेदैः प्राणातिपातादिके अतीचारे यत्प्रायश्चित्तं चित्ते प्रायश्चित्तं । मिति भावः । तत्र निरपेक्षाणां प्रतिमाप्रतिपन्नादीनां मनसाप्यतीचारसेवने [भा. ४०१ मतरेषां गच्छस्थितानामुभयेन वा कायेन चातीचारसेवने प्रायश्चित्तमिति । वायामवग्गणादी धारण डेवण य होइ दप्पेण । [ भा. ४०२१] पंचविह पमायंमी जं जहि आवज्जई तंतु ।। वृ- यन्निष्कारणं व्यायाम वल्गनादि करोति यदि वा धावनं वेपनं बा, लोष्ट्रादेः प्रक्षेपणं तद्विषयं Jain प्रायश्चित्तं भवति ज्ञातव्यं, दर्पेण तथा पंचविधे पञ्चप्रकारे प्रमादे यं प्रमादमापद्यते यत्र तद्भवति ।

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564