Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः - १०, मूलं - २५१, [ भा. ४०७४ ]
अलमत्थो वारिसो होइ ववहारं ववहरित्तए । बत्तीसाए द्वाणेसु जो होइ अपतिट्ठितो । नमत्थो तारसो होइ ववहारं ववहरित्तए । बत्तीसाए द्वाणेसु जो लेइ सुपतिट्ठितो । मत्थो तारसो होइ ववहारं ववहरित्तए ||
भा. [४०७५ ]
भा. [४०७६]
वृ. श्लोकचतुष्टयमपि पूर्ववत् । सम्प्रति तान्येव द्वात्रिंशत् स्थानान्याहअविहा गणिसंपय एक्केक्का चउव्विहा मुनेयव्वा ।
भा. [४०७७]
एसो खलु बत्तीसा ते पुण ट्ठाणा इमे हुंति ॥
वृ.गणिन आचार्यस्य सम्पदष्टविधा अष्टप्रकारा एकैका च भवति चतुर्विधा ज्ञातव्या, एस खलु द्वात्रिंशत् स्थानानि भवन्ति । तत्र यानि सम्पदोऽष्टौ स्थानानि तानीमानि भवन्ति । तान्येवाहआयारसुयसरीरे वयणे वायणमती पउगमती ।
भा. [४०७८]
भा. [४०८१]
४४९
-
एतेसु संपया खलु अट्ठमिया संगहपरिना ||
वृ. आचारे श्रुते शरीरे वचने वाचनाया मतौ प्रयोगमतौ एतेषु स्थानेषु स्मपदो भवन्ति । ताश्च सर्वसंख्यया सप्त, अष्टमिका सम्पत्संग्रहपरिज्ञा ।
भा. [४०७९]
एसा अट्टविहा खलु एक्केक्कीए चउव्विहो भेदो ।
इणमो उ समासेणं वच्छामि अहानुपुव्वीए ।
वृ. एषा अनन्तरोदिता अष्टविधा खलु सम्पत्तदेकैकस्याश्च सम्पदश्चविधोऽयं वक्ष्माणो भेदः तं समासेन यथानुपूर्व्या परिपाट्य वक्ष्यमि प्रतिज्ञामेव निर्वाहयति
भा. [४०८०]
आयार संपयाए संजमधुवजोगजुत्तया पढमा । बिइया य असंप्पगहिया अनिययवित्ती भवे तइया । तत्तो य वुडसीले आचारे संपया चउब्भेया ।
चरणं तु संजमो उ तहियं निच्चं उवउत्तो ॥
For Private & Personal Use Only
वृ.आचारसम्पद्यावान्तरभेदश्चतस्रः सम्पदस्तद्यथा- प्रथमा संयमध्रुवयोगयुक्तमा, द्वितीया असंप्रग्रगहिता संप्रग्रहरहितता, तृतीया भवत्यनियतवृत्तिं स्ततश्चतुर्था यत् वृद्धशीलो वर्त्तते । एषा आचारे संपच्चतुर्धा । तत्र संयमध्रुवयोगयुक्तना नामसंयमश्चरणं तस्मिन् ध्रुवं नित्यं योगे युक्तत्ता उपयुक्तत्ता संयमधुवयोगयक्तत्ता। असंप्रग्रहिता नाम जात्यादिमदैरनुत्सिक्तत्ता । भा. [४०८२] आयरितो बहुस्सुतो तवसि जच्चादिगेहि व मएहिं । जो होइ अनुस्सित्तो असंपग्गहितो भवे सो उ ॥
वृ. आचार्योऽहं बहुश्रुतोऽहं तेजस्वी अहमिति मदैर्जात्यादिभिरर्ववा मदैर्यो भवत्यनुसिक्तः स भवत्यसंप्रग्रहितो मदसंप्रग्रहरितत्वात् अनियतवृत्तिता अनियतचारिता। तथा चाहभा. [ ४०८३] अनिययचारी अनिययवित्ती अगिहितो वि होइ अनिकेतो । निहुय स भवे अचंचल नायव्वो वुड्ढसीलत्ति ॥
वृ. अनियतवृत्तिर्नाम अनियतचारी अथवा अग्रहिकोऽविद्यमानननिकेतोऽनियतवृत्तिस्तथा
22/29
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564