________________
उद्देशकः - १०, मूलं - २५१, [ भा. ४०७४ ]
अलमत्थो वारिसो होइ ववहारं ववहरित्तए । बत्तीसाए द्वाणेसु जो होइ अपतिट्ठितो । नमत्थो तारसो होइ ववहारं ववहरित्तए । बत्तीसाए द्वाणेसु जो लेइ सुपतिट्ठितो । मत्थो तारसो होइ ववहारं ववहरित्तए ||
भा. [४०७५ ]
भा. [४०७६]
वृ. श्लोकचतुष्टयमपि पूर्ववत् । सम्प्रति तान्येव द्वात्रिंशत् स्थानान्याहअविहा गणिसंपय एक्केक्का चउव्विहा मुनेयव्वा ।
भा. [४०७७]
एसो खलु बत्तीसा ते पुण ट्ठाणा इमे हुंति ॥
वृ.गणिन आचार्यस्य सम्पदष्टविधा अष्टप्रकारा एकैका च भवति चतुर्विधा ज्ञातव्या, एस खलु द्वात्रिंशत् स्थानानि भवन्ति । तत्र यानि सम्पदोऽष्टौ स्थानानि तानीमानि भवन्ति । तान्येवाहआयारसुयसरीरे वयणे वायणमती पउगमती ।
भा. [४०७८]
भा. [४०८१]
४४९
-
एतेसु संपया खलु अट्ठमिया संगहपरिना ||
वृ. आचारे श्रुते शरीरे वचने वाचनाया मतौ प्रयोगमतौ एतेषु स्थानेषु स्मपदो भवन्ति । ताश्च सर्वसंख्यया सप्त, अष्टमिका सम्पत्संग्रहपरिज्ञा ।
भा. [४०७९]
एसा अट्टविहा खलु एक्केक्कीए चउव्विहो भेदो ।
इणमो उ समासेणं वच्छामि अहानुपुव्वीए ।
वृ. एषा अनन्तरोदिता अष्टविधा खलु सम्पत्तदेकैकस्याश्च सम्पदश्चविधोऽयं वक्ष्माणो भेदः तं समासेन यथानुपूर्व्या परिपाट्य वक्ष्यमि प्रतिज्ञामेव निर्वाहयति
भा. [४०८०]
आयार संपयाए संजमधुवजोगजुत्तया पढमा । बिइया य असंप्पगहिया अनिययवित्ती भवे तइया । तत्तो य वुडसीले आचारे संपया चउब्भेया ।
चरणं तु संजमो उ तहियं निच्चं उवउत्तो ॥
For Private & Personal Use Only
वृ.आचारसम्पद्यावान्तरभेदश्चतस्रः सम्पदस्तद्यथा- प्रथमा संयमध्रुवयोगयुक्तमा, द्वितीया असंप्रग्रगहिता संप्रग्रहरहितता, तृतीया भवत्यनियतवृत्तिं स्ततश्चतुर्था यत् वृद्धशीलो वर्त्तते । एषा आचारे संपच्चतुर्धा । तत्र संयमध्रुवयोगयुक्तना नामसंयमश्चरणं तस्मिन् ध्रुवं नित्यं योगे युक्तत्ता उपयुक्तत्ता संयमधुवयोगयक्तत्ता। असंप्रग्रहिता नाम जात्यादिमदैरनुत्सिक्तत्ता । भा. [४०८२] आयरितो बहुस्सुतो तवसि जच्चादिगेहि व मएहिं । जो होइ अनुस्सित्तो असंपग्गहितो भवे सो उ ॥
वृ. आचार्योऽहं बहुश्रुतोऽहं तेजस्वी अहमिति मदैर्जात्यादिभिरर्ववा मदैर्यो भवत्यनुसिक्तः स भवत्यसंप्रग्रहितो मदसंप्रग्रहरितत्वात् अनियतवृत्तिता अनियतचारिता। तथा चाहभा. [ ४०८३] अनिययचारी अनिययवित्ती अगिहितो वि होइ अनिकेतो । निहुय स भवे अचंचल नायव्वो वुड्ढसीलत्ति ॥
वृ. अनियतवृत्तिर्नाम अनियतचारी अथवा अग्रहिकोऽविद्यमानननिकेतोऽनियतवृत्तिस्तथा
22/29
Jain Education International
www.jainelibrary.org