________________
४४८
व्यवहार-छेदसूत्रम्-२- १०/२५१ वृ. यद्यागम आलोचना च एते द्वे अपि समं निपतिते यथापराधमालोचनामागमज्ञानी पश्यतीत्यर्थः । ततस्तस्यागमव्यवहारिणः प्रायश्चित्तं ददति । अथ कीदृश आलोचनाहः कीदृशो नेत्याहभा.[४०६७] अट्ठारसेहिट्ठाणेहिं जो होइ अपरिनिहितो।
नलमत्थो तारिसो होइ ववहारं ववहरित्तए ।। वृ. अष्टादशसु वक्ष्यमाणेषु स्थानेषु गाथायां तृतीया सप्तम्यर्थे यो भवति अपरिनिष्ठितः सम्यगऽपरिज्ञानी स तादृशो व्यवहारं व्यवहर्तुं नालमर्थःभा.[४०६८] अट्ठारसेहिं ट्ठाणेहिं जो होइ परिनिट्टितो।
अलमत्थो तारिसो होइ ववहारं ववहरित्तए । वृ.अष्टादशमु वक्ष्यमाणेषु स्थानेषु यो भवति परिनिष्ठितः । सम्यग् ज्ञाता त तादृशो व्यवहारं व्यवहर्तुमलमर्थः पर्याप्तो भवति । भा.[४०६९] अट्ठारसेहिं ट्ठाणेहिं जो होति अपतिट्ठितो ।
नलमत्थो तारिसो होइ ववहारं ववहरित्तए। भा.[४०७०] अट्ठारसेहि ट्ठाणेहिं जो होति सुपतिट्ठितो।
नलमत्थो तारिसो होइ ववहारं ववहरित्तए। वृ.श्लोकद्वयमपि पूर्ववत्, नवमरप्रतिष्ठितः तेषु सम्यगवर्तमानः, प्रतिष्ठितस्तेषु सम्यग् वर्तमानः । सम्प्रति तान्येवाष्टादशस्थानान्याहभा.[४०७१] वयछक्ककायछक्कं अकणो गिहिभायणे पलियंको।
। गोयरनिसिज्ज न्हाणे भूसा अट्ठारसट्ठाणे ॥ वृ.व्रतषट्कं प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनलक्षणं, कायपटकं पृथिव्यप्तेजोवायुवनस्पतिसलक्षणं, अकल्पः पिण्डशय्या वस्त्रपात्ररूपं चतुष्टयमकल्पनीयं गृहिभाजनं कांस्यपात्रादिः, पल्यङ्कः शय्याविशेषो गृहस्थोचितो गोचरनिषद्यागोचरगतस्य निपदनं, स्नानं देशतः सर्वतो वा शरीरस्य प्रक्षालनं विभूपामण्डनमष्टादशं स्थानमधुना परिनिष्ठितप्रतिष्ठितशब्दयोरर्थमाहभा.[४०७२] परिनिट्ठितो परिन्नाया परिट्ठिओ जो ट्ठितो उ तेसि भवे।
अविऊ सोहिं न याणेइ अट्टितो पुण अन्नहा कुज्जा ।। वृ.परिनिष्ठितो नाम यथायोगं विधेयतया वा सम्यक् परिज्ञात: प्रतिष्ठितो, यस्तेप्वाष्टादशमु स्थानेष्वागमानुसारतोऽविधायकतयावस्थितोऽथापरिनिष्ठितोऽप्रतिष्ठितो वा, को दोषो येन तस्यालोचनार्हत्वप्रतिषेधस्तत आह-अविद्वान् अपरिनिष्ठितः शोधि न जानाति, अप्रतिष्ठितो नि:शूकतया मा ममपि गुरुतरं प्रायश्चित्तमापतेदिति भयतो वान्यथा व्यवहारं कुर्यात्तेनोभयोरप्यालोचनाहत्यप्रतिषेधः। भा. [४०७३] बत्तीसाए ट्ठाणेसु जो होइ अपरिनिट्ठितो ।
नलमत्थो तारिसो होइ ववहारं ववहरित्तए ।। भा.[४०७४] बत्तीसाए ट्ठाणेसु जो होइ परिनिट्ठितो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org