Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :-९, मूल- २३६, [भा. ३७६०]
चेइयदव्वेण कयं मुल्लेण वजंसुविहियाणं ।। [भा.३७६१] तेन पडिच्छालोए विगरहिया उत्तरे किमंगपुन ।
चेइय जइपडिनीए जो गेण्हइ सावि हुतहेव ।। वृ- एतादृशेन द्रव्येण, गाथायां सप्तमी तृतीयार्थे, यत् आत्मार्थे कृतं तत् श्रमणानां किं नु ग्रहीतुं कल्पते । सूरिराह-यच्चैत्यद्रव्येण यच्च वा सुविहितानां मूल्येनात्मार्थे कृतं तद्दीयमानं न कल्पते किं कारणमितिचेदुच्यतेस्तेनानीतस्य प्रतीच्छा प्रतिग्रहणंलोकेऽपिगर्हिता किमङ्ग पुनरुत्तरेतत्रसुतरां गर्हिता यतश्चैत्ययतिप्रत्ययनीके चैत्ययतिप्रत्यनीकस्य हस्तात् यो गृह्णाति सोऽपि हु निश्चित्तं तथैव चैत्ययति-प्रन्यनीक एव । कस्मादित्याह[भा.३७६२] हरिया हडियासाखलुससत्तितो उग्गये हरा गुरुगा।
एवंतुकया भत्तिनवि हानिजा विनातेन ।। वृ- स खलु स्तेनानीतप्रतीच्छा हताहृतिका भण्यते स्तेनैर्हृतस्य स्तेनहरणं हताहृतिका यत एवं तस्मात्स्वशक्तितश्चैत्यद्रव्यंसोपधिकंवा श्रमणमुद्गमयेत्उत्पादयेत् । इतरथा प्रायश्चितंचत्वारोगुरुकाः । एवं च सति कृताभक्तिर्भवति । प्रवचनस्य याचतेन विना हानिः, सापिन भवति, पुनः पृच्छति[भा.३७६३] जा तित्थयराणंकया वंदन आविरसनादिपाहडिया ।
भत्तीहिंसुरवरेहिंसमणाणतहिं कहंभणियं ।। वृ- या तीर्थकराणां सुरवरैर्भक्त्या वन्दना वर्षणादिका आदिशब्दात् पुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः प्राभृतिका कृतातत्र श्रमणानां कथंभणितं । किंतत्रस्थातुंकल्पतेन वा अत्रसूरिराह[भा.३७६४] जइसमणाणन कप्पइएवं एगानिया जिनवरिंदा ।
गणहरमादी समणाअकप्पएन विय चिट्ठति ।। वृ- तस्यां प्राभृतिकायां श्रमणानामवस्थातुं कल्पते भगवतः प्रवचनातीतत्वात् । अन्यच्च यदि श्रमणानांनकल्पतेततएकाकिनोजिनवरेन्द्राभवेयुर्यतोगणधरादयः श्रमणा अकल्पिकेनैव तिष्ठन्ति । [भा.३७६५] तम्हा कप्पइठाउंजह सिद्धायणमिहोइअविरुद्धं ।
जम्हाउनसाहम्मी सत्था अम्हंततोकप्पे ।। वृ-तस्मात्कल्पते स्थातुं यथा सिद्धायतने भवत्यवस्थानमविरुद्धं, तथात्रापीति भावः । यस्मात् शास्तातीर्थकरोऽस्माकंन साधर्मिकः प्रवचनातीतत्वात्ततः कल्पते एतदेवाह[भा.३७६६] साहम्मियाणअट्टोचउव्विहो लिंगओजहकुटुंबी ।
. मंगल सासयभत्तीएजंकयंतत्थ आदेसो ।। वृ- साधर्मिकाणामर्थाय कृतं न कल्पते, स च चतुर्विधस्तत्र लिङ्गतोऽसाधर्मिकस्तीर्थकरो यथा कुटुम्बी,ततस्तस्मिन्निमित्तंकृतंकल्पते, अन्यच्चभगवतांमङ्गलनिमित्तंशाश्वतोमोस्तन्निमित्तंवाभक्त्या यक्रियतेसमवसरणमायतनं नत्रादेशोऽनुज्ञावस्थानस्येतिभावः । सम्प्रत्यतिप्रसङ्गनिवारणार्थमाह[भा.३७६७] जइविय नाहाकम्मेभत्तिकयं तह विवज्जियंतेहिं ।
भत्तीखलु होति कया जिनान लोगेवि दिठंतु ।। वृ- यद्यपिभक्तिकृतमायतनादिभवतितन्नाधारकर्मतथापितद्वर्जयद्भिः खलुभक्तिर्जिनानांकृता भवति । इदंतुलोकेऽपिदृष्टं तदेव दर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564