________________
उद्देशक :-९, मूल- २३६, [भा. ३७६०]
चेइयदव्वेण कयं मुल्लेण वजंसुविहियाणं ।। [भा.३७६१] तेन पडिच्छालोए विगरहिया उत्तरे किमंगपुन ।
चेइय जइपडिनीए जो गेण्हइ सावि हुतहेव ।। वृ- एतादृशेन द्रव्येण, गाथायां सप्तमी तृतीयार्थे, यत् आत्मार्थे कृतं तत् श्रमणानां किं नु ग्रहीतुं कल्पते । सूरिराह-यच्चैत्यद्रव्येण यच्च वा सुविहितानां मूल्येनात्मार्थे कृतं तद्दीयमानं न कल्पते किं कारणमितिचेदुच्यतेस्तेनानीतस्य प्रतीच्छा प्रतिग्रहणंलोकेऽपिगर्हिता किमङ्ग पुनरुत्तरेतत्रसुतरां गर्हिता यतश्चैत्ययतिप्रत्ययनीके चैत्ययतिप्रत्यनीकस्य हस्तात् यो गृह्णाति सोऽपि हु निश्चित्तं तथैव चैत्ययति-प्रन्यनीक एव । कस्मादित्याह[भा.३७६२] हरिया हडियासाखलुससत्तितो उग्गये हरा गुरुगा।
एवंतुकया भत्तिनवि हानिजा विनातेन ।। वृ- स खलु स्तेनानीतप्रतीच्छा हताहृतिका भण्यते स्तेनैर्हृतस्य स्तेनहरणं हताहृतिका यत एवं तस्मात्स्वशक्तितश्चैत्यद्रव्यंसोपधिकंवा श्रमणमुद्गमयेत्उत्पादयेत् । इतरथा प्रायश्चितंचत्वारोगुरुकाः । एवं च सति कृताभक्तिर्भवति । प्रवचनस्य याचतेन विना हानिः, सापिन भवति, पुनः पृच्छति[भा.३७६३] जा तित्थयराणंकया वंदन आविरसनादिपाहडिया ।
भत्तीहिंसुरवरेहिंसमणाणतहिं कहंभणियं ।। वृ- या तीर्थकराणां सुरवरैर्भक्त्या वन्दना वर्षणादिका आदिशब्दात् पुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः प्राभृतिका कृतातत्र श्रमणानां कथंभणितं । किंतत्रस्थातुंकल्पतेन वा अत्रसूरिराह[भा.३७६४] जइसमणाणन कप्पइएवं एगानिया जिनवरिंदा ।
गणहरमादी समणाअकप्पएन विय चिट्ठति ।। वृ- तस्यां प्राभृतिकायां श्रमणानामवस्थातुं कल्पते भगवतः प्रवचनातीतत्वात् । अन्यच्च यदि श्रमणानांनकल्पतेततएकाकिनोजिनवरेन्द्राभवेयुर्यतोगणधरादयः श्रमणा अकल्पिकेनैव तिष्ठन्ति । [भा.३७६५] तम्हा कप्पइठाउंजह सिद्धायणमिहोइअविरुद्धं ।
जम्हाउनसाहम्मी सत्था अम्हंततोकप्पे ।। वृ-तस्मात्कल्पते स्थातुं यथा सिद्धायतने भवत्यवस्थानमविरुद्धं, तथात्रापीति भावः । यस्मात् शास्तातीर्थकरोऽस्माकंन साधर्मिकः प्रवचनातीतत्वात्ततः कल्पते एतदेवाह[भा.३७६६] साहम्मियाणअट्टोचउव्विहो लिंगओजहकुटुंबी ।
. मंगल सासयभत्तीएजंकयंतत्थ आदेसो ।। वृ- साधर्मिकाणामर्थाय कृतं न कल्पते, स च चतुर्विधस्तत्र लिङ्गतोऽसाधर्मिकस्तीर्थकरो यथा कुटुम्बी,ततस्तस्मिन्निमित्तंकृतंकल्पते, अन्यच्चभगवतांमङ्गलनिमित्तंशाश्वतोमोस्तन्निमित्तंवाभक्त्या यक्रियतेसमवसरणमायतनं नत्रादेशोऽनुज्ञावस्थानस्येतिभावः । सम्प्रत्यतिप्रसङ्गनिवारणार्थमाह[भा.३७६७] जइविय नाहाकम्मेभत्तिकयं तह विवज्जियंतेहिं ।
भत्तीखलु होति कया जिनान लोगेवि दिठंतु ।। वृ- यद्यपिभक्तिकृतमायतनादिभवतितन्नाधारकर्मतथापितद्वर्जयद्भिः खलुभक्तिर्जिनानांकृता भवति । इदंतुलोकेऽपिदृष्टं तदेव दर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org