________________
३९६
व्यवहार-छेदसूत्रम् -२- ९/२३६ [भा.३७६८] बंधित्ता कासवतोवयणं अट्टपुडसुद्धपोत्तीए।
पत्थिवमुवासतेखलु वित्तिनिमित्तंभयाचेव ।। वृ-काश्यपःकौटुम्बिको वृत्तिनिमित्तंभयाद्वापार्थिवमुवास्तेखल्वष्टपुट्याशुद्धयापोतिकयावदनं मुखं बध्वा एवमत्रापि पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तं नायतनं प्रविशन्ति को दोष इत्यत आह[भा.३७६९] दुभिंगध परिस्सावी तनुरप्पेसण्हाणिया.।
दुहा वायुवहो चेव तेन ठंतिन चेतिए ।। [भा.३७७०] तिनि वाकड्डएजावथुतितो तिसिलोइय ।
__ तावत्थ अनुन्नायं कारणंमि परेण वि ।। वृ- एषा तनुः स्नापितापि दुरभिगन्धप्रस्वेदपरिश्राविणी तथा द्विधा वायवोऽधोवायुनिर्गमः (१) उच्छ्वासनिःश्वासनिर्गमश्च(२) ।तेन कारणेनचैत्येचैत्यायतने साधवोन तिष्ठन्ति । अथवा श्रुतस्तवानन्तरं तिस्त्रः श्रुतीः त्रिश्लोकिकाः श्लोकत्रयप्रमाणा यावत्कर्षतेतावत्तत्रचैत्यायतने स्थानमनुज्ञातं, कारणेन कारणवशात्परेणाप्यवस्थानमनुज्ञातमिति
मू. (२३७) सत्तसत्तमियानं भिक्खूपडिमा एगूणपन्नए राइंदिएहिं एगेन छन्नउएणं भिक्खासएण अहासुत्तंअहाकप्पंअहामगंअहातचं अहासम्मंफासयापालियातीरिया किट्टियाआणाएअनुपालिया भवइ ।। [भा.३७७१] सागारिय अग्गहणे अन्नाउँछं फुडंसमक्खायं ।
सो होउभिग्गहो खलुपडिमा य अभिग्गहोचेव ।। [भा.३७७२] अन्नाउंछं विसुद्धं घेत्तव्वं तस्स परीमाणं किं ।
कालंमिय भिक्खासुय इतिपडिमासुत्तसंबंधो।। वृ- पूर्वसूत्रेषु सागारिकपिण्डो न ग्राह्य इत्युक्तं सागारिकपिंडाग्रहणे स्फुटमज्ञातोञ्छग्रहः खलु भवत्यभिग्रहः प्रतिमाप्यभिग्रहं अभिग्रहप्रस्तावात्सागारिकसूत्रानन्तरं प्रतिमासूत्रस्योपनिपातः । अथवान्यथा सम्बन्धः सागारिकपिण्डप्रतिषेधतोऽज्ञातोञ्छविशुद्धं ग्रहीतव्यमित्याख्यातं, तस्य भिक्षाकालेषु किं परिमाणमिति प्रश्नावकाशमाशङ्कय प्रतिमासूत्रमुपन्यस्तवान् । एष प्रतिमासूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सप्तसप्तका दिनानां यस्याः सा सप्तसप्तकिकाः सप्तकशब्दककारस्य मकारः प्राकृतत्वात् । नमिति वाक्यालङ्कारे भिक्षुप्रतिमा एकोनपञ्चाशता रात्रिंदिवैरेकेनषन्नवतेन भिक्षाशतेन यथासूत्रसूत्रानतिक्रमेणयावत्करणात्-‘अहाकप्पंअहामगंजाव किट्टिया अनुपालिया भवति' इति परिग्रहस्तत्र यथाकल्पं यथाविधि सूत्रोक्तविध्यनतिक्रमेणेत्यर्थः । यथामार्गज्ञानदर्शनचारित्राणामविराधनेन । अहातचंतियथातथ्यमेकान्ततः सूत्रानुसारेणापादितसत्यं। अहासम्मंयथासम्यत्रिविधेनापियोगेनापरिताम्यतासम्यक्करणं । स्पर्शितासेविता ।विराधना रक्षणतः। अत एव शोधिता अतीचारलेशेनाप्यकलङ्कनात् । तीरिता तीरं नीता पर्यन्तनीता इत्यर्थः । कीर्तिता आचार्याणां कथिता यथा प्रतिमा मया समाप्ता । आज्ञया तीर्थकरोपदेशेन अत्र पालिता भवति । एवमष्टाष्टकिका नवनवकिका दशदशकिका सूत्राण्यपिभावनीयानि
मू. (२३८) अट्ठअट्ठमियाणंभिक्खुपडिमा चउसहिएराईदिएहिंदाहियअट्टासिएहिंभिक्खासएहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org