Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 405
________________ ४०२ ___ व्यवहार-छेदसूत्रम्-२- ९/२४३ [भा.३८०२] एवमेसा उखुड्डीया पडिमा होतिसमाणिया । भोच्चारुभंतेचोदसेणं, अभोच्चा सोलसेन तु ।।। वृ-एवमेषाक्षुल्लिकामोकप्रतिमाभवतिसाचभुक्त्वाआरोहताप्रतिपद्यमानेनचतुर्दशकेनसमानीता समाप्ति नीता भवति ।अभुक्ताप्रतिमानेनषोडशकेन आरुहन्ते इत्यत्रसप्तमी तृतीयार्थे प्रतिपत्तव्या । सम्प्रतिमहतींमोकप्रतिमांव्याख्यातुमाह[भा.३८०३] एमेवमहल्लीवि उअट्ठारसिमेणनवरिनिट्ठाति । परिहारोअट्ठदिवसानहुरोगिवलिसस वा एसा ।। वृ- एवमेव अनेनैवप्रकारेणमहत्यपिमोकप्रतिमाद्रष्टव्यानवरंसाअष्टादशकेन निष्ठांयाति, परिहारस्तपोऽष्टौ दिवसान्नचसरोगीभवतिप्रतिमाप्रभावात्, ।यदि वा बलिन एषा प्रतिमाभवतिनेतरस्य । [भा.३८०४] पडियत्तीपुनतासिंचरमनिदाधे व पढमसरएवा । संघयणधितीजुत्तोफासयति दोवि एयातो ।।। वृ-प्रतिपत्तिः पुनरेतयोः प्रतिमयोश्चरमनिदाये वा प्रथमशरदि वा एते च द्वे अपि प्रतिमे स्पर्शयति आद्यसंहननत्रयोऽन्यतमसंहननयुक्तोधृत्याच वज्रकुडयसमानः मू. (२४४) संखादत्तियस्स णं भिक्खुस्स पडिग्गह धारिस्स गाहावइ कुल-पिंडवाय पडियाए अनुपविट्ठस्स जावइयं केइ अंतो पडिगहसि उवइत्तु दलएजा, तावइयाओ दत्तीओ वत्तवं सिया, तत्थ सेकेइछप्पएणवादूसएण वा वालएणवाअंतोपडिगहंसि दलएज्जासाविणंसाएगादत्तीवत्तव्यंसिया, तत्थ से वहवे जमाणा सव्वे ते सयंसयंपिंडं साविय अंतो पडिगहंसि उवित्ता दलएजा सव्वाविणंसा एगादत्तीवत्तवं सिया ।। मू. (२४५) संखादत्तियस्सनं भिक्खूस्सपाणिपडिग्गहियस्स जाव वत्तव्वं सिया। [भा.३८०५] ससाहियपतिन्नो उनीरोगो दुहतोबली । मियंगेण्हइसुद्धच्छसुत्तस्ससमुप्पया ।। वृ-समोकप्रतिमिसाधकःसाधितप्रतिज्ञो ।नीरोगो द्विधातोधृत्वासंहननेचबली मितंदत्तिसंख्यया चपरिमितंशुद्धमुंछंगृह्णातिततोदत्तिपरिमाणप्रतिपादनार्थमन्यस्यसूत्रद्वयस्यसमुत्यादः प्रवृत्तिर्गाथायां स्त्रीत्वं प्राकृतत्वात् । एष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-संख्यापरिमाणं दत्तिकायाःसूत्रपुस्त्वमार्षत्वात्यावत्यावत्कश्चिदन्तः पतद्गृहे उवित्ता अवनस्यदद्यात् । तत्रतावत्यो दत्तयइति वक्तव्यं स्यात, किमुक्तं भवति? एकस्यामपि भिक्षायामुत्पाटितायां यावतो वारानच्छिद्य विच्छिद्य ददाति तावत्यस्तत्र दत्तय इति तत्रसे तस्य साधोः कश्चित् छब्बकेन वंशदलमयेन दृष्येण वा वस्त्रेणवालकेनवागोमहिष्यादिबालकृतेन गालनादिनाअन्तःपतद्ग्रहे अवनस्य दद्यात् ।सापिनमिति वाक्यालङ्कारे | एका दत्तिरिति वक्तव्यं स्यात् । तत्र से तस्य साधोर्वहवो भुंजाना भिक्षार्थ साधुमागतं दृष्टा सर्वे ते स्वीयं पिण्डं संहृत्य एकं पिण्डं कृत्वा अन्तः पतद्गृहे उवित्ता अवनम्य दद्यात् । सर्वापि नमिति पूर्ववत् । एका दत्तिरिति वक्तव्यं । एतत्सूत्रं पतद्ग्रहवारिण उक्तं, । सम्प्रति पाणिपतद्ग्रहविषयमाह पाणीत्यादि पाणिपद्ग्रहस्यापि विषये एवमेव सूत्रंवक्तव्यमितिसूत्रसंक्षेपार्थः । [भा.३८०६] हत्थेण वमत्तेण वि भिक्खाहोइसमुज्जया । दत्तितो जात्तिएबारे, खिवती होतितत्तिया ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564