Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :- १०, मूल - २५१, [भा.३८९१]
४१९ दशमे उद्देशके द्रष्टव्यो नवरमत्र क्षेत्रविधाने क्षेत्रभेदकथने नानात्वंइहाधिकं क्षेत्रभेदकथनमित्यर्थः । [भा.३८९२] चतुगुणोववेयंतुखेत्तं होइजहन्नगं ।
तेरसगुणमुक्कोसं दोण्हंमज्झमिमज्झिमगं ।। वृ-चतुर्भिर्गुणैर्वक्ष्यमाणैरुपेतंभवति क्षेत्रंजघन्यं, त्रयोदशगुणमुत्कृष्टं, द्वयोर्जघन्योत्कृष्टयोर्मध्ये मध्यमकं । तत्र जघन्यं चतुर्गुणोपेतमाह[भा.३८९३] महती विहारभूमी वियारभूमीय सुलभवित्तीय। .
सुलभा वसहीय जहिं जहन्नगंवासखेत्तंतु ।। वृ- यत्र महती विहारभूमी भिक्षापरिभ्रमणभूमिमहती च विचारभूमिस्तथा यत्र वृत्तिर्भिक्षा सुलभा वसतिश्चसुलभातत् जघन्यं वर्षाक्षेत्रं । सम्प्रति त्रयोदशगुणानाह[भा.३८९४] चिक्खल्लपाणिथंडिल वसही गोरसजनाउले विज्जे ।
उसह निचयाहिवतीपासंडा भिक्खसज्झाए ।। वृ- चिक्खल्लत्ति यत्र प्रायो भूयान् कर्दमो न विद्यते, न च भूयांसः संमूर्छिच्छमाः प्राणा यत्र च स्थण्डिलमनापातासंलोकं, महास्थण्डिलं च ईप्सितायां दिशि, तथा यत्र प्रचुरं गोरसं, भूयान् जनः सोऽप्यतीवभद्रकः, तथायत्रवैद्याभद्रकाः,सुलभानिचऔषधानि, कुटुम्बिनांभूयांसोधान्यनिचयाः, अधिपति म राजा स भद्रकः, पाषण्डैरनपमानं, भैक्षं सुलभं तृतीयस्यां पौरुष्यां पर्याप्तं लभ्यते । अन्यास्वपिपौरुषीयु यदि कार्यं, ततोलभ्यते भिक्षा स्वाध्यायोऽपिच वसतावन्यत्रच शुध्यति । ईदृशं क्षेत्रं प्रत्युपेक्ष्यमवश्यमनुज्ञापयितव्यं । एतदेवाह[भा.३८९५] खेत्तपडिलेहणविही खेत्तगुणाचेव वन्निया एए ।
पेहेयव्वं खेत्तं वासो जोगंतुजंकालं ।। वृ-क्षेत्रप्रत्युपेक्षणविधिः क्षेत्रगुणाश्च एतऽनन्तरोदिता वर्णितास्तत्र कस्मिन् काले वर्षायोग्यं क्षेत्रं प्रत्युपेक्षितव्यमनुज्ञापयितव्यमत आह[भा.३८९६] खेत्ताण अनुन्नवणाजेट्ठामूलस्स सुद्धपडिवए ।
अहिगरणोमानोमा मनसंतावा नहाहंति ।। वृ-ज्येष्ठमूलस्यमासस्यशुद्धप्रतिपदिशुक्लपक्षेप्रतिपदि क्षेत्राणामनुज्ञापनाभवति । किंकारणमत आह-अहिगरणोइत्यादिअन्येपितत्राजानन्तस्तिष्ठेयुस्ततोततो द्वयोरधिकरणंभवेत,तथा स्वपक्षेभ्योऽपमानभूयात् । तथाचसतिमहान्मनःसन्तापःप्रेरितावयंपरिभूताःस्म ।इति ।अथवा कलहप्रवृत्तावयुक्तवचनैर्मनःसंतापः स्यात्तस्मात्ज्येष्ठामूलं शुद्धप्रतिपदिकर्तव्या ।तथानुज्ञापना एतदेवाह[भा.३८९७] एएहिं कारणेहिं अनागयंचेव होइअनुन्नवणा।
निगमपवेसणंमियपेहंताण विहिवुच्छं ।। वृ-एतैरनन्तरोदितैःकारणैरनागतमेवभवतिक्षेत्रस्यानुज्ञापना, सम्प्रतितेषां क्षेत्रंप्रेष्यमाणानांनिर्गमे प्रवेशे च विधिं वक्ष्यामि प्रतिज्ञातमेव करोति । [भा.३८९८] केईपुव्वं पच्छा व निगया पुव्वमतिगयाखेत्तं ।
. समसीमंतपत्ताणमग्गणातत्थिमा होइ ।। वृ-केचित्क्षेत्रत्रत्युपेक्षणायपूर्वनिर्गताः केचित्पश्चान्निर्गतास्तथाप्रवेशे पूर्वमतिगताः प्राप्ताः क्षेत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564