Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः-१०, मूल - २५१, [भा. ३९५५]
४२९ - वृ-अत्रअस्यपार्श्वेश्रुतमध्येष्ये इतिकश्चिदभिधारयन्व्रजति, सोऽपिश्रुतवान् अन्यत्राभिधारयन् व्रजति । सोऽप्यन्यं यदि वा तमे वाभिधारयति । तत्र द्वयोरनन्तरा श्रुतोपसम्पद्भवति त्रिकादीनां तु परम्परा स्वस्थानं पुनरागच्छः केवलं तस्याभिधारितस्य निवेदना कर्तव्या, यथाहं स्वस्थानं गच्छामीति साम्प्रतमनन्तरायां परम्परायांचामिधारणायामाभवन्तमाह[भा.३९५६] अच्छिन्नोवसंपयाए गमनंसड्डाण जत्थ वाच्छिन्नं ।
मग्गणकहण परंपर छम्मीसंचेववल्लिदुगं ।। वृ- अच्छिन्नोपसम्पन्नमभिधार्यमाणो यदन्यं वाभिधारयति तस्य हि लाभो नान्येन च्छिद्यते तस्यामभिन्नोपसम्पदियोऽभिधारयतांलाभः सस्वस्थानंगच्छति, योऽभिधारितस्तस्यान्येनाच्छिन्नः सन् गच्छतीत्यर्थः । अथच्छिना उपसम्पत्ततआदित आरभ्य यत्र सर्वेषां लाभो गच्छति, इहाभिधारयन् योभिधारितस्तं प्रति संप्रस्थितः स चापान्तराले यदन्यमभिधारयति, आत्मीये वा गच्छे निवर्तते, तदा यदभिधारयता पथिलब्धंसचित्तंतदभिधारितस्यस्वयंवा गत्वासमर्पयति । अन्यस्य वाहस्तेप्रेषयति, । अथनार्पयति,स्वयमन्यप्रेपणेन वा, तत्राह-मग्गणेत्यादितत्रकहणपरंपरत्तियैः स दृष्ट आगच्छन तैर्यः पूर्वमभिधारितस्तस्य परंपरकेणाख्यातं, यथा युष्मानभिधारयिता तेन संप्रस्थितेन सचित्तेन लब्धं ततो युप्माकंतेन नप्रेषितं; मग्गणत्ति सचैतत् श्रुत्वातंमार्गयति ।क्वगतोभवेन्ममसचित्तद्दारीतिमृगयमाणैश्चस्नानादिसमवसरणे दृष्टः पृष्टश्चयथाऽमुककाले अस्मानभिधारयता समागच्छता सचित्तंलब्धं तन्मह्यं देहि-यदिनददाति,तदाबलात्व्यवहारेणदाप्यते, मायानिष्पन्नश्चतस्य गुरुकोमासः प्रायश्चित्तं, सचित्ते चत्वारो गुरुकाः अचित्ते उपधिनिष्पन्नंस पुनरभिधारयन्यैः सचित्तैः सोऽभिधार्यतेतेषां मध्ये किं लभते इत्याह-छम्मीसं चेव वल्लि दुगमिति षटनालबद्धानि निर्मिश्राणि लभते, मिश्रं च एवं रूपं निर्मिश्रमिश्रलक्षणंवल्लिद्विकंलभते, ।साम्प्रतमेनामेव गाथां विवृण्वन्नाह[भा.३९५७] अभिधारेतेपदंतेवा च्छिन्नाए गतियंतए ।
मंडलीए उसंठाणं, वयतेनो उमज्झिमो ।। वृ-अभिधारयतिपठतिवायोलाभः सच्छिन्नायामुपसम्पदिअन्तकेपर्यन्तेतिष्ठतिसर्वेषांलाभस्तत्रं विश्राम्यतीत्यर्थः ।मण्डल्यांतुयो लाभः सस्वस्थानं लभते व्याख्यातुरुपतिष्ठतइत्यर्थः । न तुमध्यमे मण्डलीमध्यवर्तिनि कस्मादित्याह । [भा.३९५८] जो उमज्झिल्लए जाति नियमा सोउ अंतिमं ।
पावते तिन्निभूमितुपानियं व पलोट्टियं ।। वृ- यो मण्डली मध्यवर्तिनि लाभो याति, सोऽपि नियमादन्तिमं व्याख्यातृलक्षणं वा प्राप्नोति, निम्नभूमि पानीयंप्रलोठितंपूर्वं षट् निर्मिश्राण्युक्तानि तानिसम्प्रतिदर्शयति - [भा.३९५९] माया पितायभाया भगिनी पुत्तो तहेवधूयाय ।
एसाअनंतरा खलु निम्मीसा होति वल्लीउ । । वृ-माता पिता भ्राताभगिनी पुत्रोदुहिताच एषाखल्वनन्तरा निर्मिश्रा भवति वल्ली । [भा.३९६०] सेसाण उवल्लीणं परलाभो होइ दोन्निचउरोवा ।
एवं परंपराए विभास तत्तो यजा परतो ।।। वृ-शेषाणां तुवल्लीनां यो लाभोभवति द्वे पुत्रदुहितरौ यदि वा चत्वारिमातृपितृभ्रातृभगिनीरुपाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564