________________
उद्देशकः-१०, मूल - २५१, [भा. ३९५५]
४२९ - वृ-अत्रअस्यपार्श्वेश्रुतमध्येष्ये इतिकश्चिदभिधारयन्व्रजति, सोऽपिश्रुतवान् अन्यत्राभिधारयन् व्रजति । सोऽप्यन्यं यदि वा तमे वाभिधारयति । तत्र द्वयोरनन्तरा श्रुतोपसम्पद्भवति त्रिकादीनां तु परम्परा स्वस्थानं पुनरागच्छः केवलं तस्याभिधारितस्य निवेदना कर्तव्या, यथाहं स्वस्थानं गच्छामीति साम्प्रतमनन्तरायां परम्परायांचामिधारणायामाभवन्तमाह[भा.३९५६] अच्छिन्नोवसंपयाए गमनंसड्डाण जत्थ वाच्छिन्नं ।
मग्गणकहण परंपर छम्मीसंचेववल्लिदुगं ।। वृ- अच्छिन्नोपसम्पन्नमभिधार्यमाणो यदन्यं वाभिधारयति तस्य हि लाभो नान्येन च्छिद्यते तस्यामभिन्नोपसम्पदियोऽभिधारयतांलाभः सस्वस्थानंगच्छति, योऽभिधारितस्तस्यान्येनाच्छिन्नः सन् गच्छतीत्यर्थः । अथच्छिना उपसम्पत्ततआदित आरभ्य यत्र सर्वेषां लाभो गच्छति, इहाभिधारयन् योभिधारितस्तं प्रति संप्रस्थितः स चापान्तराले यदन्यमभिधारयति, आत्मीये वा गच्छे निवर्तते, तदा यदभिधारयता पथिलब्धंसचित्तंतदभिधारितस्यस्वयंवा गत्वासमर्पयति । अन्यस्य वाहस्तेप्रेषयति, । अथनार्पयति,स्वयमन्यप्रेपणेन वा, तत्राह-मग्गणेत्यादितत्रकहणपरंपरत्तियैः स दृष्ट आगच्छन तैर्यः पूर्वमभिधारितस्तस्य परंपरकेणाख्यातं, यथा युष्मानभिधारयिता तेन संप्रस्थितेन सचित्तेन लब्धं ततो युप्माकंतेन नप्रेषितं; मग्गणत्ति सचैतत् श्रुत्वातंमार्गयति ।क्वगतोभवेन्ममसचित्तद्दारीतिमृगयमाणैश्चस्नानादिसमवसरणे दृष्टः पृष्टश्चयथाऽमुककाले अस्मानभिधारयता समागच्छता सचित्तंलब्धं तन्मह्यं देहि-यदिनददाति,तदाबलात्व्यवहारेणदाप्यते, मायानिष्पन्नश्चतस्य गुरुकोमासः प्रायश्चित्तं, सचित्ते चत्वारो गुरुकाः अचित्ते उपधिनिष्पन्नंस पुनरभिधारयन्यैः सचित्तैः सोऽभिधार्यतेतेषां मध्ये किं लभते इत्याह-छम्मीसं चेव वल्लि दुगमिति षटनालबद्धानि निर्मिश्राणि लभते, मिश्रं च एवं रूपं निर्मिश्रमिश्रलक्षणंवल्लिद्विकंलभते, ।साम्प्रतमेनामेव गाथां विवृण्वन्नाह[भा.३९५७] अभिधारेतेपदंतेवा च्छिन्नाए गतियंतए ।
मंडलीए उसंठाणं, वयतेनो उमज्झिमो ।। वृ-अभिधारयतिपठतिवायोलाभः सच्छिन्नायामुपसम्पदिअन्तकेपर्यन्तेतिष्ठतिसर्वेषांलाभस्तत्रं विश्राम्यतीत्यर्थः ।मण्डल्यांतुयो लाभः सस्वस्थानं लभते व्याख्यातुरुपतिष्ठतइत्यर्थः । न तुमध्यमे मण्डलीमध्यवर्तिनि कस्मादित्याह । [भा.३९५८] जो उमज्झिल्लए जाति नियमा सोउ अंतिमं ।
पावते तिन्निभूमितुपानियं व पलोट्टियं ।। वृ- यो मण्डली मध्यवर्तिनि लाभो याति, सोऽपि नियमादन्तिमं व्याख्यातृलक्षणं वा प्राप्नोति, निम्नभूमि पानीयंप्रलोठितंपूर्वं षट् निर्मिश्राण्युक्तानि तानिसम्प्रतिदर्शयति - [भा.३९५९] माया पितायभाया भगिनी पुत्तो तहेवधूयाय ।
एसाअनंतरा खलु निम्मीसा होति वल्लीउ । । वृ-माता पिता भ्राताभगिनी पुत्रोदुहिताच एषाखल्वनन्तरा निर्मिश्रा भवति वल्ली । [भा.३९६०] सेसाण उवल्लीणं परलाभो होइ दोन्निचउरोवा ।
एवं परंपराए विभास तत्तो यजा परतो ।।। वृ-शेषाणां तुवल्लीनां यो लाभोभवति द्वे पुत्रदुहितरौ यदि वा चत्वारिमातृपितृभ्रातृभगिनीरुपाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org