________________
४२८
.. व्यवहार-छेदसूत्रम् -२- १०/२५१ सर्वसंख्यया सप्त । एवं प्रमाणा यत्र च ये गच्छाः संस्तरंति एतत् जघन्यं वर्षाकालप्रायोग्यं, वृषभक्षेत्रं उत्कृष्टं मध्यमं च यथा ऋतुबद्धे काले इदृशेषु बहुगच्छोपग्रहकरेषु वृषभग्रामेषु सत्सु यदि वा एतेष्वेव साधारणेषु क्षेत्रेषुन परस्परंभण्डनं कर्तव्यं सचित्तादिनिमित्तं, किंतु सीमाच्छेदेन वस्तव्यं, । [भा.३९४८] तुब्भंतोममवाहिं तुज्झसचित्तंममेतरंवावि ।
आगंतुगवत्थव्वा थी पुरिसकुलेसुव विरेगो । वृ- परस्परं वागन्तिको व्यवहार एवं कर्तव्यः । मूलग्रामस्यान्तर्मध्ये यत् सचित्तादि तत् युष्माकं, अस्माकं तु बहिः प्रतिवृषभादिषु अथवा युष्माकमुभयत्रापि सचित्तमस्माकमितरत् अचित्तं यदि वा । युष्माकमागन्तुका अस्माकं वास्तव्या अथवा युष्माकं स्त्रियोऽस्माकं पुरुषा यदि वा एतेषु कुलेषु यो लाभः स युष्माकमेतेषुतुकुलेष्वस्माकमिति । [भा.३९४९] एवंसीमच्छेदंकरंतिसाहरणंमिखेत्तंमि ।
पुव्वं ठितेसुजे पुन पढाएज्जा हि अन्नेउ ।। वृ- एवमुक्तेन प्रकारेण साधारणे क्षेत्रे सीमाच्छेदं कुर्वन्ति ये पुनरन्ये तत्र पूर्वे स्थितेष्वन्येषां क्षेत्राणामभावेसमागच्छन्ति । [भा.३९५०] खेत्तेउवसंपन्नाते सव्वे नियमसो उबोधव्वा ।
___आभव तत्थ तेसिंसचित्तादीण किंभवे ।। वृ-ते सर्वे नियमसो नियमेन क्षेत्रत उपसम्पन्ना ज्ञातव्याः । अथ तत्र क्षेत्रे तेषां तथा स्थितानां सचित्तादीनां मध्ये किमाभाव्यं भवति किं वा नेतितत्राह[भा.३९५१] नालपुरुस संथुय मित्ताय वयंसया सचिते ।
आहारमत्तगतिगंसंथारगावसहिमचित्ते ।। [भा.३९५२] उग्गहमि परे एयं लभतेउअखेत्तितो ।
वत्थगादि विदिन्नंतु कारणमि विसोलभे ।। वृ- नालबद्धाः पूर्व संस्तुताः, पश्चात्संस्तुता मित्राणि वयस्याश्च एतत्सचित्ते परे परकीये अवग्रहे अक्षेत्रिकोलभते । अचित्ते आहारमशनादिकंमात्रकत्रिकमुच्चारमात्रकं प्रश्रवणमात्रकंखेलमात्रकंच, संस्तारकंपरिशाटिरूपंवा वसतिंचवस्त्रादिकंपुनर्दत्तं लभते, कारणेऽनिस्तरणादिलक्षणेपुनरदत्तमपि, । [भा.३९५३] दुविहा सुयोवसंपयअभिधारेंतेतहा पढंतेय ।
एक्केक्कावि यदुविहा अनंतर परंपराचेव ।। वृ-द्विविधा श्रुतसम्पत् तद्यथा-अभिधारयति पठति च एकैका द्विविधा-अनन्तरा परम्परा च । तत्राभिधारयत्नानन्तरा नाम एकः साधुः किंचिदाचार्यमभिधारयति योऽसावभिधार्यमाणः सन् । किंचिदन्यमभिसंधारयति, परंपरा नामएको यतिः कंचिदाचार्यमभिसंधारयति सोऽप्यभिधार्यमाणोऽन्यमभिधारयतिसोऽप्यन्यं, सोऽप्यन्यमेवमनियतं परिमाणं । तदेवाह[भा.३९५४] - एत्थंसुयंअहीहमि, सुयवं सोय अन्नहं ।
वच्चंतो सोभिधारतोसोवि अन्नत्तमेव वा ।। [भा.३९५५]
दोण्हं अनंतरा होति, तिगमादी परंपरा । सड्डाणंपुनरेतस्स केवलंतु निवेयणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org