________________
४२७
उद्देशक :- १०, मूल - २५१, [भा. ३९४२] - वृ- संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् आवर्त्य आवर्ण्य आत्मीकरोति तेऽपि च श्राद्धास्तेषु परिणता इतरेऽपिच क्षेत्रिकास्तत्रानुपश्चात्प्राप्ता[भा.३९४३] नीहत्ति तेन भणिते सड्ढे पुच्छंति तेवियभणंति ।
अच्छहभंते दोण्हविनतेसि इच्छाएंसच्चित्तं ।। वृ-तैः क्षैत्रिकैर्निर्गच्छतेति भणिते ते पूर्वागताः श्राद्धान् पृच्छन्ति यामो (न) वयं निष्काश्यमानास्तिष्ठामः ।तेऽपिच श्राद्धाः क्षेत्रिकान्समागत्यभणन्तिआसीध्वंभदन्तयूयंद्वयेऽपि,यतो द्वयोरपि वयं वर्तिष्यामहे तत्र तेषां पूर्वगतानामिच्छया सचित्तमुपलक्षणघेतदुपधिश्च न भवति किंतु क्षेत्रिकाणामेवेति । [भा.३९४४] असंथरे अनिताणंकुलगणे संघे यहोइववहारो ।
केवइयं पुन खेत्तं होइपमाणेणबोधव्वं ।। वृ-असंस्तरे अन्यत्रासंस्तरणेपुनरनिर्गच्छतांकुले गणेस चभवति व्यवहारः किं पुनः क्षेत्रभवति प्रमाणेन बोद्धव्यम् । तत्राह[भा.३९४५] एत्थसकोसमकोसंमूलनिबद्धंगामममुयंताणं ।
सच्चित्तेअच्चित्तेमीसेय विदिन्नकालम्मि ।। वृ-अत्र क्षेत्रमार्गणायांतत्क्षेत्रंमासप्रयोग्यं वा तत्सक्रोशमक्रोशं च । तत्र यत्सक्रोशंतत्पूर्वादिषु दिक्षुप्रत्येकंसगव्यूतमूर्ध्वमधश्चार्धक्रोशंअर्थयोजनेचसमन्ततोयस्य ग्रामाःसन्ति, अक्रोशंनामयस्य मूलनिबन्धात्परतः षष्णां दिशामन्यतरस्यामेकस्यां द्वयोस्तिसृषु वा दिक्षु अटवीजलश्वापदस्तेनपर्वतनदीव्याघातेन गमनंभिक्षाचर्याचनसंभवति ।तन्मूलनिबद्धमात्रमक्रोशंतंग्रामममुञ्चतां, किमुक्तं भवति तस्मिन् सक्रोशेऽक्रोशे वा क्षेत्रे स्थितानामृतुबद्धे काले निष्कारणमेकैको मासकल्पो वितीर्णोऽनुज्ञातः । कारणेन पुनर्भूयानपि कालो, वर्षासु निष्कारणं चत्वारो मासाः कालो वितीर्णः, । कारणेन पुनरतिप्रभूतोऽपि, एवं वितीर्णेकाले सचित्ते अचित्ते मिश्रेवावग्रहोभवति । नावितीर्णेकाले, तेषामसंस्तरणे अनिर्गच्छतां तत्साधारणंभवति क्षेत्रंतत्र चायं क्षेत्रव्यवहारः । [भा.३९४६] अस्थि हुवसहुग्गामा कुदेसनगरोवम सुहविहारो ।
बहुगच्छुवगहकरा सीमाच्छेएणवसियव्वं ।। वृ-विवक्षितस्यस्थानस्यसमन्ततःसन्तिवृषभग्रामाः । किं विशिष्टा इत्याहकुदेशनगरोपमाबहुगच्छोपग्रहकारिणस्तेषुसीमाच्छेदेनवस्तव्यं । तत्रवृषभक्षेत्रंद्विविधमृतुबद्धे वर्षाकालेवाएकैकं त्रिविधं, तद्यथा-जघन्यं मध्यममुत्कृष्ठंच, तत्रऋतुबद्धे जघन्यमाह[भा.३९४७] जहियं व तिन्निगच्छा पन्नरसुभयाजना परिवसंति ।
एयवसभखेत्तंतव्विवरीयं भवे इयरं ।। वृ- उभौ जनौ आचार्यों गणावच्छेदकश्च तत्राचार्य आत्मद्वितीयो गणावच्छेदी आत्मतृतीयः सर्वसंख्ययापञ्च इशायत्रत्रयो गच्छाः साधुसंख्ययापंचदश परिवसन्ति । एतत्जघन्यमृतुबद्धे काले वृषभक्षेत्रं । तद्विपरीतं यत्र तादृशाः पञ्चजना न संस्तरन्ति, तत् भवति इतरत् न वृषभक्षेत्रं भवतीति भावः उत्कृष्ठंवृषभक्षेत्रं । यत्रद्वात्रिंशत्साधुसहस्राणिसंस्तरन्तियथा ऋषभस्वामिकाले ऋषभशासनस्य गणधरस्य, जघन्योत्कृष्ठयोर्मध्ये मध्यमं वर्षाकाले यत्राचार्य आत्मतृतीयो गणावच्छेदीत्वात्मचतुर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org