________________
४२६
व्यवहार-छेदसूत्रम्-२- १०/२५१ [भा.३९३७] पेहेऊणं खेत्ते केईण्हाणादिगंतुतुसरणं ।
पुच्छंताणकहती अमुगत्थ वयं तुगच्छामो ।। वृ-केचित्साधवीवर्षारात्रयोग्यं क्षेत्रप्रत्युपेक्ष्यानुज्ञाप्यचेदंचिन्तयन्ति, यथाऽत्रप्रत्यासन्नेषुस्थानेषु समन्ततो बहवो गच्छाः क्षेत्राणि च वर्षाप्रायोग्चाणि तत्र प्रचुराणिनसन्ति, समासन्नश्च वर्षाकालस्ततो माकेचिदन्येऽजानन्तोऽत्रतिष्ठेयुरितिस्रानादिसमवसरणेसर्वेऽपि मिलिताभविष्यन्तीतितत्रगत्वासर्वेषां विदितं कुर्मः । एतच्चिन्तयित्वा तदनन्तरं स्नानादिसमवसरणं गत्वा तेषां पृच्छतां कथयन्ति अमुकत्र वयंवर्षाकरणाय गच्छाम इति । [भा.३९३८] घोसणयसोच्चसन्निस्य पच्छिणा पुवमतिगए पुच्छा।
पुव्वठितेपरिणतेएत्थभणंतेन से इच्छा ।। वृ- प्रागुक्तं घोषणां श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो धर्मश्रद्धिकास्तत्र श्रावका भूयांसः तिष्ठन्तीति परिभाव्य निर्मर्यादस्तत्र पूर्वतरं गतो गत्वा च संज्ञिनः संज्ञिवर्गस्य प्रेक्षणा संस्तवधर्मकथादिभिरात्मीकरणंततः पश्चादागताः क्षेत्रिकास्तैःस पृष्टोयुष्माकमग्रेकथितंततःकस्मादिहत्वमागतः सतृष्णीक आसीत् । तत क्षेत्रिकैरुक्तंगच्छत यूयं, सम्प्रत्यपि श्रावकवर्गश्चतस्मिन् पूर्वस्थितेपरिणत आसीत् ततः पश्चात् ब्रूते मा निर्गच्छतु वयं द्वयोरपि वर्तिष्यामहे । अत्र यत् क्षेत्रिकाणामाभवति । नसे तस्य निर्मर्यादस्य वा इच्छा प्रभवंति । साम्प्रतमिमामेव गाथां व्याचिख्यासुः प्रथमतो घोषणकं भावयति[भा.३९३९] बाहुल्ला संजयाणं उवग्गोयावि पाउसे।
ठियामो अमुगेखेत्ते घोसण नोन्नसाहणं ।। वृ- संयतानां समन्ततः प्रत्यासन्नेषु बाहुल्यात् उपाग्रश्चातिप्रत्यासन्नश्च अपिशब्दादन्यानि च वर्षाप्रायोग्याणि क्षेत्राणि नसन्ति ततोमा अन्ये प्रविशन्त्वितिस्नानादिसमवसरणेघोषणादिमन्योन्यकथनं कृतवन्तो यथा वयममुकक्षेत्रे स्थिताः स्म इतिघोषणस्यैव प्रकारान्तरमाह[भा.३९४०] विभिज्जतेचतेपत्ता, हाणादीसुसमागमो।
पहुप्पत्तेयनोकाले सन्नाघोसणयं ततो । वृ-साधूनां स्नानादिषुसमागमे यो यतआगतः सतत्रसंस्थितस्ते च विवक्षिताः क्षेत्रमनुज्ञाप्यतत्र प्राप्तास्तत्र यदेकैकगच्छस्य समीपे गत्वा क्रमेण कथ्यते तदा कालो न प्राप्यते उत्सूरस्य भवनात्ततो ये सङ्घसमवायाः चैत्याद्वा संप्रस्थितास्तान् आसन्नान् कृत्वा मेलापके मेलयित्वा महता शब्देन घोषणकं कुर्वते । यथा शृणुत साधवोऽस्माभिरमुकं क्षेत्रं वर्षानिमित्तमनुज्ञापितमिति सोच्चा सन्निसेत्यादि व्याख्यानार्थमाह[भा.३९४१] दानादिसड्ड कलियं सोऊण तत्थ कोइगच्छेज्जा ।
रमणिज्जं खेत्तंतियधम्मकहालद्धिसंपन्नो ।। वृ- तत् घोषणकं श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो दानादिप्रधानश्राद्धकलितं तत् रमणीयं क्षेत्रमिति कृत्वातत्रगच्छेत्[भा.३९४२] संथव कहाहि आऊट्टिऊण अत्ती करेइतेसड्ढे ।
तेवि यतेसु परिनया इयरेवि तेहिं अनुपत्ता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org