________________
४३०
व्यवहार-छेदसूत्रम्-२- १०/२५१ समस्तोऽपि परलाभोऽपिधारितस्य लाभइत्यर्थः । एवं परम्परायामपि विभाया कर्तव्या, । ततोऽपिया चरतो वल्लीतस्ययाः परतस्ताः सर्वा अपिपरलाभः; सम्प्रति मिश्रवल्लीप्रतिपादनार्थमाह[भा.३९६१] माउम्माया पियाभाया भगिनी एवं पिउणो वि ।
पुत्तोधुया यतहाभाउयमादीचउण्हंपि ।। [भा.३९६२] अटेवपज्जयाणांचउवीसंभानुभगिनि सहियाति ।
· एवइच्चियमाउल सुयादयोपरयरा वल्ली ।। वृ- मातुर्माता पिता भ्राता भगिनी च । एवं पितुरपि चत्वारि वक्तव्यानि तद्यथा माता पिता भ्राता भगिनी च भ्रात्रादीनां चतुर्णो प्रत्येकं द्वौ द्वौ द्रष्टव्यो तद्यथा पुत्रो दुहिता च भ्रातुः पुत्रो दुहिता, भगिन्या अपिपुत्रोदुहिताच, अष्टौ च प्रार्यकाणिभ्रातृभगिनीसहितानितद्यथामातामह्याअपिमातापिताभ्राता भगिनी, पितामहस्यापिमातापिताभ्राताभगिनी ।सर्वसंख्यया मिश्रवर्णाचतुर्विशतिः अष्टावार्यकाणि अष्टौ प्रार्यकाणि अष्टौ च मात्रादिचतुष्टयस्य प्रत्येकं द्विधा भवनात्तथा चाह एतावत्येव मिश्रवल्ली मातुलसुतादयः परतरा वल्लीतेचमातुलसुतादयो यदितमपिधारयन्तितदासलभतेआचार्यमभिधारयन्ति तदा आचार्यस्य, ये पुनः परतरे स्वजनायेचान्ये तेसर्वेऽनभिधारयतो वा आचार्यस्य वा भवन्ति[भा.३९६३] दुविहो अभिधारतो दिठसदिठो यहोतिनायव्वो ।
अभिधारेजंतगसंतएहिं दिठोय अन्नेहिं ।। वृ-अभिधारयन् द्विविधोद्रष्टव्यस्तद्यथा-दृष्टोऽदृष्टश्च । तत्रदृष्टोऽभिधार्यमाणसक्तैः साधुभिरन्यैर्वा अदृष्टौ न केनापि दृष्टः । [भा.३९६४] सच्चित्ते अंतरालद्धे जोउगच्छतिअन्नहिं ।
जातंपेसेसयं वावि नेइतत्थअदोसवं ।। वृ-सचितेअन्तरापथिलब्धेयोऽभिधारयन् अन्यत्रगच्छति,स्वगच्छंवा प्रतिनिवर्तते,तत्रयस्तत् । सचित्तं लब्धमभिधारितस्य प्रेषयति स्वयंवा नयति,सोऽदोषवान् । . [भा.३९६५] जो उलद्धं वए अन्नंसगणं पेसएइवा ।
दिठा वाअदिठावामायी होतिविदोन्निवी ।। वृ-यस्तुसचित्तं लब्ध्वा अन्यमाचार्यव्रजति, स्वगणंवा तत्सचित्तंप्रेषयति । दृष्टोऽदृष्टोवासन्तौ दृष्टाद्दष्टरुपौ द्वावपिमायिनौ भवतः। [भा.३९६६] हाणाइएसुतंदिस्सापुच्छा सिठे हरंतिसे ।
गुरुगाचेव सचित्ते अचित्ते तिविहंपुन ।। वृ-परम्परया कथमपिश्रुतं यथाऽमुकोऽस्मानभिधार्यसमागच्छत् अन्तरा पथिसचितंलब्धवान्, परंसोऽन्यत्र गतः स्वगणं वा गतवान् ततस्तं मृगयमाणैस्तैः स्नानादिसमवसरणेषुतं दृष्ट्वा पृच्छा कृता यथात्वममुकेकालेऽस्माकमभिधार्यसमागच्छन्नंतरा सचित्तमुत्पादित वान् । तेन च यथावस्थितंशिष्टं ततः स तस्य सकाशात्तम् सचित्तं हरति । अथ स न ददाति तर्हि व्यवहारेण दाप्यते मायाप्रत्ययश्च तस्य गुरुको मासः प्रायश्चित्तं सचित्तापहरणे चत्वारो गुरुकाः, अचित्ते पुनस्त्रिविधे जधन्योपधिनिष्पन्नं मध्यमोपथिनिष्पन्नमुकुष्टोपधि निष्पन्नं च । अत्रैवान्यकर्तुकविधिशेषसूचकंगाथाद्वयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org