Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :- १०, मूल - २५१, [भा. ३९६७ ]
[भा. ३९६७ ]
दुविहो अभिधारतो दिठमदिट्ठो व होइ नायव्वो । अभिधारिजंतगसं एहिं दिठो वा अन्नेहिं । । दिठो माई अमाई एवमदिट्ठो वि होइ दुविहो उ । अमाई उ अप्पिणितीसाईउ न अप्पिणे जोउ ।।
[भा. ३९६८ ]
वृ- आद्यगाया व्याख्यानं प्राग्वत् । दृष्टो द्विविधो मायी अमायीच । एवमद्दष्टोऽपि द्विविधो भवतिमायी अमायी च । तत्र अमायी लब्धं सचित्तादिकमर्पयति यस्तु मायी स नार्पयति । ततः स बलवान्व्यवहारेण दाप्यते शेषं तथैव ।
[भा. ३९६९ ]
एवं ता जीवंते अभिधारेंतो उ एइ जो साहू । कालगते एयम्मि उ इणमन्नो होइ ववहारो ।।
वृ- एवं तावत् जीवत्यभिधार्यमाणे योऽभिधारयन् साधुरागच्छति तस्य व्यवहारः, पुनरेतस्मिन्नभिधार्यमाणेऽयमन्यो भवति व्यवहारः । तमेवाह
Jain Education International
४३१
[भा. ३९७० ] अप्पत्ते कालगते, सुद्धमसुद्धे दिंत्तअदिंत्तेय । पुव्विं पच्छा निग्गय संतमसंते सुते बलिया ।।
वृ- कंचिदाचार्यमभिधारयन् संप्रस्थितस्तत्र यं गच्छमभिधार्य संप्रस्थितस्तमप्राप्ते एव स आचार्यः कालमतोऽत्र च त्रयः प्रकाराः पुव्वं पच्छा निग्गयत्ति सयदैवाभिधारयन् निर्गतस्तदैव कालगत आचार्यः । १ अथवा पूर्वमभिधारयन् निर्गतः पश्चादाचार्यः कालगतः २, यदि वा पूर्वमाचार्यः कालगतः स पश्चादभिधारयन् निर्गतः ३ । अत्र प्रथमे प्रकारे यत्तेनाभिधारयता पथि सचित्तादि लब्धं, तत्कालगताचार्य शिष्याणामाभवति । द्वितीये प्रकारे लब्धेऽलब्धे वा सचित्तादिके यद्युपरताः स्थविरास्तदापि तत्सचित्तादि तच्छिष्याणामाभवति । तृतीये प्रकारेऽभिधारयता दूरादागच्छता तावन्न ज्ञातं यावत्तं गच्छं प्राप्तस्ततौ यग्निमित्तं स तत्रागतस्तत् श्रुतं यदि तस्य शिष्यस्यास्ति तदा स तत् श्रुतं तस्मै दातुमिच्छति । ततः कालगताचार्याणामेव तत् सचित्ताद्याभवति । अथ तत् श्रुतं नास्ति न वा ददति तदा न लभन्ते कालगताचार्याशिष्याः सचित्तादिकं; आह- कि कारणं तृतीयेऽपि प्रकारे कालगताचार्यशिष्याणामेवाभवति तत आह-बलियत्ति बलवन्ती श्रुताज्ञा तत् श्रुतं तदवस्थामेव यन्निमित्तं तेनाभिधारितं शुद्धमशुद्धे अदिन्तदिते य इति यत्कालगताचार्यस्य शिष्याणामाभवति तद्यद्यभिधारको ददाति तदा शुद्धो अप्रायश्चित्तीत्यर्थः । अथ न ददाति तदा अशुद्धः प्रायश्चित्तभाग् भवतीत्यर्थः । तत्र सचित्तस्यादाने प्रायश्चित्तं चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यमचित्ते उपधिनिष्पन्नं योऽपि वानाभाव्यमादत्ते तस्याप्येवमेव प्रायश्चित्तम् | सम्प्रति पुव्वि पच्छानिग्गते संतमसंते इत्यस्य किचिद् व्याख्यानमाहलब्धे उवरया थेरा तस्स सिस्साण सो भवे ।
[भा. ३९७१]
कालगते
म वि लभते सीसो जइसे अत्थि देइ वा ।।
वृ-तत्र प्रथमप्रकारेऽभिहितं प्राक् तथैव द्वितीये प्रकारे लब्दे उपलक्षणेतत् । अलब्धे वा सचिते स्थविरा उपरतास्ततः स सचित्तादिको लाभस्तस्य शिष्याणामाभवति । तृतीये पुनः प्रकारे मृतेऽप्यभिधारिते लभते शिष्यो यदि से तस्य श्रुतमस्ति ददाति वा, अथवा नास्ति न ददाति वा तदा न लभते । एतावता संतमसंते इत्यपि व्याख्यातं उपसंहारमाह
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564