Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः-१०, मूल - २५१, [भा.३९८९]
४३५ तावत्तमभ्युपपन्नगच्छमेकतरे सारयन्ति । येषामवग्रहे वर्तन्ते, अथ ते सारयन्तः परिताम्यन्ति तदा कुलस्थविराणामादिशब्दात् गणस्थविराणां सङ्घस्थविराणांवा तान् ददति अर्पयन्ति योवा कोऽपितेषां सम्मतस्तस्य समर्पयति । गतासुखदुःखोपसम्पत् । सम्प्रतिमार्गोपसम्पद्वक्तव्यातथाचाह[भा.३९९०] सुखदुक्खे उवसंपयएसा खलु वण्णियासमासेणं ।
अह एतोउवसंपय मग्गोग्गह वज्जिएवुच्छं ।। वृ- एषा अनन्तरोदिता खलु उपसम्पद्वर्णिता समासेन सुखदुःखे । अथानन्तरमत ऊर्ध्वं मार्गे अवग्रहवर्जितेवक्ष्ये,मार्गोपसम्पदंवक्ष्येइत्यर्थः । अत्रचेयंव्युत्पत्तिार्गदेशनायोपसम्पत्मार्गोपसम्पत्। [भा.३९९१] मग्गोवसंपयाएगीयत्थेणंपरिगहीयस्स ।
अगीयस्सवि लाभो का पुन नवसंपयामग्गे ।। वृ-मार्गोपसम्पदिप्रतिपन्नायामगीतार्थस्यापि सतो गीतार्थेन परिगृहीतस्य लाभोभवति, अन्यथा अगीतार्थस्यन किंचिदाभवतीतिवधनान्नकोऽपिलाभः स्यात्, कापुनरुपसम्पत्मार्गेइतिचेदतआह[भा.३९९२] जहकोइमगन्नू अन्नंदेसंतुवज्जती साहू ।
उपसंपज्जइ उतगंतत्थण्णो गंतुकामोउ।। वृ- यथेतिमार्गोपसम्पत्प्रदर्शने यथाकश्चित्साधुर्मागज्ञोऽन्यंदेशव्रजतितत्रदेशेऽन्योगन्तुकामस्तकं साधुमुपसम्पद्यते, अहमपियुष्माभिःसहसमागभिष्यामि ।अथकीदृशोमार्गोपदर्शननिमित्तमुपसम्पद्यते [भा.३९९३] अव्वत्तो अविहाडोअदिठदेसी अभासितो वावि ।
एगमनेगे उवसंपयाएचउभंगोजापंथो ।। वृ- अव्यक्तो वयसा अविहाडोऽप्रगल्भः अदृष्टदेशी अदृष्टपूर्वदेशान्तरोऽभाषिको देशभाषापरिज्ञानविकलःसाचोपसम्पद्एकस्यानेकस्यचतत्रचतुर्भङ्गी । तद्यथा-एककएकंसंपद्यते १ एकमनेकः २ अनेकमेकः ३ अनेकमनेकः ४ सा चोपसम्पत् तावत् यावत्पन्थाः । किमुक्तं भवति यावत्पन्थानं व्रजतिततो वा प्रत्यागच्छतीति । एतदेव सविशेषमभिधित्सुराह[भा.३९९४] गयागते गयनियत्तेफिडियगविठे तहेव अगविढे ।
उभामगसन्नायग नियट्ट अदिद्वेअभासीय ।।. वृ- अव्यक्ता अविहाडा अदेशिका अभाषिका वा अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्ये ऽव्यक्तविहाडादयो गन्तुकामास्तान् ब्रुवते वयं युष्याभिः सहगमिष्यामस्तत्रयत्रगन्तुकामास्ततोयदिप्रत्यागच्छन्तितदैतत्गतागतमित्युच्येततस्मिन् मार्गोपसम्पत् गयनियत्ते इति अनुसंपन्ना एववात्मीयेन व्यक्तविहाडादिना समं गतास्तस्य च कालगततयाप्रतिभग्नत्वादिनावाकारणेन प्रत्यागन्तव्यं नाभवत्ततः प्रत्यागच्छन्तस्तंसाधुमुपसंपद्यते। एषा गतनिवृत्ते मार्गोपसम्पत्तथा फिडियगविढे तहेव अगविठे इति स्फिटितो नाम नष्टः तत आह उब्भामगेत्यादिउद्भ्रामकभिक्षाचर्ययाअदृष्टपूर्वेविषयेगतस्ततोनजानातिकुतोगन्तव्यमिति स्फिटितः। अथ स्वज्ञातयो गवेषमाणाः समागतास्ततस्तस्मात् स्थानादृष्टपूर्वे विषये नष्टः ततः स्फिटितस्तथा अभाषकोऽदृष्टपूर्वे विषये पृष्टो पृष्टतो लग्नो याति, परं मिलितुं न शक्नोति, स (च) दृष्ट्वा पि प्रतिपृच्छनीयदेशभाषामजानन्न प्रतिपृच्छति, ततोयथा तत्परिभ्रष्टो नश्यति, सच नष्टो गवेषणीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564