Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२७
उद्देशक :- १०, मूल - २५१, [भा. ३९४२] - वृ- संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् आवर्त्य आवर्ण्य आत्मीकरोति तेऽपि च श्राद्धास्तेषु परिणता इतरेऽपिच क्षेत्रिकास्तत्रानुपश्चात्प्राप्ता[भा.३९४३] नीहत्ति तेन भणिते सड्ढे पुच्छंति तेवियभणंति ।
अच्छहभंते दोण्हविनतेसि इच्छाएंसच्चित्तं ।। वृ-तैः क्षैत्रिकैर्निर्गच्छतेति भणिते ते पूर्वागताः श्राद्धान् पृच्छन्ति यामो (न) वयं निष्काश्यमानास्तिष्ठामः ।तेऽपिच श्राद्धाः क्षेत्रिकान्समागत्यभणन्तिआसीध्वंभदन्तयूयंद्वयेऽपि,यतो द्वयोरपि वयं वर्तिष्यामहे तत्र तेषां पूर्वगतानामिच्छया सचित्तमुपलक्षणघेतदुपधिश्च न भवति किंतु क्षेत्रिकाणामेवेति । [भा.३९४४] असंथरे अनिताणंकुलगणे संघे यहोइववहारो ।
केवइयं पुन खेत्तं होइपमाणेणबोधव्वं ।। वृ-असंस्तरे अन्यत्रासंस्तरणेपुनरनिर्गच्छतांकुले गणेस चभवति व्यवहारः किं पुनः क्षेत्रभवति प्रमाणेन बोद्धव्यम् । तत्राह[भा.३९४५] एत्थसकोसमकोसंमूलनिबद्धंगामममुयंताणं ।
सच्चित्तेअच्चित्तेमीसेय विदिन्नकालम्मि ।। वृ-अत्र क्षेत्रमार्गणायांतत्क्षेत्रंमासप्रयोग्यं वा तत्सक्रोशमक्रोशं च । तत्र यत्सक्रोशंतत्पूर्वादिषु दिक्षुप्रत्येकंसगव्यूतमूर्ध्वमधश्चार्धक्रोशंअर्थयोजनेचसमन्ततोयस्य ग्रामाःसन्ति, अक्रोशंनामयस्य मूलनिबन्धात्परतः षष्णां दिशामन्यतरस्यामेकस्यां द्वयोस्तिसृषु वा दिक्षु अटवीजलश्वापदस्तेनपर्वतनदीव्याघातेन गमनंभिक्षाचर्याचनसंभवति ।तन्मूलनिबद्धमात्रमक्रोशंतंग्रामममुञ्चतां, किमुक्तं भवति तस्मिन् सक्रोशेऽक्रोशे वा क्षेत्रे स्थितानामृतुबद्धे काले निष्कारणमेकैको मासकल्पो वितीर्णोऽनुज्ञातः । कारणेन पुनर्भूयानपि कालो, वर्षासु निष्कारणं चत्वारो मासाः कालो वितीर्णः, । कारणेन पुनरतिप्रभूतोऽपि, एवं वितीर्णेकाले सचित्ते अचित्ते मिश्रेवावग्रहोभवति । नावितीर्णेकाले, तेषामसंस्तरणे अनिर्गच्छतां तत्साधारणंभवति क्षेत्रंतत्र चायं क्षेत्रव्यवहारः । [भा.३९४६] अस्थि हुवसहुग्गामा कुदेसनगरोवम सुहविहारो ।
बहुगच्छुवगहकरा सीमाच्छेएणवसियव्वं ।। वृ-विवक्षितस्यस्थानस्यसमन्ततःसन्तिवृषभग्रामाः । किं विशिष्टा इत्याहकुदेशनगरोपमाबहुगच्छोपग्रहकारिणस्तेषुसीमाच्छेदेनवस्तव्यं । तत्रवृषभक्षेत्रंद्विविधमृतुबद्धे वर्षाकालेवाएकैकं त्रिविधं, तद्यथा-जघन्यं मध्यममुत्कृष्ठंच, तत्रऋतुबद्धे जघन्यमाह[भा.३९४७] जहियं व तिन्निगच्छा पन्नरसुभयाजना परिवसंति ।
एयवसभखेत्तंतव्विवरीयं भवे इयरं ।। वृ- उभौ जनौ आचार्यों गणावच्छेदकश्च तत्राचार्य आत्मद्वितीयो गणावच्छेदी आत्मतृतीयः सर्वसंख्ययापञ्च इशायत्रत्रयो गच्छाः साधुसंख्ययापंचदश परिवसन्ति । एतत्जघन्यमृतुबद्धे काले वृषभक्षेत्रं । तद्विपरीतं यत्र तादृशाः पञ्चजना न संस्तरन्ति, तत् भवति इतरत् न वृषभक्षेत्रं भवतीति भावः उत्कृष्ठंवृषभक्षेत्रं । यत्रद्वात्रिंशत्साधुसहस्राणिसंस्तरन्तियथा ऋषभस्वामिकाले ऋषभशासनस्य गणधरस्य, जघन्योत्कृष्ठयोर्मध्ये मध्यमं वर्षाकाले यत्राचार्य आत्मतृतीयो गणावच्छेदीत्वात्मचतुर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564