________________
उद्देशक :- १०, मूल - २५१, [भा.३८९१]
४१९ दशमे उद्देशके द्रष्टव्यो नवरमत्र क्षेत्रविधाने क्षेत्रभेदकथने नानात्वंइहाधिकं क्षेत्रभेदकथनमित्यर्थः । [भा.३८९२] चतुगुणोववेयंतुखेत्तं होइजहन्नगं ।
तेरसगुणमुक्कोसं दोण्हंमज्झमिमज्झिमगं ।। वृ-चतुर्भिर्गुणैर्वक्ष्यमाणैरुपेतंभवति क्षेत्रंजघन्यं, त्रयोदशगुणमुत्कृष्टं, द्वयोर्जघन्योत्कृष्टयोर्मध्ये मध्यमकं । तत्र जघन्यं चतुर्गुणोपेतमाह[भा.३८९३] महती विहारभूमी वियारभूमीय सुलभवित्तीय। .
सुलभा वसहीय जहिं जहन्नगंवासखेत्तंतु ।। वृ- यत्र महती विहारभूमी भिक्षापरिभ्रमणभूमिमहती च विचारभूमिस्तथा यत्र वृत्तिर्भिक्षा सुलभा वसतिश्चसुलभातत् जघन्यं वर्षाक्षेत्रं । सम्प्रति त्रयोदशगुणानाह[भा.३८९४] चिक्खल्लपाणिथंडिल वसही गोरसजनाउले विज्जे ।
उसह निचयाहिवतीपासंडा भिक्खसज्झाए ।। वृ- चिक्खल्लत्ति यत्र प्रायो भूयान् कर्दमो न विद्यते, न च भूयांसः संमूर्छिच्छमाः प्राणा यत्र च स्थण्डिलमनापातासंलोकं, महास्थण्डिलं च ईप्सितायां दिशि, तथा यत्र प्रचुरं गोरसं, भूयान् जनः सोऽप्यतीवभद्रकः, तथायत्रवैद्याभद्रकाः,सुलभानिचऔषधानि, कुटुम्बिनांभूयांसोधान्यनिचयाः, अधिपति म राजा स भद्रकः, पाषण्डैरनपमानं, भैक्षं सुलभं तृतीयस्यां पौरुष्यां पर्याप्तं लभ्यते । अन्यास्वपिपौरुषीयु यदि कार्यं, ततोलभ्यते भिक्षा स्वाध्यायोऽपिच वसतावन्यत्रच शुध्यति । ईदृशं क्षेत्रं प्रत्युपेक्ष्यमवश्यमनुज्ञापयितव्यं । एतदेवाह[भा.३८९५] खेत्तपडिलेहणविही खेत्तगुणाचेव वन्निया एए ।
पेहेयव्वं खेत्तं वासो जोगंतुजंकालं ।। वृ-क्षेत्रप्रत्युपेक्षणविधिः क्षेत्रगुणाश्च एतऽनन्तरोदिता वर्णितास्तत्र कस्मिन् काले वर्षायोग्यं क्षेत्रं प्रत्युपेक्षितव्यमनुज्ञापयितव्यमत आह[भा.३८९६] खेत्ताण अनुन्नवणाजेट्ठामूलस्स सुद्धपडिवए ।
अहिगरणोमानोमा मनसंतावा नहाहंति ।। वृ-ज्येष्ठमूलस्यमासस्यशुद्धप्रतिपदिशुक्लपक्षेप्रतिपदि क्षेत्राणामनुज्ञापनाभवति । किंकारणमत आह-अहिगरणोइत्यादिअन्येपितत्राजानन्तस्तिष्ठेयुस्ततोततो द्वयोरधिकरणंभवेत,तथा स्वपक्षेभ्योऽपमानभूयात् । तथाचसतिमहान्मनःसन्तापःप्रेरितावयंपरिभूताःस्म ।इति ।अथवा कलहप्रवृत्तावयुक्तवचनैर्मनःसंतापः स्यात्तस्मात्ज्येष्ठामूलं शुद्धप्रतिपदिकर्तव्या ।तथानुज्ञापना एतदेवाह[भा.३८९७] एएहिं कारणेहिं अनागयंचेव होइअनुन्नवणा।
निगमपवेसणंमियपेहंताण विहिवुच्छं ।। वृ-एतैरनन्तरोदितैःकारणैरनागतमेवभवतिक्षेत्रस्यानुज्ञापना, सम्प्रतितेषां क्षेत्रंप्रेष्यमाणानांनिर्गमे प्रवेशे च विधिं वक्ष्यामि प्रतिज्ञातमेव करोति । [भा.३८९८] केईपुव्वं पच्छा व निगया पुव्वमतिगयाखेत्तं ।
. समसीमंतपत्ताणमग्गणातत्थिमा होइ ।। वृ-केचित्क्षेत्रत्रत्युपेक्षणायपूर्वनिर्गताः केचित्पश्चान्निर्गतास्तथाप्रवेशे पूर्वमतिगताः प्राप्ताः क्षेत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org