Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०४
व्यवहार-छेदसूत्रम्-२- ९/२४५ वारान् विच्छिद्य विच्छिद्य ददाति ६ ।अनेकेदायका अनेका भिक्षा एकत्रसंपिण्डय एकवारंददति७ । अनेकेदायका अनेका भिक्षा विच्छिद्य विच्छिद्य वन्वारान् ददाति८ । [भा.३८१२] पाणिपडिग्गहियस्सविएसेव कमोभवे निरवसेसो ।
गणवासे निरवेक्खोसो पुनसपडिग्गहोभइतो ।। वृ- पाणिपतद्ग्रहकस्यापि एष एवानन्तरोदितः क्रमो भवति निरवशेषो ज्ञातव्यः । स च पाणिपतद्ग्रभोजी गणवासे निरपेक्षाः स पतद्रहो भजितो विकल्पितः कदाचिद्भवति कदाचिन्नेति ततस्तस्य पाणिपतद्ग्रहे भजिता
मू. (२४६)तिविहे उवहडेपन्नत्ते तंजहा सुद्धोवहडे, फलिओवहडे, संसट्टोवहडे ।। [भा.३८१३] दोण्हेगतरे पाते गेण्हतीउ अभिग्गहाति दो वहडं ।
दुविहं एगविहंवा अभिहडसुत्तस्स संबंधो ।। वृ- अनन्तरसूत्रद्वये पतद्ग्रहधारी पाणिपतद्ग्रहिकश्चोक्तस्तयोश्च पाणिपतद्ग्रहयोरन्यस्मिन् पात्रे पतद्ग्रही गृह्णाति उपहूतमपि त्रिविधं द्विविधमेकविधं वा, अभिगृही गृह्णातीत्याभिग्रहिक प्रस्तावादत्रोपहूतस्तत्ररुपोपक्षेपः । एषोभ्याहृतसूत्रस्यसम्बन्धः ।सूत्राक्षरसंस्कारस्तत्वेवं त्रिविधमुपहूतं प्रज्ञप्तं तद्यथाशुद्धोपहूतंफलितोपहूतंसंसृष्टोपहूतंच अमीषां पदानांव्याख्यानां करिष्यति[भा.३८१४] सुद्धे संसट्टेया पलितोवहडेय तिविहमेक्केकं । ।
तिन्नेगदुगातिन्निय तिगसंजोगोभवे एक्को ।।। वृ- उपहूतशब्दः प्रत्येकामभिसम्बन्ध्यते । त्रिविधमुपहूतं सूत्रेऽभिहितं । तद्यथा शूद्धोपहूतं, संसृष्टोपहूतं फलितोपहूतं च, एकैकं पुनस्त्रिविधं-यदवगृह्णाति, यच्च संहरति, यथास्ये प्रक्षिपति । एतदनन्तरसूत्रे वक्ष्यते, । अत्रैककसंयोगे त्रयो भङ्गास्तद्यथा शुद्धोपहूतंवा गृह्णाति १ फलितोषहूतंवा गृह्णाति २ संसृष्टोपहूतंवागृह्णाति ३ द्विकसंयोगेऽपिव्यस्तद्यथाशुद्धोपहूतं फलितोपहूतंच १शुद्धोपहूतं संसृष्टोपहूतं २ फलितोपहूतंसंसृष्टोपहूतंच ३ त्रिकसंयोगे एकः शुद्धोपहूतं फलितोपहूतं संसृष्टोपहूतंच गृह्णाति । सर्वसंख्ययासप्त भङ्गा एतेषामेकतरमभिगृह्णाति अभिगृही । [भा.३८१५] सुद्धंतुअलेवकडं अहवणसुद्धोदनोभवेसुद्धं ।
संसठ्ठआदत्तंलेवडमलेवडंचेव ।। [भा.३८१६] फलियं पहेणयादी वंजणभक्खेहि वा विरइयं तु ।
भोत्तुमणस्सोपहियं पंचमपिडेसणा एसा ।। वृ-यत्अलेपकृतंकाजिकेनपानीयेनवासन्मिश्रीकृतंतत्शुद्धं । अथवाशुद्धोदनो व्यञ्जनरहितो भवतिशुद्धं, तदपि नियमादलेपकृतं संसृष्टं नाम भोक्तुकामेनात्तं गृहीतं । किमुक्तंभवति ? यत्स्थाले परिवेषितं । ततग्रहणाय हस्तः क्षिप्तोन तावदद्यापि मुखे प्रक्षिपति । अत्रान्तरे साधुरागतो भिक्षार्थ यत् लेपकृतमलेपकृतंवासंसृष्टमित्युच्यतेफलितंनामयत्व्यञ्जनभ्रक्ष्यैवानानाप्रकारविरचितंप्रहेणकादि प्रहेणकं लाभनकमादि शब्दात् सरजस्कानां दानाय कल्पितं परिगृह्यते । उपहृतशद्धस्यार्थमाह-यत्र भोक्तुमनस उपहूतभित्युच्यतेएषा च पञ्चमी पिण्डेषणा । [भा.३८१७] सुद्धगहणेन पुन होइचउत्थीवि एसणा गहिया। .
संसढे उविभासा फलियनियमा उलेवकडं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564