________________
४०४
व्यवहार-छेदसूत्रम्-२- ९/२४५ वारान् विच्छिद्य विच्छिद्य ददाति ६ ।अनेकेदायका अनेका भिक्षा एकत्रसंपिण्डय एकवारंददति७ । अनेकेदायका अनेका भिक्षा विच्छिद्य विच्छिद्य वन्वारान् ददाति८ । [भा.३८१२] पाणिपडिग्गहियस्सविएसेव कमोभवे निरवसेसो ।
गणवासे निरवेक्खोसो पुनसपडिग्गहोभइतो ।। वृ- पाणिपतद्ग्रहकस्यापि एष एवानन्तरोदितः क्रमो भवति निरवशेषो ज्ञातव्यः । स च पाणिपतद्ग्रभोजी गणवासे निरपेक्षाः स पतद्रहो भजितो विकल्पितः कदाचिद्भवति कदाचिन्नेति ततस्तस्य पाणिपतद्ग्रहे भजिता
मू. (२४६)तिविहे उवहडेपन्नत्ते तंजहा सुद्धोवहडे, फलिओवहडे, संसट्टोवहडे ।। [भा.३८१३] दोण्हेगतरे पाते गेण्हतीउ अभिग्गहाति दो वहडं ।
दुविहं एगविहंवा अभिहडसुत्तस्स संबंधो ।। वृ- अनन्तरसूत्रद्वये पतद्ग्रहधारी पाणिपतद्ग्रहिकश्चोक्तस्तयोश्च पाणिपतद्ग्रहयोरन्यस्मिन् पात्रे पतद्ग्रही गृह्णाति उपहूतमपि त्रिविधं द्विविधमेकविधं वा, अभिगृही गृह्णातीत्याभिग्रहिक प्रस्तावादत्रोपहूतस्तत्ररुपोपक्षेपः । एषोभ्याहृतसूत्रस्यसम्बन्धः ।सूत्राक्षरसंस्कारस्तत्वेवं त्रिविधमुपहूतं प्रज्ञप्तं तद्यथाशुद्धोपहूतंफलितोपहूतंसंसृष्टोपहूतंच अमीषां पदानांव्याख्यानां करिष्यति[भा.३८१४] सुद्धे संसट्टेया पलितोवहडेय तिविहमेक्केकं । ।
तिन्नेगदुगातिन्निय तिगसंजोगोभवे एक्को ।।। वृ- उपहूतशब्दः प्रत्येकामभिसम्बन्ध्यते । त्रिविधमुपहूतं सूत्रेऽभिहितं । तद्यथा शूद्धोपहूतं, संसृष्टोपहूतं फलितोपहूतं च, एकैकं पुनस्त्रिविधं-यदवगृह्णाति, यच्च संहरति, यथास्ये प्रक्षिपति । एतदनन्तरसूत्रे वक्ष्यते, । अत्रैककसंयोगे त्रयो भङ्गास्तद्यथा शुद्धोपहूतंवा गृह्णाति १ फलितोषहूतंवा गृह्णाति २ संसृष्टोपहूतंवागृह्णाति ३ द्विकसंयोगेऽपिव्यस्तद्यथाशुद्धोपहूतं फलितोपहूतंच १शुद्धोपहूतं संसृष्टोपहूतं २ फलितोपहूतंसंसृष्टोपहूतंच ३ त्रिकसंयोगे एकः शुद्धोपहूतं फलितोपहूतं संसृष्टोपहूतंच गृह्णाति । सर्वसंख्ययासप्त भङ्गा एतेषामेकतरमभिगृह्णाति अभिगृही । [भा.३८१५] सुद्धंतुअलेवकडं अहवणसुद्धोदनोभवेसुद्धं ।
संसठ्ठआदत्तंलेवडमलेवडंचेव ।। [भा.३८१६] फलियं पहेणयादी वंजणभक्खेहि वा विरइयं तु ।
भोत्तुमणस्सोपहियं पंचमपिडेसणा एसा ।। वृ-यत्अलेपकृतंकाजिकेनपानीयेनवासन्मिश्रीकृतंतत्शुद्धं । अथवाशुद्धोदनो व्यञ्जनरहितो भवतिशुद्धं, तदपि नियमादलेपकृतं संसृष्टं नाम भोक्तुकामेनात्तं गृहीतं । किमुक्तंभवति ? यत्स्थाले परिवेषितं । ततग्रहणाय हस्तः क्षिप्तोन तावदद्यापि मुखे प्रक्षिपति । अत्रान्तरे साधुरागतो भिक्षार्थ यत् लेपकृतमलेपकृतंवासंसृष्टमित्युच्यतेफलितंनामयत्व्यञ्जनभ्रक्ष्यैवानानाप्रकारविरचितंप्रहेणकादि प्रहेणकं लाभनकमादि शब्दात् सरजस्कानां दानाय कल्पितं परिगृह्यते । उपहृतशद्धस्यार्थमाह-यत्र भोक्तुमनस उपहूतभित्युच्यतेएषा च पञ्चमी पिण्डेषणा । [भा.३८१७] सुद्धगहणेन पुन होइचउत्थीवि एसणा गहिया। .
संसढे उविभासा फलियनियमा उलेवकडं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org