________________
उद्देशकः-९, मूल- २४६, [भा. ३८१७]
४०५ वृ-शुद्धग्रहणेनचतुर्थ्यप्येषणाअल्पलेपकृता नामिका गृहीता द्रष्टव्या ।संसृष्टेविभाषा कदाचित्तल्लेपकृतंकदात्तिन्नेतिफलितंतुनियमाल्लेपकृतमेवेति ।
मू. (२४७) तिविहे उग्गहिए पन्नत्तेजंच उगिण्हतिजंच साहरइजंचआसगंसि पक्खिवति । [भा.३८१८] पगया अभिगहियाखलु सुद्धयराते यजोगवुड्डीए।
इतिउवहडसुत्तातोतिविहंदुविहं च पगहियं ।। वृ- प्रकृता खल्वनन्तरसूत्रे शुद्धोपहूतादिष्वभिग्रहास्ते चाभिग्रहाः शुद्धतरा भवन्ति । योगवृद्धया उत्तरोत्तरयोगवृद्धिकरणेनइतिअस्मात्कारणात् उपहत-सूत्रादनन्तरंत्रिविधं द्विविधंवा प्रग्रहीतमुक्तमनेन सम्बन्धेनापातस्यास्य व्याख्या त्रिविधमवग्रहीतं प्रज्ञप्तं । यदवगृह्णाति यच्च संहरति यच्च आस्यके प्रक्षिपति
मू. (२४८) एगे पुन एवमाहंसु दुविहे ओगहिएपन्नते तंजहा जंच ओरिगण्हइ जंच आसगंसि पक्खिवइ ।।
वृ- एके एवमाहुरेकेपुनरेवमाहु विविधमवग्रहीतं प्रज्ञप्तं यदवगृहणाति यच्च संहृतमिति एष सूत्राक्षरसंस्कारः ।सम्प्रतिभाष्यविस्तरः [भा.३८१९] पगहियं साहरियं पक्खियंतंचआसएतहय ।
तिविहे यदुविहंपुन पग्गहियंचेयसाहरियं ।। वृ- यत् प्रगृहीतं यच्च संहृतं यच्चास्ये प्रक्षिप्यमाणमेतत् त्रिविधमवगृहीतं द्विविधं पुनरवगृहीतमादेशानान्तरेणदं प्रगृहीतंसंहृतंच अथादेसस्य किंलक्षणमत आह[भा.३८२०] वहुसुत्तमाइन्नं न उबाहियन्नेहिंजुगपहाणेहिं ।
आदेसोसोउभवे अहवाविनयंतरेविगप्पो ।। वृ-यत्बहुश्रुतैराचीर्णनचान्यैर्युगप्रधानैर्वाधितंसभवतिनाम आदेशः । अथवा नयान्तरविकल्प आदेशः । तद्वशात्सूत्रमेवमुपन्यस्तमिति | साम्प्रतमवगृहीतादिपदव्याख्यानार्थमाह[भा.३८२१] साहीरमाणंगहियं दिजंतंजंच होइपाउगं ।
पक्खेवएदुजुंछा आदेसोकुडमुहादीसु ।। वृ-इहअनानुपूर्व्याग्रहणंबन्धानुलोमतस्ततएवंद्रष्टव्यंगृहीतंनामयत्दीयमानंयच्चभवतिप्रायोग्यं संहृतं नाम संह्रियमाणं आस्ये प्रक्षिप्यमाणं प्रतीतं । अत्राह-ननु जं च आसगंसि पक्खिवइ इत्यस्यायमर्थः । यदास्यके मुखे प्रक्षिपति तथोच्छिष्टमिति लोके जुगुप्सा ततः कथं तत् गृह्यते । सूरिराहआदेसो कूडमुहादीसुकुटो घटस्तस्य यन्मुखं तदादिष्वादिशब्दात् पिठरमुखादि परिगृहः । तत्र आदेशो व्याख्यानं । विमुक्तंभवति । पिठरमुखादीन्यधिकृत्यजंच आसगंसिपक्खिवति इतिसूत्रंव्याख्यातमतो न कश्चिद्दोषः । अथ उपहूतसूत्रस्यावगृहीतसूत्रस्यच परस्परं कः प्रतिविशेषस्तत आह[भा.३८२२] उगहियामि विसेसो पंचमापिंडेसणातो छट्ठीए ।
तंपिहुअलेवकडं नियमा पुव्वुद्धडंचेव ।।। वृ- उपहूतसूत्रे पञ्चमी पिण्डेसणआ उक्ता अवगृहीतसूत्रे पुनरस्मिन् अयं विशेषो यत् पञ्चमपिण्डेषणातः परा या षष्ठी पिण्डेषणा तस्या अभिधानमिति तदपि बहू निश्चितं यल्लेपकृतं नियमाच्च पूर्वोध्धृतमिति ।सम्प्रति दिजंतंचजंहोति पायोग्गमित्यस्य व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org