________________
४०३
उद्देशकः-९, मूल - २४५, [भा.३८०६] - वृ-हस्तेन वा मात्रेण वा या समुद्यता उत्पादिता भिक्षा सा भिक्षेत्युच्यते दत्तयः पुन स्तामेव भिक्षां यावतोवारानवच्छिद्य क्षिपन्तितावत्योभवन्ति[भा.३८०७] अव्वोच्छिन्न निवायाउदत्ती होइ उवेतरा ।
एगानेगासुचत्तारि विभागा भिक्खंदत्तिसु ।। वृ- अव्यवच्छिन्ननिपातात् तु दत्तिर्भवति इतरा या भिक्षा च भवति, भिक्षादत्तिषु च एकानेकासु विषये चत्वारो विकल्पास्तानेवाह[भा.३८०८] एगाभिक्खा एगादत्ती एगाभिक्खअनेगादत्तितो ।
नेगातोवियएगानेगातो चेवनेगातो ।। वृ- एकाभिक्षा एका दत्तिरितिप्रथमो विकल्पः । एकाभिक्षा अनेका दत्तय इति द्वितीयः । अनेका भिक्षा एका दत्तिरिति तृतीयः । अनेकाभिक्षा अनेकादत्तय इति चतुर्थः । तत्र प्रथमभङ्ग एवं दायकेन व्यवच्छिन्ना भिक्षादत्तासाएका भिक्षाएकाचदत्तिः, द्वितीयभनेव्यवच्छिन्ना दत्ता, तृतीयभङ्गे सूत्रमिदम् तत्थसेबहवो जमाणा इत्यादिजावएगासादत्ती वत्तव्वंसियाअस्येयंभावनाकेचित्पथिकाः कर्मकरा वा एकत्रावकाशे पृथक् पृथक् उपस्कृत्य भुंक्ते भुञ्जते तेषामेकः परिवेषकः, साधुना तत्र च भिक्षार्थभागत्य धर्मलाभः समुत्सृष्टस्ततः सः परिवेषक आत्मीयान् ददामीतिव्यवसितस्तैरषि शेषकैः समभण्यते प्रत्येकमस्मदीयमध्यादपि साधवे भिक्षां देहि ततस्तेन परिवेषकेण सर्वेषां सक्तान् गृहीत्वा एकत्र संमील्याव्यवच्छिन्नं दत्तं । एवमनेकाभिक्षा एकादत्तिरित्युपपद्यते । चतुर्थभने ध्येवमेव, नवरं व्यवच्छिन्नंदानमिति । अत्र दत्तिष्वेकानेकदायकभिक्षाभेदतोऽष्टौ भङ्गास्तान् उपदिदर्शयिषुः प्रथमतो एकानेकदायकभिक्षाविषयांचतुर्भङ्गीमाह[भा.३८०९] एमेव एगानेगेदायगमिभक्खासुहोइचउभंगो ।
एगो एगंदत्ती एगोनेगाओ नेगएगाउ ।। .
नेगा यअनेगातो पाणिसुपडिग्गहधरेसु । (गाथार्द्धः) वृ- एवमेव अनेनैव प्रकारेण एकस्मिन् अनेकस्मिंश्च दायके एकानेकभिक्षासु चतुर्भङ्गी भवति । गाथायां पुंस्त्वं प्राकृतत्वात्तामेव चतुर्भङ्गीमाह-एको दायक एकां भिक्षां ददाति?, एको अनेकाः २, अनेके एकां ३, अनेके अनेकाः ४ । एते चत्वारोभङ्गा पाणिषु पाणिभोजिषुपतद्ग्रहधरेषुचद्रष्टव्याः । अत्रयथा दत्तिष्वष्टौ भङ्गास्तथा दर्शयति[भा.३८१०] एगो एणंएक्कसि एगोएक्कं बहुसोउवारे ।
एगोनेगा एक्क सि एगोनेगाय बहुसोय ।। वृ-को दायक एकां भिक्षामेकवारं ददाति १, एको दायक एकां भिक्षां बहुशो वारान् विच्छिद्य २ ददाति २, एकोदायको अनेका भिक्षा एकवारमव्यवच्छेदेन ददाति ३ एको दायकोऽनेका भिक्षाबहुशो वारान् विच्छिद्य विच्छिद्य ददाति ४ । एवमेकं दायकमधिकृत्य एकानेकभिक्षासु दत्तिविपया चतुर्भङ्गभिहिता ।साम्प्रतमनेकान्दाकानधिकृत्य एकानेकभिक्षासुदत्तिविषयांचतुर्भङ्गीमाह[भा.३८११] नेगा एग एक्कनिनेगाएगंचनेगसो वारे ।
.. नेगानेगाएक्कसि नेगानेगा यबहुवारे ।। वृ-अनेकेदायका एकांभिक्षामेकवारमव्यवच्छेदेन ददाति४ ।अनेकेदायकाएकांभिक्षामनेकशो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org