________________
व्यवहार-छेदसूत्रम् -२-८/१९१ मू. (१९१) थेराणंथेरभूमिपत्ताणंकप्पइदंडए वाभंडए वा छत्तएवा मत्तएवा लट्ठिया वाचेले वा चम्मेवा चम्मपलिच्छेयणएवा अविरहिएओवासे ठवेत्ता गाहावइकुलं पिंडवायपडियाएपविसित्तएवा निक्खमित्तएवा, कप्पइण्डंसंनियट्टचारीणंओग्गहं अनुन्नवेत्तापरिहरित्तए । [भा.३४७१] वुड्डो खलुसमधिगतो अजंगमो यजंगमविसेसे ।
अविरहितोवावुत्तोसहाय रहिएइमाजयणा ।। वृ-अनंतरसूत्रेवृद्धः खलुसमधिकृतोऽनेनापिसूत्रेणवृद्ध एवउच्यतेस्थविर वृद्धशब्दयोरेकार्थत्वात् ततः पूर्वसूत्रादनंतरमस्यसूत्रस्योपन्यासो नवरंस पूर्व सूत्रे वृद्धोऽजंगमो जंधाबलपरिहान उक्तोऽत्र तु जङ्गमविशेषो न सर्वथा जङ्घावलपरिहीनो वक्तव्योऽथवायं विशेषः पूर्वसूत्रे योधिकृतो वृद्ध उक्तः ससहायैरविरहित उक्तोऽत्रतु यः सहाय रहितस्तस्य सामाचारी प्रतिपाद्या तथा चाह-सहायरहिते इयमधिकृतसूत्रप्रतिपाद्या यतना अनेन सम्बधेनायातस्यास्य व्याख्या-स्थविराणां जरसा जीर्णानां स्थविरभूमिं प्राप्तानां सूत्रार्थतदुभयोपेतानामित्यर्थः । कल्पेन दण्डविदण्डादिभेदभिन्नं भण्डकं अनेक विधानि उपकरणानि च्छत्रकं प्रतीतं मात्रकमुच्चारादिसत्कं लष्टिका दण्ड विशेषः चेलंकल्पादि चर्मतलिकादिरुपं चर्मपरिच्छेदनकं वध्रा । एतान् अविरहिते अवकाशे स्थापयित्वा गृहपतिकुलं पिण्डपातप्रतिपाताय प्रवेष्टं वा निःक्रमितुं वा कल्पते सन्निवृत्तवाराणां भिक्षाचर्यातः प्रत्यागतानां स्थविराणां द्वितीयमपिवारमवग्रहमनुज्ञाप्य परिहर्तुधारणया परिभोगेनचेत्येषसूत्राक्षरमात्रार्थः । विशेष व्याख्यातुभाष्यकृता क्रियतेतत्रयानि पदानि व्याख्येयानि तानिदर्शयति । [भा.३४७२] दण्ड विदण्डे लट्ठी विलट्ठी चम्मोय चम्मकोसेय ।
__चम्मस्सयजेच्छेयाथेरा वियजेजराजुणा ।। वृ- दण्डो विदण्डः यष्टिर्वियष्टिः चर्म चम्मकोशः चर्मणश्च ये च्छेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्येयास्तत्र प्रथमतःस्थविरपदमाचक्षतेस्थविरा अपिच ये जराजीर्णास्तेद्रष्टव्याः । [भा.३४७३] आयवताण निमित्तंछत्तं दंडस्स कारणंवुत्तं ।
कीस ठवेईपुच्छास दिग्धथूरो उदुग्गट्ठा ।। वृ-आतपउष्णेन परितापना तस्य त्राणार्थच्छत्रकंगृह्णाति,दण्डस्यउपलक्षणमेतत् । विदण्डादीनां ग्रहणेकारणंपूर्वं निशीथे कल्पेचभणितं । अथ कस्माद्दण्डंस्थापयति । एषा पृच्छा । अत्रोत्तरंदण्डको दीर्ध:स्थिरश्च। ततस्तंदु व्याघ्रादिपरिवारणनिमित्तिपरिवहति ।सम्प्रतिभाण्डादिपदव्याख्यानार्थमाह[भा.३४७४] भंडंपरिगहोखलु उच्चारादीय मत्तया तिन्नि ।
अहवाभंडगगहणेनेगविहं भंडगंजोगं ।। वृ-भाण्डकं खलु पतद्गह उच्यते उच्चारादौ च आदि शब्दात् प्रश्रवणे श्लेष्मणि चेति परिग्रहस्त्रीणि मात्रकाणि भवन्ति । तद्यथा-उच्चारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति । अथवा भाण्डकग्रहणेनानेकविधंभाण्डकंगृहीतंद्रष्टव्यं । [भा.३४७५] चेलगहणे कप्पा तसंथावर जीवदेहनिप्फन्ना ।
दोरेयराव चिलिमिलि चम्मतलिगावकत्तिव्व ।। वृ-चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पन्ना ऊर्णिकसूत्रिकरुपा इत्यर्थः कल्पाः परिग्रह्यन्ते । चिलिमिलिनमिति जवनिका सादवरकमयी इतरा वा द्रष्टव्या चर्ममयतलिका उपानत् कृत्तिर्वा
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org