________________
३३९
उद्देशकः-८, मूल - १९०, [भा. ३४६४]
वृ-कुचंशिथिलंबन्धनं यस्य तस्मिन् कुचबन्धने संस्तारके गृह्यमाणे प्रायश्चित्तंचत्वारो लघुकाः । तथा विराधना भवति संयमे आत्मनि च यतस्तस्मिन शिथिल्यमाने शिथिलबन्धनतया प्रस्पन्दमाने प्राणानां विराधना भवति । एषा संयमविराधना दुर्बद्धे स प्रपतेत् । तत्रभवत्यात्मविराधना यस्मादेते दोषास्तस्मात् यथा कुचं शिथिलंभवेत्तथा नबन्धीयात् किन्तुगाढ बन्धनबद्धं कुर्यात् । [भा.३४६५] तद्दिवसंपडिलेहाईसी उक्खेतुहेर्सेउवरिंच ।
. रयहरणेणंभंडं अंकेभूमीए वा काउं ।। वृ-तदिवसं प्रतिदिवसं दिने दिने इत्यर्थः । भाण्डं संस्तारकादि लक्षणभीषत् उत्क्षिप्य अङ्के उत्सङ्गे भूमौ वा कृत्वा अध उपरिचरजोहरणेन तस्य प्रत्युपेक्षा कर्तव्या । [भा.३४६६] एवं तुदोन्निवारा पडिलेहा तस्स होइकायव्वा ।
सव्वे बंधेमोत्तुंपडिलेहा होइपक्खस्स ।। वृ-एवमुक्तेन प्रकारेणद्वौ वारौ प्रातरपराह्ने चतस्यसंस्तारकस्य प्रत्युपेक्षाभवतिकर्तव्या । पक्षस्य पक्षस्यान्तेपुनः सर्वान् बन्धान्मुक्त्वाच्छोटयित्वा प्रत्युपेक्षा भवति कर्तव्या ।गतमकुचद्वारम्। [भा.३४६७] उगममादीसुद्धोगहणादी जो ववन्नितोएस ।
एसोखलुपाउग्गो हेठिमसुत्तेचजोभणितो ।। वृ- य उद्मादि दोषशुद्धउगमोत्पादनादि दोषविशुद्धो यो वा एषोऽनन्तरमुपवर्णिथओऽग्रहणादौ ग्रहणेऽनुज्ञापनायां बद्ध एकाङ्गिकोऽकुचश्चयदिवा यो मणितोऽधस्तनसूत्रे ऋतुबद्धप्रत्येक सूत्रे द्वात्रिंशद्भङ्गेषुमध्ये प्रथमभङ्गवर्ती एषखलुप्रायोग्योवेदितव्यः ।। [भा.३४६८] कजंमिसमत्तंमीअप्पेयव्वोअणप्पिणणेलहुगा।
आणादी आदोसा बिइयं उट्ठाण हियदड्डो ।। वृ-कार्येसमाप्तेसतिनियमात्संस्तारकोऽर्पयितव्योअनर्पणेप्रायश्चित्तंचत्वारोलघुकाः आज्ञादयश्च दोषाः । अत्रापि द्वितीयपदमपवादपदं यदि रोगस्योत्थानं प्रवर्तते । स्तेनैर्वापृतोऽग्निना वा कथमपि दग्धस्तदानार्पणमिति । तदेवंभावितं वर्षावाससूत्रं, (सं) प्रतिवृद्धावाससूत्रभावनार्थमाह[भा.३४६९] वुड्डावासेचेवंगहणादि पदाउ होतिनायव्वा ।
नाणत्तखेत्तकाले अप्पडिहारीयसो नियमा ।। वृ-वृद्धावासेऽप्येवं पूर्वोक्तेन प्रकारेण ग्रहणादीनि पदानि भवन्ति ज्ञातव्यानि भवन्ति । किमुक्तं भवति । यथा प्राक् वर्षावासे ग्रहणानुज्ञानकाङ्गिका कुचप्रायोग्य लक्षणानिपञ्च द्वाराण्यमिहितानि । तथा वृद्धावासेऽप्यनुगन्तव्यानि तु शब्दो विशेषणो स चैतद्विशिनष्टि । वृद्धावासे ऋतुबद्धेऽप्येष एव विधिरितिनवरमत्रनानात्वं क्षेत्रेकालेचतथा नियमादप्रतिहारीसवृद्धावासयोग्यःसंस्तारको गृहीतव्यः । [भा.३४७०] काले जापंचाहं परेणवाखेत जाव बत्तीसा ।
अप्पडिहारी असती मंगलमादीसुपुव्वुत्ता ।। वृ-इह वर्षावासेसंस्तारकस्यानयने कालतउत्कर्षेण त्रीणिदिनान्युक्तानि ।अत्रतुवृद्धावासेकाले कालमधिकृत्य यावत्पश्चाहं पञ्चदिनानि ततः परेण वा आनयनं द्रष्टव्यम् । क्षेत्रतो यावत् द्वात्रिंशत् योजनानि तथा अप्रतिहारिणोऽसत्यभावे संस्तारकस्य यानि मङ्गलादीनि पूर्वमुक्तानि तानि प्रयोक्तव्यानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org