________________
३३८
व्यवहार-छेदसूत्रम् -२- ८/१९० - सेसाण विजोजस्स उपाउग्गो तस्सतंदेति।। वृ-तत्र प्रेष्यमाणस्यावकाशमनुज्ञापयतः स्थविरा आचार्याः शुद्धं भावं ज्ञात्वा तमेवावकाशं वितरन्ति । अनुजानतेशेषाणामपियोऽवकाशीयस्यसाधोःप्रायोग्यस्तस्यतंददाति ।अत्रविधिमाह[भा.३४५९] खेलनिवातपवातेकालगिलाणेयसेहपडियरए ।
समविसमे पडिपुच्छा आसंखडिए अनुन्नवणा ।। वृ- यस्य खेलः श्लेषाम प्रस्पन्दते स गुरुन् अनुज्ञापयति भगवन् ! श्लेष्मापतति ततोऽन्यदवकाशान्तरमनुजानीत ।ततस्तस्यान्योऽवकाशोदातव्यः ।तथा निवातेधर्मे निपीड्यमानोयदिप्रवातमनुज्ञापयतितर्हितस्यप्रवातोदातव्यः । प्रवातेवातेपीडयमानस्य निवातःकालग्राहीद्वारमूलमनुज्ञापयति, । सतत्रस्थाप्यते, स्लानस्यसमीपेशैक्षस्यप्रतिचारकः शिक्षाद्वयंग्राहयित्वाशैक्षकस्यसमीपेसमविषमायां भूमौ यस्य पार्थाणि दुःस्वयतो सोऽध्यास्यायां भूमौ स्थाप्यते । यो यं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वेआसंखडिकाःस्वस्वतरकस्यपाघे एवमनुज्ञापनासाधूनांभवति । आचार्येणचशुद्धभावमवगम्य तथैवानुज्ञायते उपसंहारमाह[भा.३४६०] एवमणुन्नवणाए एयंदारं इहं परिसमत्तं ।
एगंदियादि दाराएत्तो उहूं पवक्खामि ।। वृ- एवमुक्तप्रकारेणसाधूनामनुज्ञानायांभणितायामेतत्अनुज्ञापना लक्षणंद्वारमिह परिसमाप्तमत ऊर्ध्वंतुएकाङ्गिकादीनि द्वाराणिप्रवक्ष्यामि ।प्रतिज्ञातमेव निर्वाहयति[भा.३४६१] असंघातिमेव फलगंघेत्तव्यं तस्सअसतिसंघाई ।
दोमाइतस्स असती गेण्हेज अहाकडा कंबी ।। वृ- पूर्वमसंघातिममेव फलकं गृहीतव्यं तस्यासत्यभावे संघातिमं किं विशिष्ट मित्याह-द्वयादि फलकात्मकंद्विफलकात्मकमादिशब्दात्रिफलकात्मकंचतुःफलकात्मकंवागृह्णीयादितियोगः । तस्य फलकसंघातात्मकस्य संस्तारकस्याभावे यथाकृताः कम्बी गृह्णीयात् । गृहीत्वातन्मयः संस्तारको विधीयते ।तत्रयानमन्तिकंव्यस्ताः सान्तराः क्रियन्तेनिरन्तराभिः प्राणजातेर्विराधनांएतच्चफलकेष्वपि द्रष्टव्यं । तथा चाह[भा.३४६२] दो मादिसंतराणि उकरेइमा तत्थ ऊनमंतेहिं ।
. संथरसेणणोन्ने पाणादिविराहणाकुज्जा ।। वृ-द्वयादीनिफलकानिनमनशीलानिसान्तराणिकरोति । किमर्थमित्याह-तत्रद्वयादिफलकात्मके संस्तारके नमभिः फलकैरन्योन्यं संस्तारके प्राणादीनां विराधना भवेत् । प्राणा द्वि त्रि चतुरिन्द्रि आदिशब्दाजीवादि परिग्रहः । गतमेकानिकद्वारमिदानीमकुचद्वारम् कुचस्पन्दनेन कुचतीत्य कुच इगुपान्त्यलक्षणः । कः प्रत्ययः यस्तथा बद्धः सन् न स्पन्दते सो अकुचो ग्राह्यो यस्तु कुचबन्धनः स परिहार्यस्तथा चाह[भा.३४६३] कुयबंधणंभि लहुगा विराधना होईसंजमायाए ।
सिढिलिज्जंतंभिजहा विराधना होइपाणाणं ।। [भा.३४६४] पवडेज बदुबद्धे विराधना तत्थ होइआयाए ।
जम्हा एएदोसा तम्हा उकुयं नबंधेजा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org