________________
३४१
उद्देशकः-८, मूल- १९१, [भा. ३४७५] औपग्रहिकोपग्रहण विशेषरुपा ।। [भा.३४७६] अंगुठ अवरकाणुतहकोसगच्छेयणंतुजे वद्धा ।
तेच्छिन्नसंघणट्ठा दुखंड संधाण हेउंवा ।। वृ-चर्ममयः कोशः चर्मकोशः सोङ्गुष्ठस्ययदिवाअवरपाणुपार्णिका तस्या परिरक्षणाय ध्रियते । अथवा नखरदनादेरौपग्रहिकोपकरणविशेषस्य चर्ममयः कोशश्चर्मकोशः ये तु बध्रास्ते चर्मपरिच्छेदनकमित्युच्यते । ते च च्छिन्नसन्धानार्थमथवा द्विखण्डसन्धानहेतोर्धियन्ते । तदेवं विषमपदानि व्याख्यातानि ।सम्प्रति दण्डादि उपकरणस्थानचिन्तां चिकीर्षुराह[भा.३४७७] जइय ठवेइ असुने नयबेईदेज्जहेत्थ उहाणं ।
लहुगोसुत्तेलहुगा हियंमिजंजत्थपावति उ ।। वृ- यदित्वशून्ये अविरहिते प्रदेशे दण्डाद्युपकरणं स्थापयति न च कस्यापि संमुखमेवं ब्रूते अत्र दद्यादवधानमुपयोगमिति, तदा तस्य प्रायश्चित्तं लघुको मासः । अथ शून्ये स्थापयति तदा चत्वारो लघुकास्तथाशून्ये मुक्तेस्तेनैश्चापहृते यत्यत्रजधन्येमध्यमे उत्कृष्टे वा उपकरणे प्रायश्चित्तमुक्तंतत् प्राप्नोति । अत्रपरस्यावकाशमाह[भा.३४७८] एयंसुत्तंअफलं जंभणियंकप्पत्तिथेरस्स ।
भणतिसुत्तनिवातो अतिमहल्लस्सथेरेस्स ।। वृ-चोदकः प्राहः-यद्येवमशून्येशून्येचप्रदेशे उपकरणेदोषस्तर्हितत्सूत्रमफलविषयं यदुक्तं कल्पते अविरहिते अवकाशे स्थापयित्वेत्यादि सूरिराह-भण्यते अत्रोत्तरं दीयते । अस्य सूत्रस्य निपातो अतिमहतोऽतिशयेन गरीयसः। " [भा.३४७९] गच्छानुकंपणिज्जोजेणठवेउणकारणेणंतु ।
हिंडइजुन्नमहल्लोतंसुणवोच्छंसमासेनं ।। वृ- सोऽति वृद्धो महान् गच्छस्यानुकम्पनीयः परं येन कारणेन सजीर्ण महान् एकाकीभूतोऽविरहिते प्रदेशे उपकरणंस्थापयित्वा भिभक्ष्यां हिण्डतेतत्कारणंसमासेन वक्ष्ये तच्च वक्ष्यमाणंशृणु । [भा.३४८०] सोपुन गच्छेणसमंगंतूणमजंगमो नवाएइ ।
गच्छाणुकंपणिज्जो हिंडइथेरो पयत्तेणं ।। वृ-सपुनरजङ्गमो गच्छेन समंगंतुं न शक्नोति, ततः स गच्छस्याऽनुकम्पनीय इति कृत्वा स्थविरो वक्ष्यमाणेन प्रयत्नेनयतनया हिण्डतो । तमेव प्रयत्नमाह[भा.३४८१] अतक्किय उवहिणाउथेरा भणिआयलोयणिज्जेन । .
संकमणेपट्ठवणंपुरतोसमगंचजयणाए ।। वृ-यमुपधिनकोऽपितर्कयति विशेषतः परिभावयतितेनात्कारणीयेनोपधिनाअतएवालोचनीयेन लोभगोचरतामति क्रान्तेन परिस्थाप्य मासकल्पप्रायोगस्य वर्षावास प्रायोगस्य वा क्षेत्रस्य संक्रमणे कर्तव्ये आचार्येण ते स्थविरा अतिमहान्तो भणिताः पुरतः समकं वा यतनयावल्यतां तत्र यदि प्रतिभासते तर्हि पुरतोऽग्रे साधुभिः सह तस्य प्रस्थापनं क्रियते । अथ न शक्नोति पुरतो गन्तुंतदा समकं नीयते । कथमित्याह-यतनया तामेव यतनामाह
[भा.३४८२] संघाडगएगणवासमगंगेण्हंतिसभएतेउवहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org