________________
३४२
व्यवहार-छेटसूत्रम् -२- ८/१९१ किति कम्मदवं पढमा करेंति तेसिं असतिएगो ।। वृ- यदि गच्छेन समं व्रजति ततः सुन्दरमेव सकलस्यापि गच्छस्य तत्साराकरणात् । अथ समकं गन्तुं न शक्नोति तदा साधुसंघाटकेन समंसाधुसंघाटकस्याभावे एकेन वा साधुना समं व्रजति । तत्र योतौसहायौदत्तौतौ तस्योपकरणंगृह्णीतः । परिवहतः । यदातुचौरभयेनसमयंस्थानंतदासमस्तमपि उपधिकल्पादिलक्षणंगृह्णीतोगृहीत्वासस्थविरोयथाजातः-कृत्वाअग्रेक्रियते ।ततः समयस्थानलङ्घने कृतिकर्मविश्रामणांतस्यकुरुतः कृत्वाद्रवंपानीयंसमर्पयतः तदनन्तरंप्रथमालिकांकास्यतः । तयोर्द्वयोः साध्वोरभावे एकः समस्तंप्रागुक्तंकरोति । [भा.३४८३] जइगच्छेजाहिगरणोपुरतो पंथे यसोफिडिज्जाहि ।
तत्थ उठवेज्जा एग रिकंपडिपंथगप्पाहे ।। वृ- अथैकोऽपि सहायो न विद्यते तदा स्थविर एकाक्यपि पुरतः प्रवर्त्यते । तत्र यदि सार्थादिवशतस्त्वरितंगच्छन्यदिवापथिपरिरयादिनासस्फिटितोभवेत्तत्रएकंसाधुंरिक्तमुपकरणरहितं स्थापयेत् । अथ तत्र शरीरापहारिस्तेन भयं दुष्ट व्याघ्रादि स्वापदभयं वा ततः स मोक्तुं न शक्यतेतर्हि अग्रेतनस्थानात्प्रतिनिवर्तमानं पथि कमप्याहे इति सन्देशापयेत् । तथा अग्रे साधुसमुदायो व्रजन्नास्ते तस्मात्त्वरितमागम्यतामिति । सम्प्रति यथास स्फिटितो भवति तथा प्रदर्शयति । [भा.३४८४] सारिक्खकंडणीए अहवा वातेन हुजपुठोउ ।
एवं फिडितोहुजा अहवावी परिरएणंतु ।। [भा.३४८५] कालगए वसहाएफिडितो अहवाविसंभमोहुजा ।
पढमबियतोवएणवगामपविठ्ठो वजो हुजा ।। वृ-पथि गच्छतो मार्गद्वयं तत्र येन पथा गच्छो गस्तस्मादन्यस्मिन् पथि केचित्साधु सदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव एते गच्छन्तीति सादृशन्तीति सादृश्य कर्षिन्याविप्रलब्धः सन् तेन पथा गच्छेदथवाअपान्तरालेस वातेन स्पृष्टः स्यात्ततो गन्तुंनशक्नोति । एवममुना प्रकारेणस स्फिटितोभवेत् । अथवातथाविधमहागर्तयापर्वतस्य नद्यावापरिरएणसस्थविरोव्रजन्गच्छस्फिटितः स्यात् यदि वा यस्तस्य सहायो दत्तःसकालगत इति स्फिटित एकाकी संजातः । अथवा संभ्रमेस्वापदसंभ्रमे वात्वरितंसार्थेनसह पलायमानेगच्छेस्थविरःशनैर्बजस्फिटितोभूयात् । यदिवा प्रथमेन क्षुत्परीषहेन पीडितः सन् यः स्थविरो ग्रामं व्रजिकां वा प्रविष्टो भवेत् । गच्छश्च स्तेनादिभयेन सार्थेन समं त्वरितं व्रजतिसगच्छात स्फिटति । [भा.३४८६] एएहिंकारणेहिं फिडितोजो अट्ठमंतुकाऊण ।
अनहिंडतोमगइइयरेविय तंविमग्गंति ।। वृ- एतैरनन्तरोदितैः कारणै? गच्छात् स्फिटितः सोऽष्टमं षष्टं चतुर्थं वा कृत्वा भिक्षामटन् गच्छं मार्गयति अन्वेषयति इतरेऽपि च गच्छसाधवस्तं स्थविरं विमार्गयन्ति । अथ ते गच्छसाधवः सार्थेन समंव्रजन्तो यदि सार्थं मुञ्चति तदास्तेनैरपहियन्तेवनदावेन दह्यन्तेदुष्टेन वास्वापदेन केनापिगृह्यन्ते । तत गवेषयितुंन शक्नुवन्ति तर्हि स्थविरेणावश्यमुक्तप्रकारेणमार्गणा कर्तव्या । [भा.३४८७] अहपुननसंथरेजा.तोगहितो नेय हिंडतो भिक्खं ।
जहतरेजाहि ततोठवेज्जताहे असुन्नम्मि ।।
ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org