________________
उद्देशक:-८, मूल - १९१, [भा. ३४८७]
वृ-यदिचतुर्थेनषष्ठेनाष्टमेन वागवेषणंकजुन संस्तरेत्ततस्तदातदुपकरणमशून्येप्रदेशेस्थापयेत् । तत्रापियानि वर्जनीयानिस्थानानि तानि प्रदर्शयति[भा.३४८८] अह पुन ठविज्जा मेहिंतुसुन्नगिकम्म कुत्थिएसुंवा ।
नाणुनवेज दीहंबहुभुंजपरिच्छए पत्तं ।। [भा.३४८९] तिसुलहुगदोस लहुगोखद्धाइयणेय चउलहूहोति। ।
चउगुरुगसंखडीए अप्पत्तपडिच्छमाणस्स ।। वृ- अत्राद्यगाथा पदानां द्वितीयगाथोक्त प्रायश्चित्तैः सह यथासंख्येन योजना सा चैवमथ पुनः स्थापयेदेषु वक्ष्यमाणेषु स्थानेषु गाथायां तृतीया सप्तम्यर्थे । ततः प्रायश्चित्त संभवस्तत्र यदि शून्ये स्थापयतिचतुर्लघु ।आग्निकर्मिकायामपिशालायांस्थापनेचतुर्लघुका, अग्निनायदिकथमप्युपकरणस्य दाहस्तदातन्निष्पन्नमपिप्रायश्चित्तं,जुगुप्सिते जुगुप्सितगृहेषुस्थापयतश्चतुर्लघु ।तस्मादेतानिस्थानानि वर्जयित्वा वक्ष्यमाणेषुस्थानेषुस्थापयेत् । यत्रस्थापयति तेअनुज्ञापयितव्याः ।अननुज्ञापनेमासलघु दी( भिक्षाचर्यां करोतिमासलघु । बहुसु जति प्रायश्चित्तं चत्वारो लघवो भवन्ति । खद्धाइयणे इति खद्धस्य प्रचुरस्य अदने भक्षणे सतीत्यर्थः । तथा अप्रातं संखडिं प्रतीक्षमाणस्य प्रायश्चित्तं चत्वारो गुरुकाः । सम्प्रतियेषु स्थानेषुस्थापयेत्तानिदर्शयति[भा.३४९०] असतीएमणुनाणंसव्वोवहिणा व भद्दएसुंवा ।
देसकसिणेवघेत्तुं हिंडइसइलंभे आलोए ।। वृ- यदि समनोज्ञाः सन्ति तर्हि तेषूणकरणं स्थापयितव्यम् । तेषामसत्यभावेऽमनोज्ञानामपि असांभोगिकानामप्युपाश्रये स्थापयेत् । यदि वा सर्वेणाप्युपधिना गृहीतेन हिण्डते यदि शक्तिरस्ति, अशक्तौ पार्श्वस्थादिष्वपिस्थापयति । यदि वा यथा भद्रकेषु गृहेषु स्थापयति देसकसिणे वा घेत्तमिति समस्तस्योपधिर्देशभूतानि यानि कृत्स्नानिपरिपूर्णानि कल्पादीनितानिगृहीत्वा भिक्षामटति । अशक्ती तान्यपि मुक्त्वा परिभ्रमति । तत्रसति लाभेतेषु गृहेषु भिक्षामटतियेष्वटन् उपकरणंपश्यति । [भा.३४९१] असतीए अविरहियम्मिनितिक्कादीण अंतीएठवए ।
देजह उहानंतिय जावउ भिक्खं परिभमामि ।। वृ- असति अविद्यमाने भावे अविरहिते प्रदेशे नैत्यकादीनां नैत्यिको ध्रुवकर्मिको लोहकारादिरादिशब्दात्मणिकारशङ्ककारादिपरिग्रहस्तेषामन्तिकेस्थापयेत्ब्रूतेच-दद्यादस्योपकरणस्यावधानंयावदहं भिक्षां परिभ्रमामि[भा.३४९२] उवेति गणयंतो वासमक्खं तेसिबंधिउं ।
आगतो रक्खियाभेत्तितेन तुब्भेव्वियाइमे ।। वृ-तेषांध्रुवकार्मिकप्रभृतीनांसमक्षंगणयन्बध्वास्थापयति ।वाशब्दःस्थापनाविषयप्रकारान्तरमूचने आगतश्च सन् द्वितीयमपि वारमवग्रहमनुज्ञापयति । कथमित्याह-भोइत्यामन्त्रणे युष्मामी रक्षितान्यमूनि नयुष्मदीयानीत्यनुजानीतमांगृहन्तमिति । [भा.३४९३] ठुणवन्नहा गंति केन मुक्कोत्तिपुच्छत्ती ।
रहियं किंघरं आसी को परोवइहागतो ।। वृ-इहयदातेषांसमक्षमुपकरणंबध्वास्थापयतितदासामिज्ञानांग्रन्थिंबध्नातिततः आगतः सन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org