________________
३४४
व्यवहार-छेदसूत्रम्-२- ८/१९१ तं प्रलोकयति मा केनाप्युन्मुच्य किंचित् हृतं स्यात्तत्र यदि तथैव ग्रन्थिं पश्यति ततः पूर्वोक्त प्रकारेणद्वितीयमवग्रहमनुज्ञापयति अथग्रंथिमन्यथापश्यति,ततोब्रूतेग्रंथिरुन्मुक्तः छोटितइतिपृच्छति तदा । किमितिक्षेपेरहितंशून्यं गृहमासीत्को वा अपर इह समागतइति । [भा.३४९४] नथिवत्थुसुगंभीरतंमेदावेहमाचिरा |
नदिट्टोवा कहं पत्तो तेन तोउचउइहं ।। वृ-ममोपकरणमध्येयवस्तुसुगंभीरमतिशोभनंतन्नास्तितदर्शयततद्वस्तुमा चिरकालीकुरु ।अथ नगृहीतंमयानापिकोऽप्यागच्छन्द्दष्टस्तत आह-न दृष्टो वा कथमत्रागच्छन्स्तेन कउपयाति उत्परकः । अवश्यंस दृष्टः स्वयं वागृहीतमितिभावः । [भा.३४९५] धम्मो कहिजतेसिंधम्मट्टा एव दिन्नमन्नेहिं ।
तुब्भारिसेहिएयंतुब्भेसुयपच्चतोअम्हं ।। वृ-धर्मस्तेषां धुवकर्मकप्रभृतीनां कथ्यते । कथयित्वा च पर्यन्ते सं(स)टंकमानीयमिदमुच्यतेधर्मार्थमेव युष्माद्दशैरन्यैरेतत् उपकरणंमह्यं दत्तं युष्मासु च विपयेऽस्माकमतीव प्रत्ययो विश्वासस्ततः किमित्याह[भा.३४९६] तो ठवियंणे एत्थ दिज उतंसावया इयंअम्हं ।
जइदंती रमणिजं अदेंते ताहे इमंभणति ।। वृ- यत एवं तस्मात् श्रावका यन्नोऽस्माकमत्र स्थापितं तदिदमस्माकं दीयतामेवमुक्ते यदि ददति ततो रमणियंसुन्दरं, अथन ददाति ततोऽददतस्तानिदं वक्ष्यमाणंभवति तदेवाह[भा.३४९७] थेरोत्ति काउंकासुमाअवन्नंसंती सहाया बहवो ममन्ने ।
जउग्गमेस्संतिममे यमोसं खित्ताइ नाउंइतिवेअदेंते ।। वृ-स्थविर इति कृत्वामा ममावज्ञां कार्युर्यतः सन्ति ममान्ये बहवः साहाया ये क्षेत्रादिज्ञात्वा क्षेत्रे कालादिज्ञात्वा क्षेत्रकालादिकमपुष्य मामेतत्मोषमुद्गमयिष्यन्ति इत्येतत्तानददतः प्रतिब्रूते । [भा.३४९८] उवही पडिबंधेणंसोएवं अच्छइ तहिंथेरो ।
आययिपायमूला संघाडेगो व अहपत्तो ।। वृ- उपधि प्रतिबन्धेनः स स्थविरस्तत्र एवमुक्तप्रकारेण तिष्ठति तावत् यावदाचार्यपादमूलात् संघाटक एकोवा साधुः समागच्छतिअथ सोऽपि प्राप्ततर्हि यतैः कर्तव्यं तदुपदर्शयति- [भा.३४९९] तेविय मग्गंतिततोअदेंते साहितिभोइयाईणं।
एवंतुउत्तरुत्तरजा राया अहव जादिन्नं ।। वृ-तेऽपिआचार्यपादमूलादागताःसाधवस्तान्ध्रुवकर्मिकादीन्मार्गयन्ति याचन्तेततो यदिन ददति तर्हितान् अददतोभोजिकादीनां नगरप्रधानपुरुषादीनांसाधयन्तिकथयन्ति । अथतत्रापिन किमप्यनुशासनं तर्हि ततोऽपिबृहतां बृहत्तराणां कथनीयम् । एवमुत्तरोत्तरस्य कथनं तावत् यावत् राजा अथवा यावद्दत्तं भवतितावत्कथनीयम् । . [भा.३५००] अहपुन अक्खयचिठे ताहे वो चोग्गइंअनुन्नवए ।
तुब्भच्चयं इमंतिय जेनभेरक्खियं तुमए ।। वृ-अथपुनस्तत्उपकरणमकृतंतिष्ठतितदाद्वितीयमवग्रहमनुज्ञापयतियथाइदंसमस्तमप्युपकरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org