________________
आचारांग - चयनिका
1 सुयं मे पाउसं! तेरणं भगवया एवमक्खायं-इहमेगेसि रणो
सण्णा भवति । तं जहापुरस्थिमातो वा दिसातो पागतो अहमंसि, दाहिरणानो वा दिसाम्रो प्रागतो अहमंसि, पच्चत्थिमातो वा दिसातो पागतो अहमंसि, उत्तरातो वा दिसातो पागतो अहमंसि, उड्ढातों वा दिसातो प्रांगतो अहमंसि, अधेदिसातो वा पागतो अहमंसि, अन्नतरीतो दिसातो वा अणु-दिसातो वा आगतो अहमंसि । एवमेगेसि रणो पातं भवति-अत्थि मे पाया उववाइए, पत्थि मे पाया उववाइए, के अहं आसी, के वा इमो चुते पेच्चा भविस्सामि ।
2 ]
[आचासंग