Book Title: Dashvaikalik Sutra
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
Catalog link: https://jainqq.org/explore/005809/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शवैका, : संस्कृत छाया-भावार्थ-गुजराती अनुवादक : ' पू. धर्मदिवाकर आचार्यदेव कन विजयभुवनतिलकसूरीश्वरजी महाराजना पड्युलंकार श्रावस्ति तीर्थोद्धारक पूजय आचार्यदेव श्रीमद् विजयभटूंकरसूरीश्वरजी महाराज प्रकाश भुवन-भटूंकर साहित्य प्रचार केन्द्र-मद्रास Page #2 -------------------------------------------------------------------------- ________________ श्री विजयभुवनतिलकसूरीश्वर जैन ग्रंथमाला/pa3 श्री आदीश्वराय नम: आत्म-कमल-लब्धि-भुवनतिलकसूरि गुरून्य नमः श्री दशवैकालिक सूत्र (स. छाया, शब्दाथ, भावाथ) - अनुवादक - संपादक पूज्य आचार्यदेव श्रीमद्दविजय भुवनतिलकसुरीश्वरजी म. ना. पट्टधर पुज्य कर्णाटक केशरी आचार्यदेव श्रीमद् विजय भद्रकरसूरीश्वरजी महाराजा. - सहायक - जिनशासन आराधना ट्रस्ट-मुंबई श्री भारतनगर जैन संघ-मुंबई Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक :भुवनभर साहित्य प्रचार केन्द्र वी. वी. वोरा-मद्रास प्राप्तिस्थानःलब्धिभुवन जन साहित्य सदन C/o N, C. SHAH Po-CHHAN-391740 डि.- BARUDA (GUJARAT) वीर सं. 2515 विक्रम सं. 2045 लधि सं. 28 नकल-1000 त्रीजी आवृत्ति मूल्य-पठन पाठन मुद्रक-निझामपुरा-वडोदरा Page #4 -------------------------------------------------------------------------- ________________ - प्रकाशकीय - श्री दशवैकालिक सूत्र सं. छाया, शब्दार्थ, भावार्थ सह 31 वर्ष पहेलां प्रकाशित थयेल. ते बुक श्रमण संघमां एटली उपयोगी बनी गई के तेनी हजार-हजार बब्बे आवृत्ति छपावा छतांय खलास थई गई अने मागणीओ वधती ज गई. साधु साध्वीनी आ मांगणी ने लागणी जतां वडोदरा निझामपुरा फा. सु. 10 ना श्री आदिनाथ प्रभुनी सालगिरि प्रसंगे श्री चंद्रकुमार बाबुलाल जरीवाला मुंबईथी वजा रेपण निमित्ते आवेल. तेओए कंईक लाभ आपवा विनंती करी. त्यारे तेमने कह्युं के श्री जिनशासन आराधना ट्रस्टने अत्रे प्रेस होवाथी कार्य चाले छे. अने श्री दशवैकालिक सूत्रनी खूब मांग छे ते तमे हजार नकलने लाभ ले. तेओए वातने सहर्ष वधावी लीधी. पू. परमपकारी अमारा ग्रंथमाळाना पहेलेथी ज सर्वा गीण विकास माटे पायारूप कर्णाटक केसरी, श्रावस्ती तीर्थोद्धारक आचार्यदेव श्रीमद् विजय भद्रकरसूरीश्वरजी महाराजे एकवार फरीथी ग्रंथ उपर दष्टिपात करी विशेष शुद्धि करी आपी घणुं ज उपकार करेल छे. शुद्धिपत्रक जोया पछी अभ्यासुवर्गे पठन करवुं. दशवैकालिक सूत्र" शुं छे? तेनुं एक उंडु अवगाहन चिंतनशील आचार्यश्रीए करेल छे. ते खास वांचवा भलामणुं. ग्रंथ प्रकाशनमां सहयोगी पू. A. पूण्यानंद स. पू. आ वीरसेन सू, मुनिवर्य विकमसेन विजयजी म.आदिने आ अवसरे नतमस्तके वंदना करीये छीए. Page #5 -------------------------------------------------------------------------- ________________ प्रकाशनमां सहायक जिनशासन आराधना ट्रस्ट-मुंबई ने केम भूलाय? तेमनी उदारताथी ज आ ग्रंथ जल्दीथी प्रकाशनने पाम्यो छे. प्रांते अभ्यासीवर्ग आ ग्रंथने अभ्यास करी निज जीवनने कृतार्थ करे जेथी सर्वनि श्रम सफळताने पामे. ग्रंथमां जिनाज्ञाविरुद्ध कंई लखायुं होय ते मिच्छामी दुककड. -प्रकाशक - प्रास्ताविकम् - मुनिजीवननी बालपथी एटले ज श्री दशवैकालिक सूत्र... मुनिजीवननी बाराखडी एटले ज श्री दशवैकालिकसूत्रनुं अध्ययन " शैक्ष एटले नवदीक्षित, दशवैकालिकनुं अध्ययन न करे त्यां सुधी वडीदाक्षा न थाय, अहाहा ...केवुं सुंदर सूत्र छे! दशवैकालिक सूत्र! संयमसुतोने मातानी जेम वात्सल्य भरी प्रेरणुं प्रदान करे छे. युगलनी जेम संयमवीरने आगळ वधवा प्रेत्साहन आपे छे. आगळ वधवा-प्रगति करतो संयमपथिक प्रमादना उत्पथमां चाली न जाय mATe reDa signala बनी "फक जावने संदेशे संभळावे छे. - बालमुनि मनकना निमित्ते....जाणे हजारो मनकमुनि समान संयमीओमां Page #6 -------------------------------------------------------------------------- ________________ इ संयम धर्मनुं सर्जन धर्मभावनुं अजन.. दोषभावनुं विसर्जन....करवानी कल्याणकारी कामनामांथी प्रादुर्भत थतुं झरणुं एटले ज श्री दशवैकालिक सूत्र... आ सूत्रना र्ता पू. चौदपूर्वधारी आचार्य श्री शाभवसूरीश्वरजी म. ना यथार्थ जीवन चरित्रने जाण्या पछी, पिता केवा होवा जोईए? ए जिज्ञासानी तृप्ति सहज थई जाय छे. शिष्य प्रत्येनी अनुपम हितकारिता अने वत्सलता जोईने साहजिक बोली जवाय : "मळे ते आवा गुरू मळे. एवी मांगणी अने लागणुं थई जाय एवा प्रतिभाशाळी गुरू लागे! दशवैकालिकना दश ज अध्ययने छे. एनुं सांकेतिक प्रयजन दश श्रमण धर्मोनी आराधना अने आचरण करवा प्रेरे छे, दशविध समाचारीनी समजण-ज्ञान प्राप्त करवा आंगळी चींधे छे. ' दशवैकालिकनी भाषा प्राकृत हेवाथी नूतन दीक्षितोने भणवामां तथा अध्ययनमां अगवडता दूर करवा परोपकारी अनुवादक्लासिद्धहस्त, श्रावस्तितीर्थोद्धारक पू. A. श्री भद्रकरसूरीश्वरजी म. सा. अतिपरिश्रम लई 31 वर्ष पूर्वे शब्दोना अर्थ...भावार्थ गुर्जरगिरामां र. बने संक्षिप्त होवाथी विद्यार्थी श्रमण, श्रमणीओने बहु ज अनुकुल-सुगम अने सरस लागवाथी तेनी सतत मांग हेवाथी ग्रंथ त्रीजी वखत प्रकाशित थई रह्यो छे. - वीरभिखु Page #7 -------------------------------------------------------------------------- ________________ -- शुध्धिपत्रक -- पृष्ठ. न. पंक्ति शुद्ध 4 3 अशुद्ध धो . महगार ज्योतिति तेणीन अमावृताः छठ्ठ चित्तवत्यां सबीज 2जसा: परमां आत्माने शिएहा . जानानि चुगति गारग्नओ धर्मो महुकार ज्योतिः तेणीना अपावृताः छजजी चित्तवत्या सबीजा सज: परम आत्माने 15 ज गिणहा जानाति सुगति गारगग वेर वेस चेर चेरा एत छे - - 2 द - निष्ट पाणि तिष . प्राण संपाद्य काणु : संप्रशुद्य काढेण Page #8 -------------------------------------------------------------------------- ________________ पृष्ठ न. पक्ति 102 108 116 121 121 127 128 132 135 138 140 144 153 154 157 160 161 161. 165 167 192 192 219 219 223 314 झ 15 V x . 14 14 3 19 17 16 22 1 17 21 20 5 13 अशुद्ध सत्ता हज प्रतीप्सित जालायेद त्सु पूव दाता स गाचरग भत्तपाण खीजमथून अणु मा क रामम्या दुरथितम् समय गाआन्ति धार sa'ga' एइम्यिआदि चक्षुषां गमिष्यामि तीथ या न मादिनी ना कायव मक्षण शुद्ध सत्त हा प्रतीस्थितम् आलाचवेद ध्रुव अदाता स गाचरगंगआ भत्तपाण बीजम शून एणु माद्यक रायामा दुधिष्ठितम् सयम ग्राहयन्ति धार ससर्ग. एइन्द्रियादि चाक्षुषां गमिथ्यामा तीतयेआ नुमादिनी न कायव्य. मक्षणन Page #9 -------------------------------------------------------------------------- ________________ पृष्ठ नं. पक्ति अशुदध शुद्ध 23र 233 244 256 261 263 6 छे च* * तित मित गाथा 39 सरलताथी मायाजते 14 चिम चेम' ! कुर्या: 267 282 11 25 297 299 a00 . युप्त ' 308 ह दान्त 309 याशीविर्ष आशीविष प्रासादा प्रसादा स्वपरा स्वापराध गुणसाधु गुणरसाधु: यत्येन युनेन परिवय परिचर्य युग्म दते अभिगम अभिगम्म वीजयति वीजति अकुठुं आकुठुं 3 खेन दुबेन समान समापन स्वाति माया तय तस्य 22 अद्यह 8 : प्रतित . प्रतिस्रोत 20 वर्ष 313 0 % - 8 0 321 329 329 330 330 339 349 3पप यह वर्ष* Page #10 -------------------------------------------------------------------------- ________________ पू.गुरुदेव श्री भद्रंकरसूरीश्वरजी म. सा.ना 58' मा सचमना सवत्सरना पावन प्रवेशे प्रकाशित... पुस्तक प्रकाशनमां तमेआए आप्या अनमाला सहकार अनेआ अमे मानीए खूब-खूब आभार. " श्री जिनशासन आराधना ट्रस्ट (हः चन्द्रकान्तभाई बी. जरीवाला) मुंबई. * श्री भारतनगर जैन वे. मू. संध ग्रान्ट रोड, मुंबई * श्री कारेलीबाग जैन सघ वादरा * आ प्रकाशनमां दीपक e. गांधी वडादरावाळाए सहयाग सारो आप्या छे. प्रकाशक Page #11 -------------------------------------------------------------------------- Page #12 -------------------------------------------------------------------------- ________________ श्री भरुचमण्डन श्री मुनिसुव्रतस्वामिने नमः । श्री आत्म-कमल-सब्धि-भुवनतिलकसूरि गुरुभ्यो नमः । ___ भी भुतफेलि श्री शय्यम्भवसूरीश्वर विरचितम् श्री दशवैकालिक सूत्रम् [सार्थ] 1 कप अध्ययन, धम्मो मंगलमुनि, अहिंसा संजमो तो। देवा वि तं नमसंति. जस्स धम्म सया म्न्नो॥1॥ धम्मो ऽमंगलगत्कृष्टं, अहिंसा संयमस्तपः । देवा अपि तं न पस्यन्ति, यस्य धर्मे सदा मनः ॥ 1 ॥ धम्मा-धर्म मंगल तं-तेने उझि-उत्कृष्ट नमंसंति नमे छे : अहिंसा-जवया जस्टनुं संमोसंयम धमे-धर्ममां ताप सया-सदा तेवा-देव मण-मन वि-पण Page #13 -------------------------------------------------------------------------- ________________ श्री दशकालिक सूत्र साथे भावार्थी--धर्म उत्कृष्ट मंगल छे; अने अहिंसा, संयम, तप-e त्रण धर्म कहेवाय छे. जेनुं मन पूर्वोक्त धर्ममां हंमेशां varte che, tene deve पण (मनुष्य वगेरे नमे एमां पूछवुं ज शुं?) नमस्कार करे छे. 1. जहा दुमस्त पुप्फेसु, भमरो आवियै रसं । ण य पुष्कं किलामेइ, सो अ पीणेइ अप्पयं ॥ 2 ॥ एमए सनणा मुता, जे लोए संति साहुणो । विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥ 3 ॥ यथा दुमस्य पुष्पेषु, भ्रनर आपिवति रसम् । न च पुप्पं क्लामयति, स च प्रोगयत्यात्मानम् । / 2 / / एवमेते श्रनगा मुझा, ये लोके सन्ति साधवः । विहङ्गमा इन पुष्पेषु, दान मक्तैरणे रताः ॥ 3 ॥ जहा-जेम लिमेई-पीडा करे छे दुमास्स-झाडना से य-ते "फेसुलेमां पिणे ईनृप्त करे छे भमरे-ब्रमर अपयं-आत्माने आविय-मर्यादापूर्वक (डो- एम-e प्रकारे थोड) पावे एए-A रसं-रस समणातपस्वीओ न-नहि मुत्ता परिग्रह मात्रथी मूकायेल पफ-पुष्पने जेजे. च वळी Page #14 -------------------------------------------------------------------------- ________________ मिपुष्पि अध्ययनम लए-मनुष्यमां * * व-पेठे संति-छे दाणीधेला साहुणे-साधुओ भिसणे-आहारनी शोधमां विहंगमा-भमराओनी या-रक्त भावार्थ -जेम झाडना फूलेमांथी भमरे रसने मर्यादामां पीवे छे अने पिताने रसथी तृप्त करे छे, परंतु फूलेने पीडा पमाडतो नथी, तेवी रीते आ मनुष्यलोकमां रहेला तपस्वीए अने सर्व परिग्रहथी मूकायेला ज्ञान आदि साधक जे साधुए छे, तेओ जेम भमराओ फूलने विषे, तेम गृहस्थोए आपेल निर्दोष आहारनी गवेषणाधि)मां परायण रहे छे. 2-3. * वयं च वित्तिं लब्भामो, न य कोई उवहम्मै । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥ 4 ॥ वयं च वृत्ति लप्स्यामः, न च कोऽप्युपहन्यते । यथाकृतेषु रीयंते, पुष्पेषु भ्रमरा यथा ॥ 4 ॥ वयं अमे उवहम्मई विराधना थाय 'वित्ति-वृत्ति, आहारादि अहागडेसुथाकृत (गृहस्थ पेलभामे-पामीशुं ताना माटे करेला आहारमां) रीयंतेविचरे छे केईकाईनी भावार्थ-जेम भम बीजाने माटे उगेला वृक्षोना फूलेमांथी rasa le che, tema ame पण गृहस्थाए पिताना : नय नहि Page #15 -------------------------------------------------------------------------- ________________ श्री शिवैकालिक सूत्र सारा माटे तैयार करेला आहारमांथी आजीविकाने पामीशुं, पण कई जीवनी हिंसा-विराधना थाय तेम लईशुं नहि. 4. . महुगारसमा बुद्धा, जे भवंति अन्निस्सिया। नाणापिंडरया दंता, तेण वुच्चंति साहुणो त्ति बेमि ॥ 5 ॥ मधुकरसमा बुद्धा, ये भवन्ति anishritaaH। नानापिण्डरता दान्ताः, तेनोच्यन्ते साधव इति ब्रवीमि ॥ 5 ॥ महकारसमा-भमरा सरखा । या-आनंद माननारा बुद्धा-नवना जाण दंता-ईन्द्रिय अने मनने दमनारा भवंति-हेआय छे तेण-ते कारण माटे अणियिआनिश्रा वगरना 'गुचंति-कहेवाय छे (कुलादिना प्रतिबंध रहित) साहुणे साधुओ नाणा-जुदा जुदा त्ति-e प्रकारे पिंड-आहारमां बेमि-हुं कहुं छुं भावार्थ_एथी ज भमरा सरखा, तत्वना जाणकार, कुलादिना प्रतिबंध-ममता वगरना, जुदा जुदा प्रकारना (घर दीठ थोडो थोडो लेवानी अपेक्षाए, अभिग्रह विशेषनी अपेक्षाए अने रस विनाना) आहार आदिमां उग नहि पामेलाने अने ईन्द्रिय तथा मनने दमनारा साधु कहीए, एम हुं कहुं छुं. 5. ईति हुमपुपिका अध्ययनम. Page #16 -------------------------------------------------------------------------- ________________ धामध्यपूर्व अध्ययनम 2. श्रमण्यपूर्वक अध्ययनम कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पएविसीअं(द)तो, संकप्पस्तवसं गो॥1॥ कथं नु कुर्यात् श्रामण्यं, यः कामात्र निवारयेत् । पदे पदे विषीदन, संकल्पस्य वशंगतः ॥ 1 ॥ कहुंशी रीते । | न नथी नु सेपे (निंदामां) निवारए-निवारण करता उजाजा-पाळशे ? पए पए-पगले पगले सामन्नसाधुपणुं विसीअत-विषाद पामता जे-जे संकेपस्स-संकल्पने काम-कामभोगोने वसंगओवश थयेलो भावार्थ-जे खोटा विचारने विवश थईने डगले पगले खेद पामे छे अने कामगोथी पितानुं मन वारी शको नथी, ते साधुपणुं केम पाळी शकशे? 1. वत्थगंधमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न ते चाइत्ति वुचि॥2॥ वस्त्रगन्धालङ्कारान् , स्त्रियः शयनानि च । अच्छंदा ये न भुञ्जते, नासौ त्यागीत्युच्यते ॥ 2 ॥ वत्थ-कपडां इन्धीओ-स्त्रीओ गंध सुगंधीदार चीजो ! सयणाणि-पलंग, आसन अलंकार-घरेणां य-वळी Page #17 -------------------------------------------------------------------------- ________________ श्री दशक्रलिक सूत्र साथे अच्छेदा-जे पिताने वश नथी , से-ते .. जे-जे (मनुष्य) चाई त्यागी . ननहि त्तिए भुज ति-भोगवे छे । गुच्चई कहेवाय छे . भावार्थ-सुंदर वस्त्रो, सुगंधीदार पदार्थो, घरेणां, मुकूट आदि अलंकारे, सुंदर स्त्रीओ अने पलंग वगेरे पिताने आधीन न होवाथी जेओ भेगवता नथी, तेने त्यागी न कहेवाय; कारण के तेने मेह तेमां हजु कायम छे. 2. जे य कंते पिए भोए, लद्धे विपिट्टि कुम्वै । साहीणे चयै भोए, से हु चाइत्ति वुच्चै ॥ 3 ॥ यश्च कान्तान् प्रियान् भोगान्', लब्धान् विपृष्ठतः करोति । स्वाधीनान् त्यजति भोगान् , स खु त्यागीत्युच्यते ॥ 3 ॥ जे य-जे माणस साही-पिताने ताबे कंते चाहवा लायकं चय-त्याग करे छे पिए-व्हाला से-ते . e-ब्लोगोने लठे-पामे छते चाई-त्यागी विपित्रिक-अनेक प्रकारे त्ति-एम कुब्ध करे छे । गुच्चई-कहेवाय छे भावार्थ-जे माणस मनेहर, हालो शब्द आदि विषयने पामीने शुभ परिणामथी पिताना ताबाना भेगोने त्याग करे छे, तेने नियमा त्यागी कहे. 3. हु-निश्च Page #18 -------------------------------------------------------------------------- ________________ श्रामण्यपूर्वक अध्ययनम् समाइ पेहाइ परिव्वयंतो, . सिया मणो निस्सरई बहिद्वा । न सा महं नो वि अहं पि तीसे, इच्चेव ताओ विणईज रागं ॥4॥ समया प्रेक्षया परिव्रजतः स्यान्मनो निःसरति बहिर्घा । न सा मम नोऽप्यहमपि तस्याः; इत्येव ततो व्यपनयेद्रागम् ॥ 4 ॥ महु'-मारी. समाई सरखी पहाई दष्टि वडे नानथी. परिब्वय ता-स जममां विचरता त्रि-प सिया-कदाचित् मणा-मन निस्सरई नीकळे महिन्द्रास यमथी बहार तनथी साते ( स्त्री ) अहु हु' तीसे-तेणीने इच्चेव ए प्रमाणे ता-ते स्त्रीथी विष्णुइज्ज-काढी नांखे राग रागने भावार्थ स्व-पर समान दृष्टिए चालतां, जे कदाच कनी विचित्रताथी पोतानुं मन संयमथी बहार नीकळे, ता शुभ अध्यवसायथी रागने दूर करवा. जेम के-जेना उपर राग थयेआ हाय, तेना उपर एवा विचार करवा के ते मारी नथी अने हुं तेणीना नथी. सर्वां प्राणीए पेआताना जुदा खुदा मां भागवे che. 4. Page #19 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथ आयावयाही चय सोगमल्लं, __कामे कमाही कमियं खु दुक्खं । दिवो विट्ट(g), _एवं सुही होहिसि सेपराओ ॥ 5 ॥ आतापय त्यज सौकुमार्य, कामान् काम क्रान्तं खु दुःखम् । छिन्धि द्वेषं व्यपनय राग, एवं सुखो भविष्यसि सम्पराये ॥ 5 ॥ आयावयाही-आतापना ले । झिंदाहि-नाश कर चय-त्याग कर दोस-ष सेगमलं-कामलपणुं । विणुईज-दूर कर कामे-कामने राग-राग कमाही-उलंघ एवं ए रीते कमियं-उल्लंघायेलुं मुही-सुखी खु-निश्चयथी हाहिसि-थईश दुकखं-दुःख संपराए संसारमां भावार्थ-मनने वश करवा तुं आतापना ले! (उनोदरिका आदि तप कर !) कमलपणुं छोडी दे! केमलताथी कामनी ईच्छा प्रवर्ते छे तथा स्त्रीओने प्रार्थनीय बने छे. एम आ बन्ने भावनाने अंगीकार करी कामने उलंधी - दाबी दे ! नहितर जे काम तने दाबशे ते दुःख थशे! माटे श्रेषने छेद अने रागने दूर कर ! एम करवाथी संसारने विषे ज्यां सुधी रहीश त्यां सुधी सुखी थईश. 5. Page #20 -------------------------------------------------------------------------- ________________ समस्यपूर्वक अध्ययन पक्खंदे जलियं जोइं, धूमकेडं दुरासयं । नेच्छंति वंतयं भो, कुले जाया अगंधने ॥ 6 ॥ प्रस्कन्दन्ति ज्वलितं ज्योतितिः, धूमकेतुं दुरासदम् । नेच्छन्ति वान्तं भोक्तुं, कुले जावा अगन्धने ॥ 6 ॥ पखंदे-आश्रय करे छे नेति ईच्छता नथी जलिय-बळती वंतांवमेलुं. जोई-अग्निनो g-गववाने dhUmakeE धुमाडाना चिह्नवाळी । कले-कुलमां.. दुरासयं-दुःखे सहन करी । जया-जन्मेला शकाय एवी । अगंधने अगंधन जातिना नाग भावार्थ...अगंधन कुलना सापे धूमाडाना चिहवाळी अने दुल्सह ज्वालावाळी अग्निमां पेसे छे, पण वचेला विषने पाछुं पीवा ईच्छता नथी. (ते हुं श्री जिनवचनने जाण थई, विपाके अति विषम एवा विषयने तजीने पण फरीथी भेगववा केम ईच्छुं?) 6. धिग(र)त्थु ते जसोकामी, जो तं जीविय्कार्न्ना। वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ 7 ॥ पिकाजु जे वासिन, अरूं naviARTHRI वान्तमिच्छसि यावं, यस्ते मरणं मक्व 7 ॥ Page #21 -------------------------------------------------------------------------- ________________ 20 धिगत्यु-धिक्कार हा ते ते जसाशना कामी अभिलाषी जो रे तंतु जीवियकारणा-जीववाने माटे ( असंयम रूप) अर्जुन्हे भागरायस्स उग्रसेन राजानी तुं सिष्ठे श्री दशवैकालिक सूत्र साथ वंत मेलाने ईच्छसि ईच्छे छे आवे -पीवाने सेय-कल्याणकारी adhagavaddhRiNA-म धकवृष्णुइ कुलना ( समुद्रविजय राजाने पुत्र) तेतने भावार्थ है कीर्तिकामी ! (रथनेमि !) तारा पराक्रमने धिक्कार हा! असंयम जीवने जीववा माटे, वमेली-भगवान नेमिनाथे छेडेली एवी मने तुं भागववा ईच्छे छे ? आ मर्यादाने ओळंगवा करतां तारे मरवुं कल्याणकारी छे. छ. अहं च भोगरायस्स तं च सि अंधगविहिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ 8 ॥ अहं च भोगराजस्य, त्वं चासि अन्धकवृष्णेः । मा कुले गन्धनौ भूव, संयमं निभृतश्वर ॥8॥ मरणु -मरण भव थाय माहि फूले-कुळमां गंधणा--गधन कुलना हामा थइए सजले स यममां निहुओ-स्थिर मनवाळेष्ट चर चाल Page #22 -------------------------------------------------------------------------- ________________ श्रामस्थपूर्वक अध्ययनम. - भावार्थ-हुं उग्रसेन राजानी पुत्री छुं अने तुं समुद्र विजय राजाने पुत्र छे. आम आपणे अने उत्तम कुलमां जन्मीने गंधन कुलना नाग जेवा न बनीए! माटे संयममांसर्व दुःखनिवारक क्रियालापमां स्थिर मनवाळे बनी तुं विचर! 8. जै तं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविध्धुव्व हडो, अटिअप्पा भविस्ससि ॥ 9 ॥ यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः। वाताविद्ध इव हडः, अस्थितात्मा भविष्यसि ॥ 9 ॥ जई । | नारिओ स्त्रीओने तं-तु वायाविधु-वायरा वडे हलावायेली कहिसिकरीश 'श्व-पेठे - भाव अभिलाषा हडाहड नामनी वनस्पति जा जा जे जे अद्विअपा-चलित चित्तवाळो दिछसि जेश । भविस्यसि थईश * भावार्थ-डे रथनेमि! तमे जे जे स्त्रीओना रूपने. नीरखशे अने ते ते प्रत्ये खोटा विचारो करशे, ते जेनुं मूळ सज्जड बंधायेल नथी एवी हडे नामनी वनस्पति. जेम वायराथी उखडी जाय छे, तेम तमे पण संयममां नहि बंधायेल होई संसारमां प्रमाद पवनथी हलावायेल. आम तेम भटक्ता थशो! 9. Page #23 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे तीसे सो वयणं सोचा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे स्ण्प्द्दिवाइओ॥10॥ तस्या असौ वचनं श्रुत्वा, संयतायाः सुभाषितं । अङ्कुशेन यथा नागो, धर्म सम्प्रतिपादितः ॥ 10 ॥ तीसे तेणीन अंकलेण-अंकुश वडे - से-ते जहा जेम वयण-वचन नागेहाथो सच्चा सांभळीने धम्म-धर्ममां संजयाई--संयमवाळीना । संपडिवाईओ-स्थिर थया सुभासियसारां कहेलां ते । भावार्थ संयमवंती रामतीना सारां कहेलां वचनोथी जेम अंकुशथी हाथी स्थिर थाय, तेम रथनेमि धर्मना विषयमां स्थिर थया. 10. एवं करंति संबुद्धा, पंडिया प्विय्क्ख्न्ना। विणिअहंति भोगेसु, नहीं पुरिसुरमो रि रेमि शा पर्व नित सपुद्धा, jafetA प्रविण विनिवर्तन्ते भोगेभ्यो, यथाऽसौ पुरुस्सोत्त्म्ः॥इति ब्रवीमि । 12 / एवं ए रीते पंडिया सर्वग्राहक बुद्धिशाळीओ करंति-करे छे पविखणुअत्यंत विचक्षण संबुद्धा सारी रीते बंध पामेला viaidruti-pAchA phare che Page #24 -------------------------------------------------------------------------- ________________ मुल्लाआर अध्ययना भागेसुभागेथी जहा जेम सेन्से पुरिमुत्तमा-पुरुषामां उत्तम भावार्थ जेम पुरुषामां उत्तम रथनेमि राजीमतीना विशिष्ट - वचने विषय विषथी पाछा हट्या, तेम सम्य-ज्ञानथी विषयना स्वभावना जाणु-सम्यग्दष्टि, तेमज वसेला भागने सेववार्थी थती पायमालीने पीछाणनार पापभीरू आत्माए विषयाथी पाछा फरे छे. 11. इति श्रामण्यपूर्वक अध्ययनमां * 3. क्षुल्लकाचार अध्ययनम् संजमे सुट्टियप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमळाआ, निग्रंथाळ महेसळ संयमे सुस्थितात्मनां विप्रमुक्तानां तायिनाम् । तेषामिदमनाचीर्णे, निर्ग्रन्थानां महर्षीणाम् ॥ 1 ॥ 9 13. सजमेन्स यममां मुक्रियप्पाण-स्थिर आत्मा . तेसि'"तेमने अय आ वाळा विमुआण परिग्रहथी रहित ताण -स्व-पर-रक्षक अणाईन्न -आचरवा योग्य नहि. निन्ग थाण निम्र थाने महेसिण महर्षि अने भावाथ-सथा संसारथी मुक्त थयेला, स्व-पर उभयरक्षक अने सयममां सिद्धान्तरीतिपूर्वक आत्माने राखवावाळा Page #25 -------------------------------------------------------------------------- ________________ श्री शेकालिक सूत्र साथे निग्रंथ maharSione, have पछी जे आगळ. बताववामां आवशे ते आचरवायेग्य नथी. 1. उद्देसियं कीयगडं, नियागमभिहडाणि य । राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ॥ 2 ॥ औदेशिकं क्रीतकृतं, नियागमभ्याहृतानि च । रात्रिभक्तं स्नानं च, गन्धमाल्यं च वीजनम् ॥ 2 ॥ उदेसिय-उदेशीने करेलुं ! सिणाणे-नान कीयगां-वेचातुं आणेलुं ! य-अने नियाग-आमंत्रण करनारनुं । गंधमले सुगंधीदारचीज अने लेवुं फूलनी माळा अभिहडाणि य-सामो लावे. | य-अने ले पदार्थ वीणे-पंखे राइभ-रात्रिभोजन । भावार्थ-साधुने उद्देशीने करेल आहारादि, साधु निमित्ते वेचातुं लावीने आपे, आमंत्रण करनारने आहार, साधु निमित्ते स्वग्राम आदिथी सामे लावेलो आहार, रात्रिभेजन, देशतः सर्वतः स्नान, सुगंधीदार पदार्थो, फूलनी माळ, पंखे, ए अकथ्य छे. 2. संनिहिगिहिमत्ते य, रायपिंडे किमिच्छए । संवाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणा य ॥ 3 ॥ Page #26 -------------------------------------------------------------------------- ________________ सुहलकाचार अध्ययम् समिधिगद्यमत्रं च, राजपिण्डः किमिच्छ्क्ः। संवाहनं दन्तप्रधावनं च, सम्पृच्छनं देहप्रलोकनं च ॥ 3 ॥ संनिहि-घी-गोळ आदिन । किमिच्छए-दानशाळाने आहार संचय करवो संवाहण-तैलादिनुं मर्दन गिहिम-गृहस्थना वासणुं दंतपोयणु-दंतधावत य-एने संपुछणा-गृहस्थने कुराल प्रश्न रायपिंड-राजपिंड । देहपलेण-दर्पणमां देहदशन भावार्थ-घी-गळ राखवां, गृहस्थना वासणमां भेजन, राजपिंड, दानशाळा आदिने आहार, तलादिनुं मर्दन, दंतधावन, गृह संबंधी सावद्य गृहस्थने पूछवुं अने आरिसामां मुख आदि शरीरनुं जेवुं, ए अकथ्य छे. 3. अट्टावए य नालीए, छत्तस्स य धारणटाए । तेगिच्छं पाहणापाए, समारंभं च जोईणो ॥ 4 ॥ अष्टापदं च नालीका, छत्रस्य च धारणमनर्थाय । चैकित्स्यमुपानही पादयोः, समारम्भं च ज्योतिषः ॥ 4 ॥ अठ्ठावए-जुगटु रमवुं । तेगिष्ठ दवा करवी नाली-गंजीफा वगेरेनी रमत पाहण-पगरखां छत्तस्स-त्रनुं पाए-page धार धारण करवुं समारंभ आरंभ करवो अणुकाए-अनर्थने माटे । जोई-अग्निने भावार्थ-जुगटु रमवुं (गृहस्थने निमित्तादि कहेवु, पासा नाखवा, अनर्थकारी छत्रनुं धारण करवुं, रोगनी चिकित्सा करवी, पगमां बूट पहेरवा अने अग्निने आरं, ए अकाय che. 4. Page #27 -------------------------------------------------------------------------- ________________ श्री दशालिक सत्र चार सिज्जायरपिंडं ca, aasNdiipliyNke|. गिहतरनिसिज्जा य, गायस्सुबट्टणाणिय ॥ 5 ॥ नानपघा , पानानानि जापा सिवायरपिंडयातरपिंड रिहंतर ए घरनी वच्चे बीजे वळी ठेकाणे आंसदी नेतरनी खुरशी य-वळी पालियंकए खाटलो वगेरे । गायत्स शरीरनुं उब्रणाणि साफ करवुं भावार्थ-मकानमालिकना घरने आहार, नेतरनी खुरशी, पलंग वगेरे उपर सूवुं, घरनी वचमां के शेरी वगेरेमां बेसवुं, मेल वगेरे दूर करी शरीरनी शेभा करवी, ए अकप्य छे. प. गिहिणो वेआवडियं, जा य आजीव्व्त्तिया। तत्तानिन्वुडभोइत्तं, आउरस्सरणाणि य ॥ 3 ॥ गृहिणो वैयावृत्त्यं, या च आजीव्वृत्तिता। तप्तानिवृत्तभोजित्वं, आतुरस्मरणानि च ॥ 6 ॥ गिहिण-गृहस्थनी ॥ तत्तानपावेलुं आवहियं वैयावच्च करवी । अनिवृ-त्रण.उकाळा वगरनुं - जोईत्त-पाणी पीवुं बाझववातिया अति वगेरथी ! माउ-आतुरताथी राविका चलाववी सरणजिसणुं कर्युं Page #28 -------------------------------------------------------------------------- ________________ 3. क्षुल्लकाचार अध्ययनम भावार्थ-गृहस्थीनी वैयावच्च करवी, स्व-जाति आदि कहीने आजीविका करवी, मिश्र-सचित्त पाणी पीवुं, दुःखी ए पूर्वे भगवेल सुखनुं स्मरण करवुं, ए अकथ्य छे. 6. मूलए सिंगबेरे य, उच्छखंडे अनिव्वुडे । कन्दे मृले य सञ्चित्ते, पले बीए य आमे॥7॥ सोवच्चले सिंधवे लोणे, रोमालोणे य आमए । सामुद्दे पंसुखारे य, कालालोणे य आमए ॥ 8 ॥ मूलकः शृङ्गबेरं च, इक्षुखण्डमनिर्वतम् । कन्दो मूलं च सचित्तं, फलं बीजं च आमकम् ॥ 7 ॥ सौवर्षलं सैन्धवं लवणं, रुमालवणं च आमकम् । सामुद्रं पांशुखारश्च, कृष्णलवणं च आमकम् । / 8 ॥ मूलए-मूल - बीए-बीज सिंगबेरे-आदु आमए-काचां हेय ईच्छु-शेरडीना वच्चले संचळ खडे-ककडा सिंध-सिंधव अनिब्लडे-काचा, पाक्या वगरना, लेणे-काचुं mIThuM कंदे-कद रमाणे-रमकखार मूले-मूल सामुद्दे-समुद्रनुं लूण सचित्त-सचित्त पंचुखारे-खारो ले-फळ . . . | कालालेणे-काळुं लूण भावार्थ-काचा-सचित्त मूळा, आदु, शेलडी, कंद, मूळ, फळ, बीज, संचळ, सिंधव, लवण, खाणनुं mIThuM, rema Page #29 -------------------------------------------------------------------------- ________________ श्री दाक्रावेलिक सूत्र साथे 12 खारुं, समुद्रनुं लूण, खारा, काळु लवणुं, आ सर्व सचित्त , वस्तु अकल्प्य छे. 7-8. धुत्रणेत्ति वमणे वत्थी कम्मविरेयणे । अंगने तंतवळे (ने)य, गाथामं विमूसळे ॥ 6 ॥ सव्वमेयमणाइन्नं, निग्गंथाणं महेसिणं । संजमम्मिय जुत्ताणं, लहु भूयविहारिणं ॥ 10 ॥ . धूपनमिति वमनं च बस्तिकर्म विरेचनम् । अञ्जनं दन्तवर्णच, गात्राऽभ्यङ्गविभूषणे ॥9॥ सर्वमेतदनाचीर्णे, निर्ग्रन्यानां महर्षीणाम् । संयमे ज्ञ युन्हानां, घुम्रूतविद्दारिआम् II?.II वर्ण-कपडां धूपवां त्ति-एम वणे-वमन करवु वत्थीकम्स-स्तिकम वियण-रेच लेवा अजण्-अंजन करवु dR'tavaSNu-दांतने रंगवा गायाभंग--शरीरने चाळवु विभूसणे--अल कार धारण करवा सभ्य: सव एमआ अणाईन्न-अकल्प्य निग्स थाण निम्र थाने महेसिण-महर्षि आने सजम सि-स यममां व्रुत्ताणयुक्त लहुभा-वायुनी पेडे विहारिण-विद्वार करनारने साया-पडां धूपथी खुदार करवां, वमन करवु, गस्तिक एनीमा माहि लेवा, ca leve, surame Ave, Page #30 -------------------------------------------------------------------------- ________________ - - 3. सुलकाचार आस्थानमां दांत रंगवा, शरीरने चाळवुं, अलंकारे धारवा, आ सर्व क्रियाओ संयममां युक्त अने वायुनी माफक अप्रतिबद्ध विहारी निग्रंथ महत्माओने अकथ्य छे. -10. पंचासवपरिणाया, तिगुत्ता छसु स्ण्ज्या। पंचनिग्गहणाधीरा, निग्गंथा उज्जुद्सिन्नो॥11॥ साबवारिज्ञाता, त्रिपुर 3 संवाद पञ्चनिग्रहणा धीरा, निग्रन्या ऋजुदर्शिनः ॥ 11 ॥ पंचासव-पांच आवोने । पंचनिष्णहण-पांच ईन्द्रियने परिणायासमस्त रीते निग्रह करनार जाणनार * धीरे-धीर तिगुत्ता--त्रण गुप्तिवाळा निर्गाथा-निग्रंथ छमुछ जवनिकामां उजजुदेसिसेसरलताथी संजया-रक्षा करनारा जेनारा भावार्थ-प्राणातिपातादि पांच आश्रवना जाणकार, मनगुप्ति आदि त्रण गुप्तिथी गुप्त, छकाय जीवनी रक्षा करनार, पांच इन्द्रियने वश करनार अने धीर तथा संयमने उपाय रूपे जेनारा निर्च होय छे. 11. आयावयंति गिम्हेसु, हेमंतेसु अवाउद्दा। वासासु पडिसंलीणा, संजया सुसमाहिया ॥ 12 ॥ आतापयन्ति ग्रीष्मेषु, हेमन्तेषु अमावृताः। वर्धासु प्रतिसलीनाः, संपताः सुसमाहिताः ॥ 12 ॥ Page #31 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सुत्र साथ पडिस लीणा-एक स्थळे रही सजया-साधुए सुसमाहिया--अतिशे ज्ञान दिमां यत्न करनारा आयावय ति-आतापना ले छे गिहेसु-उनाळामां हेतेसु-शियाळामां अवाउडा-वस्त्र विनाना वासासु--आआमासामां भावाथते महात्माए उनाळामां आतापना le che, ziyALAmAM vajra vag2aranA rahe che ane चामासामां एक स्थळे रही ज्ञानादिमां उजमाळ रहे छे. 12. परिसहरिउदंता, धूअमोहा जींदिया । संघनुववढा(द्दी)ळट्टा, पति मैत्तिनो ॥ 2 ॥ परिषहरिपुदान्ता, धृतमोहा जितेन्द्रियाः । सर्वदुःवत्राणार्थे, प्रामन्ति मयः ॥ओरू। करवाने पमति-उद्यम करे छे महेसिणा-मोटा ऋषिए भावार्थ -परिषहुं शत्रुने दीने, माहुने दूर करीने अने इन्द्रियाने जीतीने ते महात्माए स` दुःखना क्षय परिसहपिरिषहरूपी वेरीने दांता-दमनारा यूअमाहा-मेहने दूर करनारा जीक्रिया-जितेन्द्रिया करवाने उद्यम करे छे. 13. सव्वदु-सर्व दुःखने पहीणी अतिशे नाश सुधरनारूं ज्ञानं, जुस्सहारूं.सहेत्तु च । केइत्थ देवलोपसु, केइ सिझंति नीरया ॥ 14 ॥ Page #32 -------------------------------------------------------------------------- ________________ 3. क्षुल्लकाचार अध्ययनम दुष्कराणि कृत्वा च दुस्सहानि सहित्वा च । केऽप्यतो देवलोकेषु केचित्सिद्धयन्ति नीरजस्काः ॥14॥ दुराइ-दुष्कर कामाने कर्त्तिआण करीने दुस्सहा"--दुःखे सहन करवायेआग्य केई केटलाक ईत्य-अहींथी देवलाएसु-देवलाकमां सिज्ज ति-सिद्धि पामे छे सहेत्तु य-सहन करीने नीया-कम रूपी रथी रहित भावार्थ -आवां उपरोक्त अनाची ना त्याग आदि दुष्कर कार्यो करीने अने दु:सहु आतापना आदि करीने केटलाक महिषए अहींथी देवलाकमां जाय छे अने काय करी मेक्षे जाय छे. 14. खत्रित्ता पुत्रकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुपत्ता, श तारूनो निव्रुए. त्ति वैमि ॥ " क्षपयित्वा पूर्वकर्माणि संयमेन तपसा च । सिद्धिमाननुप्राप्ताः, तायिनः परिनिर्वृता ( वान्ति) रूति प्रवीमि ॥ 1 ॥ खवित्ता-खपावीने पुख्वकम्माइ-पूर्व कर्मोने सजमेण-सथम वडे तवेणु-तप वडे सिद्धिमग्ग -सिद्धिमा ते अणुपत्ता-पाम्या ताइणा-छकायना रक्षक परिनिश्रुडेसव` प्रकारे सिद्धि पाम्या Page #33 -------------------------------------------------------------------------- ________________ श्री हरायेकालिक सूत्र साथे भावाथ महिष ए देवलेआकमां गया छे, ते त्यांथी वीने आ मनुष्यलाकमां आवीने सयमथी अने तपथी खाकी रहेला कर्मोने खपावे छे. एवी रीते क्रमसर सम्यग्दर्शनादि मेक्षमा पामीने स्व-पर-रक्षक मनी मेआक्षे जाय छे. 15. इति क्षुल्लकाचार अध्ययनम्. 11 4. षवनिका अध्ययनम् सुअं मे आउसं! तेणं भगवया एवमवखायं, इह खलु छड्जीवणिया नामज्झयणं समणेणं भगवया महावीरेण कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता, सेयं में अहिज्जिउं अज्झयणं पद्मवन्नी शा श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातं, (एषा) इह खलु षड्जीवनिका नामाध्ययनं श्रमणेन भगवता, महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता, श्रेयो मे अध्येतुं अध्ययनं धर्मप्रज्ञप्तिः ॥ 1 ॥ suya-sAMbhaLyuM che seme Ausa तेण--आयुष्यमान भगवया-भगवते अवञा रीते अक्रृखाय कह्युं छे ईह्यु अर्धी खलु-निश्चयथी छज्जीणिया जवनिकाय नाम नामनु Page #34 -------------------------------------------------------------------------- ________________ 4. pachavani adhyayama अझयण-अध्ययन अकखाया-कह्युं छे समएणुं-श्रमण सुपन्नत्ता-सारी पेठे अमलमां भगवया-भगवंते मूकीने कह्युं छे महावीरेणु-महावीरे सेय कल्याणकारी छे कासवेणु-काश्यपगेत्रीए मे मने पईआ-केवलज्ञानथी जाणीने अहिङि -भणवानुं सु-भली परे धम्मपन्नत्ति-धर्मने प्ररूपवावाळु भावार्थ-(सुधर्मास्वामी जंबुस्वामीने कहे छे के, 'हे आयुष्यमान जंबू! में भगवान श्री महावीरदेव पासेथी सांभळ्युं छे के ते काश्यपगेत्रीय भगवाने आ षडूछवनिकाय नामनुं अध्ययन केवलज्ञान वडे जाणीने पर्षदामां कह्युं अने पिते ते प्रमाणे पाळ्युं. ते आ धर्मप्रज्ञप्ति अध्ययन भणवुं मारे श्रेयस्कर छे. कयरा खल्ल सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झ्थळ पःपारी पाशा. कतरा खलु सा षड्जीवनिकानामाध्ययनम् , श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञाना श्रेयो मे अध्येतुं अध्ययनं धर्मनज्ञप्तिः ॥ 2 ॥ यर=कयुं? बाकीना शब्दार्थ पर प्रमाणे, Page #35 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे - भावार्थ-शिष्य प्रश्न) हे भगवन्! कयुं ते छजजवनिका नामनुं अध्ययन श्रमण भगवान श्री महावीरस्वामी काश्यत्रीए ज्ञानथी जोयुं, कह्युं अने पाळ्युं? ते भावु मारे श्रेय242 छे. 2. इमा खलु सा छज्जीवणिया नामज्झयणं । समणेणं भगवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ 3 ॥ . एषा खलु सा षड्जीवनिका नामाध्ययनम् । श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयो मे अध्येतुं अध्ययनं ध्र्म्प्र्ज्ञ्य्प्तिः॥3॥ शब्दार्थ उपर प्रमाणे जाणी ले. भावार्थ...हे शिष्य ! जे आगळ बतावुं छुं ते छ जीवनिका नामनुं अध्ययन, काश्यपगेत्रीय श्रमण भगवान श्री महावीरदेवे जाण्युं, कह्युं अने पाळ्युं. ते धर्मने जणाव्नार् अध्ययन सर भने (तन) श्रेय242 छे. 3. तं जहा-पुढविकाइआआउकाइआ तेउकाइआ, वाउकाइआ वणस्सैकाइआ तसकाइआ ॥ 4 ॥ पुढवी चित्तमंतमक्खाया अशगजीवा, पुढोसत्ता अन्नत्य सस्थपरिणएणं ॥ 5 ॥ Page #36 -------------------------------------------------------------------------- ________________ 4. षडज्वनिका अध्ययनम AU चित्तमंतमकखाया अणेगजीवा, पुढोसत्ता अन्नत्थ सत्थपरिणएणं ॥ 6 ॥ तेऊ चित्तमंतमकखाया अणेगजीवा, पुढोसत्ता अन्नत्थ सत्थपरिणएणं ॥ 7 ॥ वाऊचित्तमंतमक्खाया अणेगजीवा, पुढोसत्ता अन्नत्थ सत्यपरिणएणं ॥ 8 ॥ वणस्स चित्तमंत मक्खाया, अणेगजीवा । पुढोसत्ता अन्नत्थ सत्यपरिणणं ॥ 9 ॥ तद्यथा - पृथिवीकायिका अष्कायिकास्तेजः कायिकाः, वायुकायिका वनस्पतिकायिकासकायिकाः ॥ 4 ॥ पृथिवी चित्तवत्याख्याता, अनेकजीवा । पृथक्सत्त्वा अन्यत्र शस्त्रपरिणतेन ॥ 5 ॥ आषश्चित्तवत्य आख्याता अनेकजीवाः । पृथक्सत्त्वा अन्यत्र शस्त्रपरिणतेन ॥ 6 ॥ तेजश्चित्तवदाख्यातं अनेकजीवम् । पृथक्सच्वमन्यत्र शस्त्रपरिणतेन ॥ 7 ॥ वायुश्चित्तवानाख्यातः अनेकजीवः । पृथक्सत्त्वः अन्यत्र शस्त्रपरिणतेन ॥ 8 ॥ 25 Page #37 -------------------------------------------------------------------------- ________________ क वनस्पतिश्चित्तवानाख्यातः अनेकजीवः । पृथक्सत्त्वः अन्यत्र शस्त्रपरिणतेन ॥ 9 ॥ त जहाते आ प्रमाणे पुढविकाईआ-पृथ्वीकायना आउकाइ-अकायना तेउकाइ-अग्निकायना वाउक्राइ-वायुकायना वणस्सईकाईआनस्पति फायना श्री दसथेआलिक सूत्र साथ तसकाईआ-त्रसकायना पुढवी-पृथ्वी cittama'ta'-जीववाळी अखाया-कही छे अणुगजीवा-अनेक जीव पुढा--जुदा जुदा सत्ता व छे अन्नत्य-खीजे ठेकाणे सथशस्त्र वडे परिणाणचित्त थयेली बाकीना पहेलानी माफ्क शब्दार्थ समजवा. भावाथते षडूजीवनिकाय आ प्रमाणे-पृथ्वीकाय, अकाय, तेउकाय, वाउकाय, वनस्पतिकाय अने त्रसकाय. पृथ्वी जीववाळी छे. तेमां अनेक जीवा छे. ते सर्वे जुदा जुदा छे. भिन्न भिन्न व-रस-ग ंध-स्प वाळी पृथ्वी रूप स्वकाय, अग्नि--जळ आदि परकाय अने स्व-पर उभय रूप उभयकाय-एम त्रण प्रकारना शस्त्रोथी अचित्त ( जीव विनानी ) थयेली पृथ्वी विना बाकी पृथ्वी सचित्त ( जीववाळी ) छे. 4-5. पाणी सचित्त छे. तेमां अनेक जीवा छे. ते सर्वे जुदा जुदा छे. पर ंतु अग्नि आदि परकाय, स्वकाय अने उभयकाय शस्त्रथी अचित्त थयेल पाणी विना स` पाणी सचित्त छे. 6. अग्नि चित्त छे. तेमां aneka ave che. te sUve judA Page #38 -------------------------------------------------------------------------- ________________ che. जवनिका अशक्य जुदा छे. अकाय, परकाय अने उम्यकाय शस्त्रथी अचित्त थयेल अग्नि विना बीवे अग्नि सचित्त छे. 7. वायु सचित छे. तेमां अनेक ज छे. ते सर्वे जुदा जुदा छे. स्वाय, परकाय अने उभयकाय शस्त्रथी अचित्त. थयेल वायु विना सर्व वायुकाय सचित्त छे. 8. वनस्पति सचित्त छे. तेमां अनेक जीवे छे. ते सर्वे जुदा जुदा छे. स्वकाय, परकाय अने उभयकाय शस्त्रथी अचित्त. थयेल वनस्पति विना बाकीनी वनस्पतिकाय सचित छे. 9. तं जहा-अग्गवीआ, मूलबीआ, पोरबीआ, खंध. बीआ बीअरुहा, संमुच्छिमा तणलया, वणस्सैकाइआ सबीआ चित्तमंत-मक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणाणं ॥ 10 ॥ तप्रथा-अग्रबीजा मूलबीजाः पर्वबीजाः स्कन्धबीजाः वीगढ: समूछमारता, वनस्पति विराट सबीजश्चित्तवन्त आख्याता अनेकजीवाः पृथक्सत्त्वा अन्यत्र शस्त्रपरिणतेन ॥ 10 ॥ अगबीआअग्र भाग रूपी ! बीअसहनाववाथी उगे एवा बीजवाळा समुच्छिमा-बीजना अभावे मूलबीआ-मूलरूपी बीजवाळा उगे एवा पिरबीआ-गारूपी बीजवाळा तणखूण बंधबीमा-स्कंधरूपी बीज- लय-वता जळा . Page #39 -------------------------------------------------------------------------- ________________ श्री दशवैकलिक सूत्र साथे वणस्सईकईआ-वनस्पति- | अणगजीवा-अनेक जीववाळा कायना पुसत्ता-जुदा छववाळा सबीआ-बीजवाळा अन्नत्थ-सिवाय चित्तमंत सचित्त सत्य परिणुएणुं-शस्त्र परिअखाया-कर्युं छे मुतथी भावार्थाग्रभाग रूपी बीजवाळा करंट आदि, मूळ बीजवाळा कमल आदि, गांठ रूपी बीजवाळा शेलडी आदि, स्कंध बीजवाळा वड आदि, बीजथी उगे ते घौं, डांगर वगेरे, प्रसिद्ध बीजना अभावे उगे ते तृणुं-लता वगेरे, आ बधी वनस्पति बीज सहित जीववाळी अनेक जीववाळी ते सर्वे जुदा जुदा छे, पण शस्त्रोथी अचित्त थयेल वनस्पतिमां जीव होता नथी. 10. से जे पुण इमे अणेगे बहवे तसा पाणा, तं जहा-अंडया पोयया जराउआ रसया संसेइमा, संमुच्छिमा उब्भिया उववाइआ जेसिं केसिंचि, पाणाणं अभिकंतं पडिक्कंतं संकुचिअं पसारिअं, रुयंभंतं तसियं पलाइअं आगइगइविन्नाया जे अ कीडपयंगा, जा य कुंथुपिपीलिआ, सव्वे बेइंदिया, सव्वे तेइंदिया, सव्वे चरिंदिया, सव्वे पंचिंदिया, सव्वे तिरिक्खजोणिआ, savve neraiA, savve मणुआ, सव्वे देवा, सव्वे पाणा Page #40 -------------------------------------------------------------------------- ________________ - - 4. पछवनिक्रा अध्ययनम 28. प्र्माह्म्मिआ। एसो खलु छट्टो जीवनि. काओ तसकाउत्ति, पवुच्चै । / सूत्र्-1॥ अय ये पुनरमी अनेके बहवस्त्रसाः प्राणाः, तद्यथाअण्डजाः पोतजा जरायुजा रजसाः संस्वेदिमाः, सम्मूच्छिमा उद्भिज्जा. औपपातिका येषां केयाश्चित् प्राणिनां, अभिक्रान्तं प्रतिक्रान्तं सङ्कुचितं प्रसारितम् रुतं भ्रान्तं त्रस्तं पलायितं, आगतिगतिविज्ञातारः, ये च कीटपतङ्गाः, याश्च कुन्थुपिपीलिका, सर्वे द्वीन्द्रियाः सर्वे त्रीन्द्रियाः सर्वे चतुरिन्द्रियाः सर्वे पञ्चेन्द्रियाः सर्वे तिर्यग्योनयः सर्वे नैरयिकाः सर्वे मनुजाः सर्वे देवाः सर्व प्राणिन:: परमधर्माणः, एष खलु षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यते ॥ सूत्र्-1॥ सेहवे जराउआ-जरायुज रसया-संज पुण-वळी संसेईअ संदिम धभे-मा संमुच्छिमसंमूच्छिम मलेश-भने उक्सिया-जमीन भेदीने thayela yh-| उववाईआ-औपपातिक जेसिं केसिं चि-जे कोई पाणा-छव पाणुणुं-प्राणीओने तनहा-तें भी प्रभारी अभि%तंसामां आवता अल्या-अंडज पडित-पाछा वळतां पायथा-पोतज संकुचिय-शरीर समचता Page #41 -------------------------------------------------------------------------- ________________ * * * आ दशकालिक सूत्र साथे पसारि-पसारतां पंचिंदिया-पांच ईन्द्रियवाळा रूअंशब्द करतां तिरिख-तिर्यंच भत-भमतां जेणिया-मोनिवाळा तसिअं-त्रास पामतां नेरीआ नारकी पलाइ-नासी जतां महुआ-मनुष्पो आगई-आवुं देवा-देवता गई जवुं पाण-जीव विनाया-विशेष जाणतां परमाहस्मिआ-परम सुखना जे a-जेओ - अभिलाडी कीडपयंगा-कीडा, पतंगीया एसे आ ज अने वळी खलु-निश्चयथी कुंथु-कुंथवा छो-छद्रो पिपीलिआ-कीडीओ . इवनिका-जवनिकाय स - तसाउ-त्रसकाय बेइन्डिया-बेईन्द्रिय त्ति-एम तेइन्डिया-ईन्द्रिय पवुचईकहेवाय छे चौरिदिया-चार ईन्द्रियवाळा । भावार्थ--अंडज-ईंडाथी पेदा थयेल पंखी आदि, पितज-पितथी पेदा थयेल हाथी वगेरे, जरायुज-एरमांथी उत्पन्न थनारा मनुष्य आदि, रसज-चलित रसथी थयेल दारूना कीडा आदि, संसदिम-परसेवाथी पेदा थयेल जु आदि, संमूछिम-स्वाभाविक पेदा थयेल देडकां आदि, उदुभिजजजमीन भेदीने पेदा थयेल तीड आदि, ओपपातिक-उपपातथी पेदा थयेल देव, नारकी; आमांथी केटलाकनुं सामुं आववुं, पाछा हठवुं, शरीर सचिवुं, अवंयनुं पसारवुं शब्द Page #42 -------------------------------------------------------------------------- ________________ 4. षडजीवनिका अध्ययनम 1 अवो, लभवु त्रास पाभयेओ, होडवु, गमनागमन वु, ए आदि क्रियाओ करवाथी त्रस जीवे छे, एम जाणी शकाय छे. ते जीवा के करमीया vagere sarve be इन्द्रियवाळा, कुथुवा, कीडी वगेरे सर्वे त्रण इन्द्रियवाळा, पतंगीया वगेरे सवे चार इन्द्रियवान्ना, पांच इन्द्रियवाला सर्वे तिर्यथा, नारडीओ, मनुष्यो अने देवताए; आ सर्वे प्राणीए सुखना अभिलाषी छे अने दुःखना द्वेषी छे. आ छठ्ठी जीवना समूहने त्रसकाय अड्डे छे. (सूत्र - 1) इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारंभंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेंमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गिरहामि अप्पाणं वोसिरामि ॥ सूत्र- 2 ॥ इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत, नैवान्यैः दण्डं समारम्भयेत् दण्डम् समारभमाणानपि अन्यान् न समनुजानीयाद, यावज्जीवम् त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गमि आत्मानं व्युत्सृजामि ॥ सूत्र -2 ॥ Page #43 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे ईग्रेसिंए प्रकारे । वायाए-वचन वडे काणुं-काया वडे जवनिकायाणुं-जवनिकाने । न करेमि-न करूं नेव-नहि ज न करेमि न करावुं सय-पते करतपि-करताने पण दंढ-हिंसा अन्न अन्यने समारंभिज्जा-आरंभ करे न-नहि अनेहिं बीजा पासे समणुजाणुमि अनुदान आपुं समारभाविजा आरंभ - तस्स तेने करावे भते-हे भगवंत समारंभंते-आरंभ कर- | निंदामिबिंदु छुं नाराओने गरिहागिणुं छुं समणुजाणुमि-अनुमोदुं छुं , अपायुं-आत्माने जावजछवाए-जीवे त्यां सुधी विसिरामि-वोसिरावुं छुं तिविहे-त्रण करणे ! पडिक्कमामि-पाछा वळुं छुं महेणुं-मने वडे भावार्थ-पूर्वोक्त छ जीना समूहने मारवा रूप दंड पिते न करे, बीजा पासे न कराव, बीजे कई करता होय तेने सारे न जाणे-अनुदना न करवी. (आवुं प्रभु श्री महावीरदेवनुं फरमान सांभळी शिष्य कहे छे के- ) हुं जीवीश त्यां सुधी त्रिविधे त्रिविध मन-वचन-कायाथी कंई जीवनी हिंसा करीश नहि, करावीश नहि अने करताने सारे मानीश नहि. आ त्रण प्रकारने दंड (हिंसा) पूर्वे जे में कर्यो होय तेनाथी हुं पाछो हठुं छुं, मारा करायेला दंडने आत्मसाक्षीए निंदुं छुं, गुरु. आदिनी साक्षीए बहु छुं अने भूतकाळमां दंड करनारा आत्माना निंदनीय परिणामने त्याग करूं छुं. (सत्र-2) Page #44 -------------------------------------------------------------------------- ________________ 4. षडजीवनिका अध्ययनम पढमे भंते! महत्वए पाणाइवायाओ वेरमणं, सव्वं भंते! पाणाइवायं पञ्चकखामि, से सुहुमं वा बायरं वा, तसं वा थावरं वा, नेव सयं पाणे ऐवाइज्जा, नेवन्नेहिं पाणे ऐवायाविज्जा, पाणे ऐवायंते वि अन्नेन समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि पढमे भंते! महत्वए उवट्टिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ 1 ॥ सूत्र- 3 ॥ C (saM0 chA0 ) प्रथमे भदन्त ! महात्रते प्राणातिपाताद्विरमणं, सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामि, तद्यथा - ( अथ) सूक्ष्मं वा बादरं वा सेवा स्थावरं वा नैव स्वयं प्राणिनोऽतिपातयामि नैवान्यैः प्राणिनोऽतिपातयामि प्राणिनः अतिपातयतोऽप्यन्यान समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा - कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हाम्यात्मानम्, व्युत्सृ 3 . 33 Page #45 -------------------------------------------------------------------------- ________________ श्री दशवैमलिक सूत्र साथे 34 जामि प्रथमे भदन्त ! महाव्रते उपस्थितोऽस्मि सर्वतः प्रान्नानिशातादिमण् ॥ ? / / सूत्र-3 / पढमे-पहेला भते-भगवत महव्वये-महाव्रतने विषे पाणावायाओ-प्राणाति पातथी वेरमण अटकवु. सभ्य सर्वथा पाणावाय -प्राणातिपात पच्चक्खामि-त्याग करूं छुं वा अथवा मायर-बादर नेव=नहीं ज सयपाते पाणेप्राणाने अईवाईज्जा हणीरा ,अईवायाविज्जा-हणावीश ऐवाय ते-डतांने अने बीजाएते उद्धिमि-उच्चो छु सभ्या-स था से-ते सुहुम-सूक्ष्म ( नानुं) भावाथ हे भगवंत ! पहेला महाव्रतमां प्राणातिपातथी ( जीवहिंसाथी ) पाछा हठुं छुं. हुं भगवन् ! सथा जीवाने मारवाना पच्चक्खाणु करू छुं. सूक्ष्म के बादर, त्रस के स्थावर-एम स जीवाने हुं पोते मारीश नहि, बीजा पासे मरावीश नहि अने मारनारने सारा जाणीश नहि. मरणपत त्रिविध त्रिविधे मन-वचन-कायाए करी ' जीवहिंसाने करूं नहि, करावुं नहि अने करनारने अनुमोदीश नहिं. जो कोई जीव अतीतकाळमां हणायेआ हाय तो हुं ते पापथी पाछा हएण्ठुं छुं, आत्मसाक्षीए निंदुं छुं अने गुरुसक्षीए गहुं छुं. ते आत्माना घृणास्पद अध्यवसायना त्याग करू छुं. त्याग करीने हे भगवन्! सर्वथा जीवदयांपालन रूप प्रथम महाव्रतमां हुं... रहुं छुं. ( सूत्र-3 ) Page #46 -------------------------------------------------------------------------- ________________ 35 4. जीवनिक अध्ययनम अहावरे दुच्चे भंतें ! महव्वए मुसावायाओ वेरमणं, सव्वं भंते ! मुसावायं पञ्चक्खामि. से कोहा चा लोहा वा भया वा हासा वा नेव सयं मुसं वैजा, नेवन्नेहिं मुसं वायाविजा, मुसं वयंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणंमणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणंबोसिरामि.दुच्चे भंते! महत्वए उवट्रिओमिसबाओ मुसावायाओ वेरमणं ॥ 2 ॥ सूत्र्-4॥ (saM0 chA0) अथापरस्मिन् द्वितीये भदन्त ! महावते मृपावादाद्विरमणं, सर्व भदन्त ! मृवावादं प्रत्याख्यामिः तद्यथा-क्रोधाद वा लोभावा भयाद्वा हास्याद्वा, नैव स्वयं mRA वदामि, नेवाऽन्यैः मृषा वादयामि, मृषा वदतोऽप्यन्यान् न समनु नानामि यावजीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तम् अपि अन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि. द्वितीये भदन्त ! महाव्रते उपस्थितोऽस्मि सर्वतो मृपावादाद्विरमणम् ॥ 2 ॥ सूत्र्-4॥ Page #47 -------------------------------------------------------------------------- ________________ 3 अहुन्हवे अवरे--पहेला पछीना दुच्चु-खीजा भते भद त चुंसावायाए!-आवादथी सुसावाय मृख्यावाद से ते काहा-प्रापथी लाहा-लाभथी श्री दशवैकालिक सूत्र साथे भाभयथी हासा हास्यथी नेव=नही ज सय-आते मुस'-असत्य वईज्जा-मालीश वायाविज्जा--खेतलावीरा वय ते-खेलनारने - भावाथ हे भगवन्! खीजा महाव्रतमां सर्वथा असत्य खालवाना त्याग करू छुं. हे भगवन् ! आमरणान्त क्रोधथी, अआभथी, भयथी तथा ' हास्यथी हुं असत्य मेलीश नहि, बीजानी पासे खेलावीश नहि अने खेलनारने अनुमेदीश नहि. जावजजीव त्रिविध त्रिविधे मन-वचन-कायाए करी जी खालीश नहि, खेआलावीश नहि अने मेलनारने भले जाणु नहि. कदाच पूर्वे असत्य e!लयु हाय ते पापथी हुं भगवन् ! हुं पाछा हठुं क, ते पापने आत्मसाखे नि ंदु छुं अने गुरुसाखे गहु छुं. ते अशुद्ध परिणामथी आत्मने वारूं छुं. तेम करीने सथा असत्यवादना विराम रूप खीजा महाव्रतमां रहुं छुं. ( सूत्र-4) अहावरे तच्चे भंते! महव्वए अदिन्नादाणाओ वेरमणं. सव्वं भंते ! अदिन्नादाणं पच्चक्खामि. से गामे वा नगरे वा रण्णे वा अप्पं वा बहुं वा अणुं वा थूलं वा वित्तमंतं वा अवित्तमंतं vA Page #48 -------------------------------------------------------------------------- ________________ 37 4. pachavanika adhyayanama neva सयं अदिन्नं गिहिजा नेवन्नेहिं अदिन्नं गिएहाविज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणानि. जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसि. रामि. तच्चे भंते ! महव्वए उवटिओमि सवाओ अदिन्नादाणाओ वेरमणं ॥ 3 ॥ सूत्र्-5॥ (saM0 chA0) अथापरस्मिस्तृतीये भदन्त ! महावतेऽदत्तादानाद्विरमणं. सर्व भदन्त ! अदत्तादानं प्रत्याख्याम्यथ ग्रामे वा नगरे वा 'रण्ये वा अल्पं वा, बहु वा, अणु वा स्थूलं वा, चित्तवद्वाऽचित्तबहा नैव स्वयं अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गाम्यात्मानम् व्युत्सृजामि तृतीये भदन्त ! महावते उपस्थितोऽस्मि सर्वतो अदत्तादानाद्विरमणम् ॥ 3 ॥ सूत्र्-5॥ तम्य-त्री । मामे-ममा आदिननहीं आपेला नरेन्द्रनगरमां आदाणा-ग्रहणथी अरणे-अरण्यमां Page #49 -------------------------------------------------------------------------- ________________ श्री दकालिक सूत्र साथे 5 अल्प अचित्तमंताचित्त बहु बहु गिणिहजा-लेदाश अणुं-थोडुं गिणहाविजा-लेवरावीश शूल-झाझुं गिहतेवि-लेनारने पण चित्तमंत-सचित्त भावार्थ-हे भगवन ! त्रीजा महाव्रतमां सर्वथा चेरी करवाने त्याग करूं छुं. तेना हुं पच्चखाण करुं छुं. गाममां, नगरमां के अरण्यमां, अल्प मूल्यवंती के घणी मूल्यवंती, नानी के मेटी, सचित्त के अंचित कई पण वस्तु हुं तेना मालिकना आप्या विना लईश नहि, बीजा पासे लेवरावीश नहि अने लेताने अनुमोदीश नहि. जावजजीव त्रिविध त्रिविधे मनवचन-कायाथी चेरी करुं. करावुं के करताने अनुमेदीश नहि. पूर्वे चोरी करी होय ते पापथी पाछा हठुं छुं, ते पापने आत्मसाखे निंदुं छुं अने गुरुसाखे गणुं छुं. ते असत् अध्यवसायथी आत्माने वारुं छुं. एम सर्वथा चोरीने त्याग करीने त्रीजा महाव्रतमां रहुं छुं. (सूत्र-1) अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सवं भंते ! मेहुणं पच्चवखामि, से दिव्वं वा माणुसं वा तिरिक्खजोणि वा नेव सयं मेहणं सेविजा, नेवन्नेहि मेहुणं सेवाविज्जा, मेहुणं सेवंते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न Page #50 -------------------------------------------------------------------------- ________________ 4. 17वनिका अध्ययनम करेमि न कारवेम करतं पि अन्न न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि चउत्थे भंते ! महवए उवट्टिओमि सवाओ मेहुणाओ वेरमणं । / 4 / / सूत्र -6 ॥ 38 (saM0 chA0 ) अथापरे चतुर्थे भदन्त ! महाव्रते मैथुनाद् विरमणं सर्वे भदन्त ! मैथुनं प्रत्याख्याम्यथ दिव्यं (दैवं ) वा मानुषं वा तैर्यग्योनं वा नैव स्वयं मैथुनं सेवे, नैवाऽन्यैः मैथुनं सेवयामि मैथुनं सेवमानानप्यन्यान्न समनुजानामि यावज्जीवं त्रिविधम् त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हाम्यात्मानं व्युत्सृजामि, चतुर्ये भदन्त ! महाव्रते उपस्थितोऽस्मि सर्वतो मैथुनाद्विरमणम् ॥ 4 ॥ सूत्र- 6 ॥ * तिरिक्जोणीय -ति 'च यानि चथे चोथा मेहुणाओ-मैथुनथी मेहुण - मैथुन दिव्व-देव संबधी मास-मनुष्य संबंधी सबंधी सेविज्जा-सेवीश सेवाविज्जा-सेवरावीश सेव तेवि सेवताने पण भावाथ हे भगवन् ! चेआथा ब्रह्मचर्य' महाव्रतमां सथा मैथुनना (विषयसेवनना) त्याग 43 छु. ते मैथुन देव समधी, Page #51 -------------------------------------------------------------------------- ________________ 40 श्री दशकावैलिक सूत्र साथे मनुष्य संबंधी के tihu~ca संबंधी हुं पोते सेवुं नहि, खीजा पासे सेवरावुं नहि अने सेवताने अनुमादुं नहि, जाव- जीव त्रिविध त्रिविधे मन-वचन-कायाथी मधुन सेवुं नहि, सेवरावुं नहि अने सेवताने अनुमेदुं नहि. पूर्वे तेवी प्रवृत्ति करी हाय ते पापथी पाछे हठुं छुं, ते पापने आत्मसाखे नि ंदु छुं अने गुरुसाखे गहु छुं. अशुद्ध अध्यवसायथी आत्माने वारू छुं. एम सर्वथा मैथुनना त्याग करी चतु भड्डाव्रतमां रहु~ छु . ( सूत्र - 6 ) अहावरे पंचमे भंते ! महवए परिग्गहाओ, वेरमणं, सव्वं भंते परिग्गहं पच्चकखामि से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंत वा अचित्तमंतं वा. नेव सयं परिग्गहं परिगिहिजा नेवन्नेहिं परिग्गहं परिगिवहाविज्जा परिग्गहं परिगिण्हंते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि. पंचमे भंते! महत्रए उबडिओमि सव्त्राओ परिग्गहाओ वेरमणं ॥ 5 ॥ सूत्र- 7 ॥ Page #52 -------------------------------------------------------------------------- ________________ 4. पछवनिका अध्ययन (saM0 chA0) अथापरे पञ्चमे भदन्त ! महावते परिग्रहाद् विरमण. सर्व भदन्त ! परिग्रहं प्रत्याख्याम्यथाऽल्पम् वा बहु वा अणुः वा स्थूलं वा चित्तवन्तं वाऽचित्तवन्तं वा नैव स्वयं परिग्रह परिगृह्णामि नैवाऽन्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृहतोऽप्यन्यान्न समनुजानामि यावज्जीवम् त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य भदन्त ! प्रतिक्रमामि निन्दामि gA~myAtmAnaM व्युत्सृजामि. पञ्चमे भदन्त ! महावते उपस्थितोऽस्मि सर्वतः हाद्विरमाण छे प सूझ-7 | पंचमे-पांचमे । | परिगिहाविज्जा-सर्वथा परिग्रहाओ-परिग्रहथी ग्रहण करावीश परिग-परिग्रह परिगिण9तेवि सर्वथा ग्रहण परिगिहिज-सर्वथा । करताने पण ग्रहण करीश भावार्थ-हे भगवद् ! पांचमा महाव्रतमां सर्वथा परिग्रहने त्याग करुं छुं. ते परिग्रह aM5 मूल्यवान के घणा मूल्यवाळो हेय, थोडा होय के झाझे हेय अने सजीव होय के निर्जीव हेय, ते पण तेने हुं अंगीकार करूं नहिं, बीजाने ग्रहण करावुं नहि अने ग्रहण करनारने अनुदुं नहि. जावजीव त्रिविध त्रिविधे मनवचन-कायाए करी परिग्रह राखुं नहि, 2खावुं नहि अने राखनारने अनुदुं नहि. पूर्वे राख्यो होय ते पापथी पाछ हहुं छुं, आत्मसाखे ते बिंदु छुं अने गुरुसाखे गडुं छुं. ए पापथी तमने दूर राखुं Page #53 -------------------------------------------------------------------------- ________________ श्री दशवैकलिक सूत्र साथे हुं अने सर्वथा परिग्रहनो त्याग करी पांचम महाव्रतमां स्थिर 29छु. (सूत्र-7) अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं, सव्वं भंते ! राइभोयणं पच्चक्वामि, से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुंजिजा, neva'nnehiM राई भुंजा. विज्जा राइं भुंजते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि ! नि दामि गरिहामि अप्पाणं वोसिरामि ! छट्टे भंते ! वए उवट्रिओमि, सव्वाओ राइभोय. णाओ वेरमणं ॥ 6 ॥ सूत्र्-8॥ (saM0 chA0) यथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामि. तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाधं वा नैव स्वयं रात्रौ भुजे, नैवाऽन्यः रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान समनुजानामि यावज्जीवम्, त्रिविधं त्रिविधेन मनसा वाचा कायेन न Page #54 -------------------------------------------------------------------------- ________________ 4. षड्थवनिआ अध्ययनम् 43 करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्दाम्यात्मानम् व्युत्सृजामि षष्ठे भदन्त ! व्रते उपस्थितोऽस्मि सर्वतः रात्रिभोज्ञाद्विर्म्हम् ॥ 6 ॥ सूत्र-8 ॥ छठ्ठे छठ्ठा वए व्रतमां राइभायणा-रात्रिभोजनथी राइभायण रात्रिभेआजन असणंमशन ( अनाज ) पाण'-पाणी खाइस-खादिम (दूध, फळ, मेवा वगेरे. ) * sAima'svAdima ( सापारी, एलच वगेरे मुखवास) राइ-रात्रिमां bhu'jijjA-खाईश भुजाविज्जा-खवराईश भुंजते-खाता अन्न खीजाते भावाथ हे भगवन् ! सथा रात्रिएआजनना त्याग करू छुं. ते अशन, पाणी, खादिम, स्वादिम-A चार प्रकारना आहार हुं पोते रात्रे खाईश नहि. बीजाने खवरावीश नहि अने खाताने अनुमेदीश नहि, जावजीव त्रिविध त्रिविधे मनवचन--कायाए करी हुं रात्रे खाइश नहि, खवरावीश नहि. के खानाराने अनुमादीश नहि. पूर्वे तेवी प्रवृत्ति करी हाय ते पापथी अटकुं छु. आत्मसाखे ते पापने निंदु छुं, गुरुसाखे गहु छु... अने एवा अध्यवसायथी आत्माने वारू' छुं. आ प्रमाणे सर्वथा रात्रिभाजनना त्याग करी छठ्ठा रात्रिभेआजन-विरमण व्रतमां रहुं छुं. ( सूत्र-8 ) इच्चेयाई पंच महव्वयाइं राइभोयण - वेरमण Page #55 -------------------------------------------------------------------------- ________________ 44. श्री दशवैकालिक सूत्र साथे छ्त्ताई। अत्तहियटाए उवसंपज्जित्ताणं विह्रामि॥ सूत्र्-9॥ (saM0 chA0) इत्येतानि पञ्च महावतानि रात्रिभोजन-विरमणषष्ठानि । आत्महितार्थमुपसम्पद्य विहरामि ॥ सूत्र्-9॥ इश्चया-एम आ ! उवसंपजित्ताणुं-अंगीकार महब्रयाई-महाव्रतोने अहियए-आत्माना । विहरामि-विचरुं छुं हितने अर्थे भावार्थ-एम आ पांच महाव्रतने अने छडुं रात्रिभजनविरमण व्रत आत्माना हितने (क्षने) अर्थे अंगीकार उरीने I वियछु (सूत्र-4) से भिक्खू वा भिक्षुणी वा संजयविरयपडि. हय-पच्चक्खायपावकम्मे दिआ वा राओ वा अगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलं वा ससरकखं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटेण वा किलिंचेण वा अंगुलिआए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न विलिहिज्जा न घटिज्जा न भिदिज्जा अन्नं न आलिहाविज्जा na vili. Page #56 -------------------------------------------------------------------------- ________________ 4. pachavanika adhyayanama 45 हाविज्जा न घट्टाविज्जा न भिंदाविज्जा अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा भिदंतं वा न समणुजाणामि जावजीवाए तिविहं तिवि. हेणं मणेणं वायाए काएणं न करेमि न कार. वमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कामामि निंदालि गरिहामि अप्पाणं वोसिरामि । / 1 ॥ सूत्र्-10॥ . (saM0chA0) स सभिक्षुर्वा भिक्षुकीवा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गगतो वा सुप्तो वा जाग्रता स पृथिवीं वा भित्तिं वा शिलां वा लेष्टुं वा सरजस्कं वा कायं सरजस्कं वा वस्त्रं हस्तेन वा पादेन वा काप्टेन वा किलिश्चन वा अनुल्या वा शलाकया वा शलाकाहस्तेन वा नालिखेत् न विलिखेत् न पट्टयेत् न भिन्द्यात्, अन्यंनालेखयेत् न विलेखयेत् न घट्टयेत्, न भेदयेदन्यमालिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! prati"namAmi निन्दामि गाम्यात्मानं व्युत्सृजामि॥1॥ सूत्र्-10॥ Page #57 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे भिमुख-साधु वन्द-वस्त्रने भिक खुणु-साध्वी हभेणु-हाथे संजय-संजमवान पाएणु-page विरयतामां आसक्त के ठेणु-काछ वडे जूनां पापोने किलिंचण-खीला वडे पडिहय- पं नाश करनार, अंगुलियाए-आंगलीए करी पच्चकखाय- नवा पापानुं. पावकेमे- | पच्चक्खाण सिलागाए-शळी वडे । | करनार, सिलागहन्हेणुशलाकाना समुदाय दिआ दिवसे आलिहिज-लीटा पाडे रा-रात्रिए आ (थोडुं आलेख) ए गए-एकले विलिहिजा-वधारे आलेखे परिसागओ-सभामां रहेले. घटिजा-संघद करे सु-सूतेल भिंदिजा-विदारण करे जागरमाणे-जागतो आलिहाविजजा-बीजा पासे पुर्वि-पृथ्वीकाय थोडुं आलेखावे भित्ति-नदी किनारानी माटीने घट्टविजा-संघद करावे सिलं-शिलाने भिंदाविजा-विदारण करावे लेवुं-नाना पथ्थरने आलिहंत-थोडुं आलेखनारने ससरख-सचित्त माटीथी विलिहंत-वधारे आलेखनारने मेला । घट्टत-संघरु करनारने कायं-शरीरनो बिंदंत-विदारण करनारने भावार्थ-ते संयमवान तपस्वी, जूनां पापने नाश करनार अने नवा पापोनुं पच्चकखाण करनार-एवा साधु के साध्वीए, दिवसे के रात्रे, एकला होय के सभास्थित होय, सूतेला होय के जागता होय, तेओए सचित्त माटी, नदी किनारानी भींत, मोटा सचित्त पत्थर, नाना पथ्थरना ट्रध्वए उडेली Page #58 -------------------------------------------------------------------------- ________________ 4. पछवनिका अध्ययनम सचित्त माटीवाळुं शरीर अने सचित्त धूळवाळां वस्त्र-पात्र आदि. तेओने पण हाथ, पग, लाकडे, लाकडाना कटके, आंगळीए, लेढानी saLIe, saLIonA समूहे करीने ते सचित्त माटीने खेरवी के उखेडवी नहि, वारंवार उखाडवी नहि, एक ठेकाणेथी बीजे ठेकाणे नाखवी नहि, भेडवी नहि, बीजा पासे दाववी के उखेडाववी नहि, वारंवार उखडाववी नहि, एक स्थानथी बीजा स्थाने नखाववी नहि, भेदाववी नहि, बीजे पितानी मेळे जे आलेखते होय, विशेष विलेखते होय, संघट्ट होय, तेने भेदत होय, तो तेने अनुमोद नहि. जावज जीव सुधी विविध त्रिविध मन-वचन-कायाए करी तेम करूं नहि, बीजा पासे करावुं नहि, तेम करताने अनुमोदुं नहि. जे तेम कदाच थयुं होय ते तेम करवाथी पाछो हसुं छुं, पितानी आत्मसाखे निंदुं छुं. गुरुसाखे गहु छुं अने एवा विचारेथी आत्माने पाछो हडावुं छुं. 10 (सूत्र-10). से भिक्खू वा भिक्खुणी वा संजय-विरयपडिहय-पच्चक्खाय-पावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा, से उदगं वा ओसं वा हिमं वा महिअं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कायं उदउल्लं वा वत्थं ससि Page #59 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे L णिद्धं वा काय ससिणिद्धं वा वत्थं न आमु सिज्जा न संफुसिजा, न आवीलिजा न पवीलिजा न अक्खोडिज्जा न पक्खोडिज्जा, न आयाविजा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविज्जा न आवीलाविज्जा न पत्रीलाविज्जा, न अखोडाविज्जा न पक्खोडाविज्जा, न आयाविजा न पयाविज्जा, अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पवीतं वा अक्खोमंतं वा पक्खोमंतं वा आयावतं वा पायावतं वा न समणुजाणामि जावज्जीवाएं तिविहं तिविहेणं, मणेणं वायाए काएणं, क करेमि न कारवेमि कपि अन्नं न समणुजाणामि, तस्ल भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 2 ॥ ॥ सूत्र- 11 ॥ (saM0 chA0 ) स भिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपद्गतो वा सुप्तो वा जाग्रद्वा स उदकं वा 'वश्याय वा हिमं वा " Page #60 -------------------------------------------------------------------------- ________________ 4. पाछनिक अद्धिनममिहिकां वा करकां वा हरतनुकं वा शुद्धोदकं वा उदका काय मुदकाई वा वस्त्रं सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रं नामृषेन संपृशेनापीडयेन प्रवीडयेत् नास्फोटयेनातापयेत्र प्रतापयेदन्यं नामर्षयेन संस्पर्शयेन्नापीडयेन्न प्रपीडयेन्नास्फोटयेत् न प्रस्फोटयेन्नातापयेन्न प्रतापयेदन्यं आमपन्तं वा संस्पृशन्तं वाऽऽपीडयन्तं वा प्रपीडयन्तं वाऽऽस्फोटयन्तं वाऽऽतापयन्तं वा प्रतापयन्तं वा न समनुजानामि यावज्जीवं त्रिविधम् त्रिविधेन मनसा वाचा कायेन न करोमि न. कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निरामि व्यात्मिआने चुस्रनाम 2 | सूत्र-2 उद-पाणी आमुसिजजा-थोडुं के एक वार सं-झाकळनुं पाणी हिमं-बरफ संकुसिज्जा-वारंवार स्पशे महिअं-धुम्मसनुं पाणी आविलिजजा-थोडुंके एक वार करग-करा : * हलावे हरतां तरणुं उपर रहेलुं । पविलिज्जा-धणुं के वारंवार पाणी हलावे सुद्धोदनं-आकाशमांथी पडतुं । अखोडिजा-थोडुं के एक वार झाटके उदओलं-पाणथी भींजाएलुं पकडिन्जा-धाणुं के वारंवार कायं शरीर, . झाटके वल्थ-वस्त्र आयाविजजाडुं के एक वार सरिद्धि-ध्धि तपावे . पाणी Page #61 -------------------------------------------------------------------------- ________________ 50 तपावे श्री दशवैकालिक सूत्र साथे पयाविजा-घणुं के वारंवार । आमुसंत-थोडुं के एक वार । स्पर्शनारने आमुसाविजज-थोडुं के एक । संफसंत-घणुं के वारंवार स्पर्श वार स्पर्शावे नारने संकुसाविजा-घणुं के वारं आवीवंतं-घेलुं के एक वार वार स्पर्शावे पीडनारने आविलाविज-के एक वार पीडावे पविलंतं-घणुं के वारंवार पविलाविजा-घणुं के वारं- पीडनारने वार पीडावे अखात-घौं के एक वार अखेडाविजा-थोडुं के झाटकनारने एकवार झटकावे पएडविज्या-घणुं के एक । प डंत-घणुं के वारंवार क वार झाटकावे - झाटकनारने आयाविज्जा-थोडुं के एक वार आयावंत-थोडुं के एक वार तपावरावे. नपावनारने पयाविजा-घणुं के वारंवार पयावंत घणुं के वारंवार तपावरावे तपावनारने भावार्थ-संयमवान, तपस्वी, पच्चक्खाणथी पापकर्म नाशक, एवा साधु के साध्वीए दिवसे के रात्रे, एकला होय के सभास्थित होय, सूतेलां होय के जागतां होय, तेओए जमीनमांथी नीकळेलुं पाणी के झाकळनुं पाणी, बरफनुं पाणी, धुम्मसनुं पाणी, करानुं पाणी, (तृण) घासना अग्रभाग उपर रहेलुं पाणी के आकाशमांथी पडेलुं पाणी, पाणीथी भींजाचेवुं शरीर, पाणीथी लीलुं वस्त्र, ते प्रत्ये थोडुं के झाझुं, एक वार के घणी वार फरसवुं नहि, थेडी के झाझी तेने पीडा करवी नहि, DI के झाझी वार पछाडवुं नहि-नीचाववुं नहि Page #62 -------------------------------------------------------------------------- ________________ 4. षड्जवनिका अध्ययनम के घेआडी के झाझी वार तपांववुं नहि. एवी रीते खीजा पासे कराववुं नहि के तेम करतां हैय तेने अनुमइआवुं नहि. जावजीव सुधी त्रिविधे त्रिविधे मन-वचन-कायाए करी तेम करवुं नहि, खीजा पासे कराववुं नहिं के तेम करनारने अनुमेदवुं नहि. जो तेम कदाच थयु हेआय ते तेम करवाथी पा हडुं छुं, पोतानी आत्मसाखे निस्क्रु छु, गुरुसाखे गहु छु, अने एवा विचाराथी आत्माने पाछो हठावुं छुं. 2. (सूत्र-11) 90 सेभिक्खू वा भिक्खुणी वा संजय विरय-पडिहय-पच्चक्खाय - पावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा से अगणि वा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वान उंजेज्जा न घट्टेजा न भिंदेजा न उज्जालेजा न पजालेजा न निवावेजा अन्नं न उंजावेजा न घट्टावेजा न भिंदाविजा, न उज्जालाविज्जा न पज्जालाविज्जा न निव्वाविज्जा अन्नं उजतं वा घट्टतं वा भिदंतं वा उज्जालंतं वा पजालतं वा निव्वावतं वा न समणुजाणामि Page #63 -------------------------------------------------------------------------- ________________ --- - - - - - - श्री दशवैकालिक सूत्र साथे जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गिरिहामि अप्पाणं वोसिरामि ॥ 3 ॥ ॥सूत्र्-12 ॥ (saM0 chA0 ) स भिक्षुर्वा भिक्षुकी वा संयतविरत-प्रतिहतप्रत्याख्यात-पापकर्मा दिवा वा रात्रौ वा, एकको वा परिपद्गतो वा सुप्तो वा जाग्रद्वा सोऽग्नि वाऽङ्गारं वा मुर्मुरं वा'. चिर्वा ज्वालां वा वाऽलातं वा शुद्धाग्नि वोल्कां वा नो उत्सिचेन्न घटयेत्, न भिन्द्यान्नोज्ज्वालयेन्न प्रज्वालयेन्न निर्वापयेदन्यं नोत्सेचयेन्न घट्टयेन्न भेदयेनोज्वालयेन्न प्रज्वालयेन्न निर्वापयेदन्यं उत्सिञ्चन्तं वा घट्टयन्तं वा भिन्दन्तं वोज्ज्वालयन्तं वा प्रज्वालयन्तं वा निर्वापयन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हाम्यात्मानं व्युत्सृजामि ॥ 3 ॥ ॥सूत्र्-12॥ अगणुइं-तपावेल लेटाने अग्नि अश्चि-मूळ अग्निथी पडेला गालं-अंगाराने ज्योतिरूप अग्नि मुमुर-भरसाने अग्नि । जालं-वालानो अग्नि Page #64 -------------------------------------------------------------------------- ________________ 4, षजीवनिआ अध्ययनम खाडियाने अग्नि विनाना अलाय सुद्धागणि -लाकडा शुद्दे अग्नि -उल्कापातनेआ अग्नि bhi'DhAvejA बेदावरावे उज्जालावेआवी जणाथी थे!डे जगावरावे पालावे वधारे जगावरावे निष्वावेज्जा-e लवावरावे "जत-ईंधणां नाखनारने घट्टत-स कारताने भिंस्क्रृत" भेदताने जेज्जा-बळतण नांखे घरेजा-सकारे भि देज्जा भेके उजालेआवी जणाथी थोडा जगावे पुज्जालेज्जा वधारे जगावे निश्वावएण्ज्जा-पाणी नाखी उज्जाल तंत्री jaguAthI theADA जगावनारने एलवे उज्जावएण्ज्जा-बळतण नंखावे घट्टावएण्ज्जा-स कारावरावे पाल तरी जणाथी वधारे जगावनारने निल्लाव त-एलवनारने भावार्थ -संयमवान, तपस्वी, जूनां पापकर्मोने निरनार, नवां पापकर्मोनुं पच्चक्खाणु करनार, एवा साधु के साध्वीए दिवसे के रात्रे, एकला हाय के सभास्थित हाय, सूतेलां होय के जागतां हाय, तेओए तपावेल leADhA मांहेना अग्नि, जाला वगरना अग्नि, अग्निना कणिया, मूळ अग्निथी तूटेली जवाला, मूळ अग्निनी साथे वळगेली जगाला, उंबाडीआना अग्नि, अंगारा-उल्कापातने अग्नि, ए वगेरे स जातना अग्नि, ते प्रत्ये लाकडां वगेरेथी वधारवा नहीं, हाथथी संकारवेआ नहीं, धूळ वगेरेथी भेदवा नहीं, पंखा वगेरेथी वधारवा नहीं अने पाणी वगेरेथी एलववेआ नहीं. Ama peAte करवुं नहीं, तेम बीजा पासे पणु कराववु' नहीं अने रताने पण भला जाणवा नहीं. जावजीव सुधी त्रिविध Page #65 -------------------------------------------------------------------------- ________________ - - - - - 54 श्री दशवैकालिक सूत्र साथे विविध मन-वचन-कायाए करी तेम करीश नहीं, बीजा पासे करावरावीश नहीं, तेम करताने अनुमोदीश नहीं. जे तेम कदाच पूर्वे थयुं होय ते तेम करवाथी पाछो हठुं छुं, पितानी आत्मसाखे निंदुं छुं, गुरुसाखे गहुं छुं अने सेवा लियाराथी सामान पाछ्। 4aa . 3. (सूत्र-12) से भिक्खू वा. भिक्खुणी वा संजयविरयपडि. हय-पञ्चक्खाय-पावकम्मे, दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से सिएण वा विहुयणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कायं बाहिरं वावि पुग्गलं न फुमेजा न वीएजा अन्नं न कुमा. वेज्जा न वीआवेज्जा अन्नं फुमंतं वा वीअंतं वा न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न करावेमि करतं पि अन्नं न समणु जाणामि Page #66 -------------------------------------------------------------------------- ________________ 4. षजीवर्निका अध्ययनम एस् तस्स भंते ! पडिक्कमामि निंदामि गिरिहामि अप्पाणं वोसिरामि ॥ 4 ॥ सूत्र- 13 ॥ (saM0chA0 ) स भिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहत प्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा स सितेन वा विधुवनेन वा तालवृन्तेन पत्रेण वा पत्रभङ्गेन वा शाखया वा शाखाभङ्गेन वा पिच्छेन वा पिच्छहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वामुखेन वा आत्मनो वा कार्य, बाह्यं वाऽपि पुद्गलं न फूत्कुर्यान वीजयेदन्यं न फूत्कारयेन्न वीजयेदन्यं फूत्कुर्वन्तं वा व्यजन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गम्यात्मानं व्युत्सृजामि ॥ 4 ॥ सूत्रं - 13 ॥ सिएण-वाळा चामर वडे विष्णुयणेण-pa`khAthI तालि टेण-ताडपत्रना पखाथी तेण-कमळ आदिना पांदडाथी पत्तभ गण-केळनां पांदडाना टकाथी साहाए शाखाथी साहाभ गेण डाळीना कटकाथी पिहुणेण-मारनी पींछीथी पिहुणहत्थेण-मेआपदानी पूंजणीथी चेलेण-वस्त्रथी चेलण्ण वस्त्रना छेडाथी हत्थेणहाथथी महेण-मुखथी अपणा-पेआताना माहिबाहर पुग्गल'-पुद्गलने Page #67 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे कुमेजा-के वीआवेजा-विंजावे वीएजा-वीजे फेमंतकताने कुमावेजा-कावे । वीअंत-वीजताने भावार्थ-संयमवान, तपस्वी, जूनां पापकर्मोने निर्जरनार, नवां पापकर्मोनुं पच्चक्खाण करनार, एवा साधु के साध्वीए दिवसे के रात्रे, एकला होय के सभास्थित होय, सूतेलां होय के जागतां होय, तेओए चामरथी, पंखाथी, ताडपत्रना पंखाथी, पांदडाथी, पांदडाना कटकाथी, शाखाथी, शाखाना कटकाथी, मेरपींछीथी, मेरपींछीनी पूंजणीथी, वस्त्रथी, वस्त्रना छेडाथी, हाथथी के मोढाथी, पिताना शरीरने के बाह्य पुद्गल, ऊष्ण जळ वगेरेने फूकवुं नहीं, वींजवुं नहीं, बीजा पासे फूंकाववुं के वींजाववुं नहीं अने फूंकता के विजेताने अनुमेदो पण नहि. जावजजीव सुधी विविध त्रिविध मन-वचनकायाए करी तेम करुं नहीं, बीजा पासे कराववुं नहीं अने तेम करनारने अनुद नहि. जे तेम कदाच थयुं होय तो तेम करवाथी पाछा हठुं छुं, पोतानी आत्मसाखे निंदुं छुं, गुरुसाखे गहुं छुं अने एवा विचारोथी आत्माने पाछो हठावुं छुं. 4. (सूत्र-13) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहय-पच्चक्खाय-पावकम्मे, दिआ वा, राओ वा, ईगो वा, वरितानो वा, सुरे , जागरमाणे वा, से बीएसु vA, vIapaITesu Page #68 -------------------------------------------------------------------------- ________________ 4 pAchavanima aba vA रूढेसु वा, रूडपईठेसु वा, जाएसु वा, जायपईटेसु वा, हरिएसु वा, हरिअपैटेसु वा, छिन्नेसु वा, छिन्नपईठेसु वा, सचित्तेसु वा, सचित्तकोलपडिनिस्सिएसु वा, न गच्छेजा, न चिठेज्जा, न निसीएज्जा, न तुअट्रेज्जा, अन्नं न गच्छावेज्जा, न चिट्ठावेजा, म निसीआवेजा न तुअट्टावेज्जा, अन्नं गच्छंतं वा, चिटुंतं वा, निसीयंतं वा, तुयीतं वा, न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि, न करावेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 5 ॥ ॥ सूत्र्-14॥ (saM0 chA0) स भिक्षुर्वा भिक्षुकी वा संयतविस्त-प्रतिहतप्रत्याख्यात-पापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा स बीजेबु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठितेषु वा Page #69 -------------------------------------------------------------------------- ________________ 58 श्री दशवैकालिक सूत्र साथे सचित्तेषु वा सचित्तको लप्रतिनिश्रितेषु वा न गच्छेन्न तिष्ठेन निषीदेन्न त्वग्वर्त्तयेदन्यं न गमयेन्न स्थापयेन्न निषीदयेन्न स्वापयेदन्यं गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यभ्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हाम्यात्मानं श्रुतृनानि II ॥ सूत्र-4 ॥ एसु-खोमां श्रीपस्सु-बीज उपर नाखेल चीजोमां रूढमुखमांथी ऊगी नीकळेल दाणामां रूढपस्सु-खीमांथी ख्युगे फूटेल धान्यमां जाएसु-धान्यना खेतरमां जाय पैट केसु-खेतर वगेरमां मूकेल भाजन, आसनमां हुरिएस-लीली वनस्पतिमां हरिअपसु-लीली वनस्पति उपर मूकेल चीजोमां छिन्नेसु-कापेल डाळीमां छिन्नपैट्सेसु-कापेल DALI उपर सचित्तेमु- आदिमां सचित्तकालपडेनिसीएसु ध्रुणादिथी युक्त आसनादिमां गछे ज्माय चिश्ज्जा-ऊभा रहे निसीएज्जा-बेसे तुट्टेज्जा-सुए गच्छावेजा चलावे चिश्तावेज्जा-ऊभा राखे निसीआआवेजा बेसाडे तुअआवेजा मुवाड गच्छ तजनारने चिस्ंत'-ऊभा रहेनारने nisIa'ta -एसनारने tuaTTa"ta-सुनारने भावार्थ -संयमवान, तपस्वी, जूनां पापकर्मीनी निरा करनार, नवा पापकर्मोनुं पच्चक्खाणु करनार, एवा साधु ke Page #70 -------------------------------------------------------------------------- ________________ 4. pachavani adhyayanama साध्वीए दिवसे के रात्रे, एकला होय के पर्षदामां बेठेला हायसूतां होय के जागतां होय, तेओए शालि वगेरेना बीजेमां के बीजवाळा , आसनेमां अंकुरावाळी जग्याए के अंकुरवाळा आसनादिमां, मोटा छेड वगेरेमां के छोडवाळा आसनमां, लीला घासमां के लीला घासवाळा आसनादिमां, सचित IDAM वगेरे उपर के गुणवाळा लाकडां वगेरे उपर जवुं-आववुं नहीं, बेसवुं नहीं, ऊभा रहेवुं नहीं, सूवुं पण नहीं, बीजाने मोकली बेसाडवो, ऊभे रखाव के सूवडावो नहीं अने तेम करताने अनुमेदवे नहीं. जावज जीव सुधी विविध त्रिविधे. मन-वचन-कायाए करी तेम करवुं नहीं, बीजा पासे कराववुं नहीं अने तेम करनारने अनुमोदवे नहीं. पूर्व जे तेम थयुं होय ते तेम करवाथी पाछा हठुं छुं, पोतानी आत्मसाखे. निंदुं छुं, गुरुसाखे गणुं छुं अने एवा विचारोथी आत्माने. पाछा हठावुं छुं. 5. (सूत्र-14) से भिवखू वा भिक्खुणी वा संजयविरयपडिहय-पञ्चक्खाय-पावकम्मे, दिया वा, राओ व, ग्यो वा, परिवारो वा, सुजो वा, जागरमाणे वा, से कीमं वा, पयंगं वा, कुं, वा, पिस्टीक वा, ट्रस्थति वा, पयंति वा. वाईसि वा, ऊरंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, पडिग्गहंसि वा, कंबलंसि वा, Page #71 -------------------------------------------------------------------------- ________________ - - - - श्री दशवैकालिक सूत्र साथे पायपुंछणंसि वा, रयहरणंसि वा, गोच्छगंसि वा, उंडगंसि वा, दंडगंसि वा, पीढगंसि वा, 'फलगंसिवा, सेज्जंसि वा, संथारगंसिवा, अन्नयरंसि वा, तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ. पडिलेहिअ, पमज्जिअ पमज्जिअ, एगंतमवणेज्जा, नो णं संघायमा. वज्जेज्जा ॥ 6 ॥ सूत्र्-15॥ (saM0 chA0 ) स भिक्षुर्वा भिक्षुको वा संयत-विरत प्रतिहतप्रत्याख्यात-पापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा स कोटं वा पतङ्गं वा कुन्थु वा पिपीलिकां वा हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा शिरसि वा वस्ने वा प्रतिग्रहे वा कम्बलके वा पादप्रोग्छनके वा रजोहरणे वा गोच्छके वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वाऽन्यतरस्मिन् तथाप्रकारे उपकरणजाते ततः संयत एव प्रत्युपेक्ष्य प्रत्युपेक्ष्य प्रमृज्य प्रमृज्य एकान्तेऽपनयेन्नैनं सङ्घातमापादयेत् ॥ 6 ॥ ॥ सूत्र्-15॥ कीड-कीडा । पिपीलिंयं-कीडी "पग-पग हत्यंसि हाथ उपर थु-y। | पायसि-41. 52 Page #72 -------------------------------------------------------------------------- ________________ 4. पवनिआ अध्यक् बाहु सिबहु उपर उरु सि-साथळ उपर उदर सि-पेट उपर सीस सि-माथा उपर वत्थ सि-वस्त्रमां पडिग्गह सि-पात्रमां से~ सिआयामां सथारग सिस थारामां अन्नयर सि एमांथी काइ एकमां तहुपगारे तेवा प्रकारना उवगरणजाए-उपकरणना समूहमां तत्यांथी श केबल सिकामळीमां पायपु छण सि-दडासणमां रचहरण सि-रोहरणमां (एधा) गाम्बंग सिगुच्छामां *डग सि-मात्राना भाजनमां । अवशेज्जा-मूके ना नहि दंडग सि-दांडामां पीढग सिमाजोमां लग सि-पाटियामां सघाय जथ्थामां एकडा करीने आवज्जेज्जा-पीडा पमाडे sa'jayAmeva-प्रयत्नपूर्वक पडिलेहिय-पडीलेहीने पमाइ-पू ने एगत-एकान्त स्थाने भावाथ -सयमवान, तपस्वी, जूनां पापकर्मोनेआ ह्रास करनार, नवीन पापकर्मना संवर करनार, एवा साधु के साध्वीए दिवसे के रात्रे, एकला हइआय के सभागत हाय, सूतां हाय के जागतां हाय, तेओए कीडा, पतंगीआ, कुंटु वा, कीडीओ आदि हाथमां, पगमां, बाहुमां, साथळमां, पेटमां, माथामां, वस्त्रमां, एवामां, गुच्छामां, उंडकमां (तरपणी के मात्राना भाजनमां) दांडामां, खाजेठमां, पाटियामां, शय्यामां, संथारामां वगेरे. सघळां उपकरणोना समूहमां कई पण ठेकाणेथी जो जीवा आवी चचा हइआय ते प्रयत्नपूर्वक पडिलेही, प्रमा, तेने एकान्त स्थळे मूकवा पण तेओने एकठां करी पीडा करवी नहि, बीजा Page #73 -------------------------------------------------------------------------- ________________ 62 श्री दशवैकालिक सूत्र साथे * पासे करावरावी नहि के करताने अनुमांढवा नहि. जावजीव सुधी त्रिविध त्रिविधे मन-वचन-कायाथी तेम करीश नहीं, खीजा पासे करावरावीश नही' अने तेम करताने अनुमेदीश नहीं. ए तेम कदाच पूर्वे थयुं हाय ते तेम करवाथी पाछा हठुं छुं, पोतानी आत्मसाखे निंदु छुं, गुरुसाखे गहुं छुं अने एवा विचाराथी आत्माने पाछो हुडावुं छुं. 6. ( सूत्र-15 ) अजयं चरमाणो a, पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ॥ 1 ॥ (n0 छा.) ञयतं (2) यंत्र, काळमूतानि निति 1 बध्नाति पापकं कर्म्म, तत्तस्य भवति कटुकं फलम् ॥ 1 ॥ " कम्मु-कमने त तेथी अजय -अजयणाथी चरमाणा-चालता पाणया-त्रस, स्थावर जीवोने से-तेने हिंसई णे छे अधै बांधे छे पावय -पापने हाईथाय छे कडुअंकवु ल-फळ " भावा जे साधु के साध्वी, ईय्यसमिति भूली अजयणाथी चालतां, प्राणने-त्रने के भूत-स्थावर जीवने हणे छे अने एथी ते पापकम खांधे छे तथा तेनु कडवु फळ भागवे छे. 1. अजयं माणो a, पाणभूयाई हिंसइ । बंधै पावयं कम्मं तं से होइ कडुअं फलं ॥ 2 ॥ Page #74 -------------------------------------------------------------------------- ________________ 4. pachavanika adhyayanaya (saM0 chA0 ) (एवं) अयतं तिष्ठंश्च, प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 2 ॥ चिठमाणे-ऊभो रहे. बाकीने शब्दार्थ पूर्ववत. भावार्थ-उपग विना, अजयणाथी ऊभा रहेता साधु-साध्वी, वस-स्थावर जीवने हणे छे अने तेथी तेओ पापकर्म बांधे छे तथा तेनुं कडवुं फळ भेगवे छे. 2. अजयं आसमाणो a, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥ 3 ॥ (saM0 chA0 ) (एवं) अयतमासीनश्च, प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 3 ॥ आसमाणे-एस. बाकीन शब्दार्थ पूर्ववत. भावार्थ--उपग विना, अजयणाथी बेसनार साधु-साध्वी, त्रस-स्थावर जीवने हणे छे अने तेथी तेओ पापकर्म बांधे छे तथा तेनु 43 वागवे छे. 3. अजयं सयमाणो a, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥ 4 ॥ (saM0 chA0 ). अयतं. स्वपंच, प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 4 ॥ समावो . बाकीन शब्दार्थ पूर्ववतु. Page #75 -------------------------------------------------------------------------- ________________ श्री दशालिक सूत्र साथे भावार्थ-उपग विना, अजयणाथी सुई जनार साधुसाध्वी, वस-स्थावर जीवने हणे छे अने एथी तेओ पापकर्म बांधे छे तथा तेनुं कडवुं फळ पामे छे. 4. अजयं भुंजमाणो a, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥ 5 ॥ (सं. छ ) गंत मुन्नान, कळमूतानि निरिता बध्नाति पापकं कम्म, तत्तस्य भवति कटुकं फलम् ॥ 5 ॥ भुजमाणे-खाते. बाकीने शब्दार्थ पूर्ववत. भावार्थ-प्रोजन विना, अजयणाथी सरस आहार खानार साधु-साध्वी, त्रस-स्थावर जीवने हणे छे अने तेथी तेओ पापकर्म बांधे छे तथा तेनुं कडवुं फळ मेळवे छे. प. अजयं भासमाणो a, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥ 6 ॥ (saM0 chA0) अयतं भापमाणश्च, प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 6 ॥ भासमाणे-एलतो. बाकीन शब्दार्थ पूर्ववत. भावार्थ--अजयणाथी, भाषासमिति भूली बोलनार साधु- सावी, त्रसस्थावर जीवने हणे छे अने एथी तेओ पोपर्म बांधे छे तथा तेनुं कडवुं फळ चाखे che. 6. Page #76 -------------------------------------------------------------------------- ________________ 4. pachanika adhyayanama कहं चरे कहं चिट्टे, कहमासे कहं सए । कहं भुंजंतो भासंतो, पावं कम्मं न बंधै ॥ 7 ॥ (saM0 chA0) कथं चरेत्कयं, तिष्ठेत्कथमासीत कयं स्वपेत् । कयं भुञ्जानो भाषमाणः, पापं कर्म न बध्नाति ॥ 7 ॥ कहुं केवी रीते . | चरते चालतो चरे चाले भु -भात्। चिहे-ऊभो रहे भास तेओलतो आसे बेसे ननथा. सए-सूई रहे साथ-पी शेते यार?, असा 29 ?, मेस, सू?, भावु?, मास?, थी pA54मन माय. 7. जयं चरे जयं चिट्रे, जयमासे जयं s। जयं भुंजंतो भासंतो पावं कम्मं न बंधै ॥ (saM0 chA0) यतं चरेद्यतं तिष्ठेद, यतमासीत यतं स्वपेत् । यतं भुञ्जानो यतं भाषमाणः, पापं कर्म न बध्नाति ॥ 8 ॥ य-यापू. माना शहाथ पत. भावार्थ:-ज्यापू याब, 23, बस, सूवुं, खावुं अने बोलवुं, के जेथी पापकर्म बंधातुं नथी. 8 सव्वभूयप्पभूयस्स, सम्मं भूयाइं पासो। पिहिआसवस्स दंतस्स, पावं कम्मं न ब्ण्धि। Page #77 -------------------------------------------------------------------------- ________________ श्री शंकालिक सूत्र साथे (30 chA0) सपूतापूता, सथळ पूतानि जाता पिहिताश्रवस्य दान्तस्य, पापं कर्म न बध्नाति ॥ 9 ॥ सवस भयाई-स-स्थावर जीवोने भूअ-प्राणीने पास-जेवाथी अप्पभूअर्स-पिताना । पिहिय-ढांकेला आत्मा जेवा । आसवस्म-आश्रवठार सम्म-बराबर रीते दंतस-इन्द्रिय जीतनार भावार्थ-समस्त जीवने पिताना आत्मानी माफक बराबर जाणनार, श्री वीतरागदेवे कहेल विधिपूर्वक, सारी रीते पृथ्वी वगेरेने जेनार, आश्रयद्वारने बंध करनार अने इन्द्रियेने दमनार साधु-साध्वी पापकर्मने बांधता नथी. 9. प्रश्न-हे भगवन! जे एम छे, ते अमारे जीवनी दया ज पाळवीने ? ज्ञान भणवानुं शुं काम छे? एना जवाब रूपे आगळ गाथा कहे छे. वांचो! पढमं नाणं तओ दया, एवं ची स्व्स्ण्जे। अन्नाणी किं काही, किंवा नाहीइ छेअपाव्ग्ण्॥10॥ (saM0 chA0) प्रथमं ज्ञानं ततो दया, एवं तिष्ठति srvsNytH। बज्ञानी किं करिष्यति, किंवा ज्ञास्यति छेकं पापकम् ॥ 10 ॥ सव्वसंए-सर्व संयमीओ । नाही-जाणशे अन्नाणी-अज्ञानी छेअ श्रेय पावंग-पाप मही करशे Page #78 -------------------------------------------------------------------------- ________________ c! 4. षडजीवनिक अध्ययनम भावार्थ-प्रथम ज्ञान अने पछी दया छे. (जीवनी जाति जाण्या वगर - केनी दया पळाय ?) आ प्रमाणे सकल साधुवर्ग चाले छे. अज्ञानी शुं करी शके? पुण्य-पापने केम जाणी शके? माटे ज्ञाननी प्राथमिक अनिवार्य जरूर छे. 10. सोचा जाणइ कल्लाणं, सोचा जाणइ पावगं । उभयपि जाणइ सोच्चा, जं सेयं तं स्माय्रे॥11॥ (हंछाव) वृत्ता nAnAtiyAdf, युवा ज्ञानाति । उभयमपि जानाति श्रुत्वा, यच्छेकं (च्छ्रेयः) त्त्स्माच्रेत्॥11॥ सच्चा सांभळीने [ उभयं-बनेने जाणुई जाणे छे पि पण कलाणु-कल्याणमागने सेर्य-कल्याणकारी पावर्ग-पापमागने - ' ' समायरेसमाचरे भावार्थ-सांभळवाथी कल्याण मार्ग-दया, संयमनुं स्वरूप जाणी शकाय छे अने पाप-असंयमनुं स्वरूप पण जणाय छे. अने मार्ग सांभळवाथी जणाय छे, ते आ बन्नेमां जे कल्याणकारी होय तेनुं आचरण करे. 11. जो जीवे विन याणेइ, अजीवे वि न यान्नेइ। जीवाजीवे अयाणंतो, कहं सो नाहीइ संजमं ॥ 12 ॥ (सं. chA0)o गीवाना ज नानाति, अनीवानपर गानीति जीवाजीवानजानन् , कथमसौ ज्ञास्यति - संयमम् ॥ 13 ॥ Page #79 -------------------------------------------------------------------------- ________________ - - - श्री दशवैकालिक सूत्र साथ बनेने .. जी-जीवोने अयाते नहीं जाणत वि-पण कहुं केवी रीते न थाणेईन जाणे से-ते अछ-अजीवोने नाहीई-जाणशे छवाइ-जीव अने अजीव । संजयं-संजमने भावार्थ-जे साधु-सावी जीवने पण जाणता नथी के अजीवने पण जाणता नथी अने जे जीव-अजीव बंनेने जाणता नथी, ते संयमने केम जाणशे? 12. जो जीवे वि वियाणेइ, अजीवे वि वियान्नि। जीवाजीवे वियाणंतो,सोहु नाहीइ संजमं ॥ 13 ॥ (saM0 chA0) यो जीवानपि विजानाति, यजीवानपि विजानाति । जीवाजीवानपि विजानन्, स एव ज्ञास्यति संयमम् ॥ 13 ॥ वियाई-विशे जाणे । हु चोककस वियाण ते-विशेष प्रकारे जाणतो । भावार्थ...जे जीवने पण जाणे छे के अजीवने पण जाणे छे अने जे जीव-अजीव बंनेने जाणे छे, ते चोककस संयमने जाणशे. 13. जया जीवमजीवे a, दोवि एए वियाणइ । तया गई बहुविहं, सबजीवाण जाणइ ॥ 14 ॥ (. छा) चा नवानवय, ताव विनानाति तदा गतिं बहुविषां, सर्वजीवानां जानाति ॥ 14 ॥ Page #80 -------------------------------------------------------------------------- ________________ 4, षडजीवनि अध्ययनम मकर : जया-ज्यारे गइ-गतिने एएए . बहुविहेनाना प्रकारनी तया त्यारे सब्धजीवाणुन्सर्व जीवोनी भावार्थज्यारे जीव-अजीव ए बन्नेने जाणशे, त्यारे सर्व जेनी नाना प्रकारनी गति जाणशे. 14. जया गैं बहुविहं, सव्वजीवाण जाणइ । तया पुण्णं च पावं च, बंधं मुक्खं च जाणइ ॥ 15 ॥ (. छा) था दुविधा, सर्वनवानां नानाना तदा पुण्यं च पापं च, बन्ध मोक्षं च जानाति ॥ 15 ॥ पुणे-पुण्यने । | बंधंबंधने पापं-पापने । मुख-मोक्षने भावार्थ...ज्यारे सर्व -जनी नाना प्रकारनी गतिने जाणशे, त्यारे पुण्य, पाप, बंध अने मेक्षने जाणशे. 15ज्या पुण्णं च पावं च, बंधं मुक्खं च जाणइ । तया निविंदए भोए, जे दिवे जे अ माणुसे ॥ 16 ॥ (saM0 chA0) यदा पुण्यं च पापं च, बन्धं मोक्षं च जानाति । तदा निर्विन्ते भोगान् , यान् दिव्यान्यांश्च मानुषान् ॥ 16 ॥ निविंदए असर करी जाणे ! दिव्व-देव संबंधी एमोगोने 1 माणसे-मनुष्य संबंधी Page #81 -------------------------------------------------------------------------- ________________ श्री दशवैकलिक सूत्र साथे भावार्थ...ज्यारे पुण्य, पाप, बंध अने मोक्ष जाणशे, त्यारे देव अने मनुष्य संबंधी शब्द आदि विषयने असारदुःख रूपे करी जाणे. 16. जया निविंदए भोगे, जे दिव्वे जे अ माणुसे । तया चयै संजोगं, सभितरबाहिरं ॥ 17 ॥ (. 0) ता निर्षिते मोन, - यान् दिव्यान् यांश्च मानुषान् । तदा त्यजति संयोग, साभ्यन्तरवाह्यम् ॥ 17 ॥ चय-त्याग करे छे । सब्सितरबाहिरे अंदरसंजोग-संजोगने ) ना अने बहारना भावार्थ--ज्यारे देव अने मनुष्य संबंधी शब्द आदि विषयने आसार करी जाणे, त्यारे बाह्य (कंचन-कामिनीना) अने अंदरना (क्रोध आदि) संयोगोने त्याग करे. 17. जया. चयै संजोगं, सब्भितरवाहिरं । तया मुंडे भवित्ताणं, पव्वइए अणगारिअं ॥ 18 ॥ (saM0 chA0) यदा त्यजति संयोगं, साभ्यन्तरबाह्यम् । तदा मुण्डो भूत्वा, प्रव्रजति अनगारिताम् ॥ 18 ॥ मुडे-मुंडित पवईए-वीकार करे भविराणुं-थईने अणगारि-सओण्धुपणाने भावार्थ...ज्यारे बाह्य-अत्यंत संयोगोनो त्याग करे, त्यारे द्रव्यतः भावतः मुंडित थई साधुधर्मने स्वीकार करे. 18. Page #82 -------------------------------------------------------------------------- ________________ 4. पहजीवनिक अध्ययनम जया मुंडे. भवित्ताणं, पव्वइए अन्न्गारिअण्। तया संवरमुक्किटुं, धम्मं fAse अणुत्तरं ॥ 19 ॥ (सं chA0) यदा मुण्डो भूत्वा, प्रव्रजति अनगारिताम् । . तदा संवरमुत्कृष्टं, धम्मै स्पृशत्यनुत्तरम् ॥ 19 ॥ संवर--संवरने फासे पशे उझि-उत्कृष्ट अनुत्तर उत्तम धर्मधर्मने भावार्थ-ज्यारे मुंडित थईने साधुधर्म अंगीकार करे, त्यारे उत्कृष्ट संवर (पंच महाव्रत रूप) अनुत्तर धर्मने स्पशे. 19. जया संवरमुकिट्ठ, धम्म फासे अणुत्तरं । तया धुणै कम्मरयं, अबोहिकलुसं कडं ॥ 20 ॥ (saM0 chA0) यदा संवरमुत्कृष्टं; धर्म स्पृशत्यनुत्तरम् । तदा धुनाति कर्मरजः, अबोधिकलुषं कृतम् ॥ 20 ॥ धुणई काढी नांखे । कलुस-पापने कम्मर्या-कर्म रूपी रजने कहं करेलुं कम अहि-मिथ्यादष्टि भावार्थ -ज्यारे उत्कृष्ट संवर रूप अनुत्तर धर्मने स्पशे, त्यारे मिथ्यादष्टि rU5 पापथी संचित करेल कर्मरजने नाश करे. 20. Page #83 -------------------------------------------------------------------------- ________________ श्री दुरावैकालिक सूत्र साथे जया धुणै कम्मरयं, अबोहिकलर्स कडं । तया सवत्तगं नाणं, दंसणं चाभिगच्छइ ॥ 21 ॥ (saM0 chA0 ) यदा धुनाति कर्म्मरजः, अबोधिकलुषं कृतम् । तदा सर्वत्रगं ज्ञानं दर्शनं वाभिगच्छति ॥ 21 ॥ | अभिगच्छ सारी रीते पामे छे भावाथ ज्यारे मिथ्यादष्टिपणाथी ग्रहण करेल का नाश करे, त्यारे सर्वव्यापी केवलज्ञान अने केवलॠनने पाभे. 21. सवत्तग-सर्वव्यापी जया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ । तया लोगमलोगं च जीणो जाणइ केवली ॥ 22 ॥ (saM0 chA0 ) यदा सर्वत्रगं ज्ञानं, दर्शनं चाभिगच्छति । तदा लोकमलोकं च, जिनो जानाति केवली ॥ 22 ॥ जिणा-वीतराग भगवान लाग-लाकने अलाग-अलाकने भावाथज्यारे सर्वव्यापी ज्ञान-दर्शनने पामे, त्यारे वीतराग केवली भगवान लाक-अलाकने जाणे. 22. जया लोगमलोगं च, जिणो जाणइ केवली । तयाजोगे निरंभित्ता, सेलेसिं पडिवज्जइ ॥ 23 ॥ (saM0 chA0 ) या लोकमलोकं च, जिनो जानाति केवली । तदा योगान् निरुद्वय, शैलेशीं प्रतिपद्यते ॥ 23 ॥ Page #84 -------------------------------------------------------------------------- ________________ C: 4. पहूछवनिका अयनी जेगेगोने सेलेसिंशलेशी दशाने निमित्ता-रूंधीने परिवजई अंगीकार करे भावार्थज्यारे वीतराग केवली लोक-अलकने जाणे, त्यारे मनवचन-काया रूप ने निराध करी लेशी दशाने पामे. 23. जया भोगे निलंभित्ता, सेलेसिं पडिवजइ । जया कम्मखवित्ताणं, सिद्धिं गच्छइ नीरो॥24॥ (8 काई गरिक्तजी, निदा तदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः ॥ 24 ॥ खविराणुं-खपावीने । नीर-कर्म रूपी रज रहित भावार्थज्यारे वेगने रूंधी शशी दशाने पामे, त्यारे सकल कर्म क्षय करी-कर्म रूप रज रहित बनी क्षे जाय छे. 24. * जया कंम्म खवित्ताणं, सिद्धिं गच्छइ नीरो। तया लोगमत्थयत्थो, सिद्धो हवै सासो॥25॥ (saM0 chA0) यदा कर्मक्षपयित्वा, सिद्धिं गच्छति नीर्जाः। ता जमता , फिलो मवति साश्वतः छे ra1 अत्थयन्थोचे रहेल । सास-शाश्वत सिद्धो-सिद्ध भगवान । भावार्थ-ज्यारे कम अपावी-कर्मज रहित बनी Page #85 -------------------------------------------------------------------------- ________________ 74 श्री दशवैकालिक सूत्र साथ मेक्षे जाय, त्यारे त्रण लेआकना मस्तक उपर रहेला शाश्वत सिद्ध भगवान थाय. 25. सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुल्लहा सुगै तारिसगस्स ॥26॥ (n0 छा. ) मुल्लावाय श्रमण्य, ', रत्नोना धाविनः, तुर्कमा सुहुसायगस्सन्मुखना आस्वाद करनारने समणस्स-साधुने सायाउलगन्स-सुखने माटे आफूलव्याफूल निगामसाइम्स अत्यंत सूई रहेनार साताकुलस्य निकामशायिनः । मुगति तादास्य । 26 ॥ उलणापहेआअस-घणु पाणी वापरी हाथ-पगनी शुद्धि करनार दुलहा--दुर्लभ सुगई मेआक्षति तारिसगन्स-तेवाने भावार्थ प्राप्त शब्द, रस आदि विषयसुखने आस्वाआकुळव्याकूळ, अकाळे पाणीवती पग आदिनी दक, द्रव्य दीक्षावाळे, सुखने माटे खूब सूवावाळा अने अजयणाथी शुद्धि करनार, आवाने-भगवाननी आज्ञाना लेप करनारने suti dula bha che. 26. Page #86 -------------------------------------------------------------------------- ________________ 4 फूछवनिम अध्ययनम तवोगुणपहाणरस उज्जुमै-खंति-संजमरयस्सा परीसहे जिणंतस्ससुलहा sugai taarisgss|27| ( jA.) रणप्रधान नु जान्तिसंचारता - परीपहान् जयतः सुलभा युगतिस्तादृशस्य ॥ 27 ॥ तोगुणपहाणस जेमनी । परीसह-परीषहेने ? पासे तारूपी गुणप्रधान छे । जिर्ण तस्स-जीतनारने उजजुमईसरल मतिवाळा !. सुलहा-सुलभ खंतिसंजमरयन्स-क्षमा, | सुगतिसारी गति संजममां परायण भावार्थ-छ, अम आदि तपस्या करनार, क्षमार्गमां प्रवर्तमान बुद्धिवाळा, सरल मति, क्षमा अने संजमने सदा वळगी रहेनार अने परीषहोने जीतनार, आवा महापुरुषने सुगति सुलभ छे. 27. पच्छावि ते पयाया खिप्पं गच्छंति अम्र्भ्व्न्नाई। जेसि पिओ तवो संजमो. / करवंती आ वंमां रा (saM0 chA0) पश्चादपि ते प्रयाताः क्षिप्रं गच्छन्त्यमरभवनानि । एवां कां तार संयम जाति त्रह्मचर्य 28 पच्छा-पाछली वये । पयाया-सन्मार्गे चालतां विपणुं खिपुंजलदीथी ते-तेओ गच्छति-जाय che Page #87 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथ तवा-तप सर्जमा-संजमां. >> भचेचर -ब्रह्मच भावाथ -जेओने तप, सजम, क्षमा अने ब्रह्मचय प्रिय छे, तेओ जो के पाछळथी ( वृद्धावस्थामां ) दीक्षा ले छे, ते पण जलदीथी देवलाकमां जाय छे. 28. इच्चेअं छज्जीवणिअं समद्दिट्ठी सया जये । दुल्लाहं लहि सामन्नं, मुळा न virAhimnAEi. त्ति वेनि॥ 22 (saM0 40) फत्येतां पत्नीयनिष्ठायिकमां सम्यग्दओइ सा यतः । दुर्लभं लब्ध्वा श्रामण्यं कर्मणा न विराधयेत् इति ब्रवीमि ॥ 29 ॥ इश्र्चय...-e प्रकारना छजीवणीय -छ वनिकायनी G+ अमरभवणाइ-देवलाकमां जेसि-जेमने पिओ-प्रिय लहिन्नु-पामीने सामन्न'-श्रमणपणु कम्प्युणा-कम-क्रिया वडे विराहेज्जासि-विराधे सदिठ्ठी-सम्यग्दष्ट जये-जयणा करे दुल्लह-दुर्लभ भावार्थ -निरंतर जयणामां तत्पर, सम्यग्दष्टि, दुर्लभ श्रमणुपणाने पामीने, मन-वचन-कायाए करीने आ छजीवनिकायनी जयणानी प्रमादथी विराधना न करे. (एम सुधर्मांस्वामी जंबूस्वामीने कहे छे. ) 29. -इति षड्जवनिका अध्ययनम् . Page #88 -------------------------------------------------------------------------- ________________ GU 5पिषणा अध्ययनम-प्रथम उद्देश: 1 . पिषण अध्ययनमू-प्रथम उद्देश संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगेण, भत्तपाणं गवेसए ॥ 1 ॥ ( जा.) राजे मिजाजे, asaMgrAFichADA नेन नयन, मानि जयेत ? संपते प्राप्त थये छते . | कमजोगण-कमसरनी कहेवाती भिखकलंमि-भिक्षानो समय क्रियाथी ' असंभ-असंभात भरपाण-भात-पाणीनी अमुच्छिओ-अमूर्णित , गवेसएगपण करे इमेणु-A भावार्थ-भिक्षासमय सारी रीते आव्युं ते, अनाकूल अने अनासक्त बनी, मुनि आहार-पाणीनी आ आगळ. कहेवाता कमळपूर्वक गषण करे. 1. से गामे वा नगरे वा, गोअरग्गओ मुन्नी। चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेअसा ॥ 2 ॥ (सं. छा) गामे वा नो वा, नवराति मुनिरा जन्मेन्द्रकुद्धिन, अध्यात्तिन जोता रा गारग्नओगोचरीए । मंदू-हळवे हळवे गएले : ' अणुवूइगो-अनुविग्न मुणि-मुनि अविक्रिखतेण-व्याक्षेप वगरना चरे चाले चेअसामन वडे , गोष्यए ज Page #89 -------------------------------------------------------------------------- ________________ 78 श्री दशवैकालिक सूत्र साथे भावार्थ-ग्राम के नगरमां गोचरीए जनार मुनिए हळवे हळवे, कंटाळ्या वगर अने व्याक्षेप वगरना मन सहित उपगपूर्वक चालवुं. 2. पुरओ जुगमायाए, पेहमाणो महि च्रे। वज्जंतो बीअहरियाई, पाणे अ द्ग्म्त्त्त्ति॥3॥ (सं. छ ) पुरतो युमात्राघेळो मद जता वर्जयन् वीजहरितानि, प्राणिन उदकं मृत्तिकां च ॥ 3 ॥ पुरओ-आगळ बीअ हरिआईबीज अने जुगमायाए-धुंसराप्रमाण * लीलोतरीने पेहमाणे-जेते थके पाणे-त्रस जीवने महीं-पृथ्वी उपर दगमट्टीयं-पाणी अने माटीने वज ते-त्याग करता भावार्थ-बीज, लीलेरी, पाणी, mATI ane beIndriya vagere trasa जीवेने त्याग करतां (नहि दबावतां), संमुख धुं सराप्रमाण दष्टि मूकवापूर्वक साधुए पृथ्वी उपर चालवुं. 3. ओवायं विसमं खा', विजलं परिवज्जए । संकमेण न गच्छिज्जा, विज्जमाणे परकमे ॥ 4 ॥ (सं. 0झा) अति विष थाळुं, विनर्स्ट रिवोरा संक्रमेण न गच्छेत्, विद्यमाने पराक्रमे ॥ 4 ॥ एवायं-खाडाने । खाणुं-स्थभने विसम-विषम (उची-नीची) | विजलं-पाणी विनाने Page #90 -------------------------------------------------------------------------- ________________ che" - ----- ------- -- 5. piDeraNA अध्ययनमां प्रथम उदेश परिवजए-परिहरे । गाज-जाय संकण-पाणी उपर, पथ्थर । विश्वमाणे विद्यमान होय तो के लाकडानी पाज वडे ! परमे-बीजे रस्ते भावार्थ-मार्गमां चालतां जे खाडे, थांभले, पाणी विनाने कादव के नदी वगेरेने उतरवा माटे पथ्थर के लाकडां मांडयां होय, ते त्यां सुधी सारे मार्ग मळे त्यां सुधी तेवा मागे उतरवुं नहीं. 4. पवडते! व से तत्थ, पक्खलंते व संजए । हिंसेज्ज पाणभूयाई, तसे अदुव थावरे ॥ 5 ॥ (saM070)प्रपतन् वाऽसौ tatra, praskhalan vA sNytH| हिंस्यात् प्राणभूतानि, सानथवा स्थावरान् ॥ 5 ॥ सेते । हिंसेज-हिंसा करे त--त्यां - पाणभया-एईन्द्रियादि अने पकालंते-लथडते छत ! एकेन्द्रियादि संजए-संजी ! थावर-स्थावर जीवोने भावार्थ-कारण के-तेवा मागे उत्तरतां कदाच जे साधु पडी जाय अगर खलना पामे, ते तेथी त्रस-स्थावर जीवनी हिंसा थाय अने पिताना हाथ-पग भांगे. आ प्रमाणे स्वपर उभय विराधना जाणवी. 5. तमा ते छिन्ना, लिंग गुणना सइ अन्नेण मम्गेण, जयमेव परकमे ॥ 6 ॥ Page #91 -------------------------------------------------------------------------- ________________ श्री तरावैकालिक सूत्र साथ 7 (0 0) तस्मात्तेन न पओत, sa~yataH जीसमाहित; | सत्यन्यस्मिन् मार्गे, यतमेव पराक्रमेत् ॥ 6 ॥ तम्हा--ते माटे सजए सयमी सुसमाहिए-भगवाननी - ज्ञाए चालनार भावार्थ -A कारणथी भगवाननी आज्ञाए चालनार साधुए, ज्यां सुधी मीजो सारा मार्ग होय त्यां सुधी आवा रस्ते चालवुं नहि. जे खीजो रस्तो न मळे तेआ घणी जयणापूर्णांक चालवुं. 6. अनएण्ण-बीजे मग्गुण-मागे जयमेव-जयणाए ज परमे-चाले इंगालं छारियं रासिं, तुसरासिंच गोमयं । सत्तरवेदि नहि~, संनो तं नमे गा (सं. हा. ) आकार क्षार राशि, तुवर्ताशे 2 गोमयम् । सरजस्काभ्यां पद्भ्यां संयतस्तं नाक्रामेत् ॥ 7 ॥ इंगाल अंगाराना छारिअ -राखना राशि ढगलाने तुसफेआतराना गामय-छाणना sasarafakhehi रज सहित पाएहि'-पग वडे सज-साधु त"--तेने नैस्मेन एळगे भावाथ -रस्तामां चालतां अंगाराना, राखना, फातरांने के छाणुना ढगला जो आवे, ते सचित्त रजथी खरडायेला पगवाळा मनी साधुए तेना उपर चालवु नहि. 7. Page #92 -------------------------------------------------------------------------- ________________ 5. पिणषणा अध्ययनम-प्रथम उद्देश: न चरेज वासे वासंते, महियाए वा पडंतिए । महावए व वायंते, तिरिच्छसंपाइमेसु वा ॥ 8 ॥ (सं. ) न र वरि, महियां वा पतन्या : महावाते वा वाति, तिर्यसंपातिमेषु वा ॥ 8 ॥ चरेज-जाय महावाए-मोटो वायरो वासे वरसाद वाएवा ते वासंतवरसते छते तिरि--तिष्ठींगतिए महियाए धुम्मस संपाईमेसुसंपतिम व-अथवा उडते जीते पति-पते ते भावार्थ-जो वरसाद वरसते हेय, धुम्मस पडती होय, माटे वायरे ते हेय, धूळ उडती होय तथा संपातिम- पतंगिया आदि घणुं उडतां होय, ते साधुए गोचरी जवुं नहीं. कदाच गया बाद जे तेम थयुं होय, ते कई ढांकेली सारी जग्याए ऊभा रहेवुं. 8. . - न चरेज वेरसामंते, बंभचेरवसाणुए । बंभचारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिआ॥9॥ (हं. A0) न र वेश्यानमन्त, त्रह्मवसान । ब्रह्मचारिणो दान्तस्य, भवेत्तत्र विस्रोतसिका ॥ 9 ॥ वेससामते-वेश्यानां घरनी । अवसाणुए-विनाश रूप करनार बंभयारिस्स-ब्रह्मचारी खंभरे-बह्मचर्य । साधुने आसपास Page #93 -------------------------------------------------------------------------- ________________ H -पतन श्री दशवैकलिक सूत्र साथे तस्स-ईद्रियो दमेलाने । तत्थ-न्यां . . हुज जाय । विभुत्तिओ-विकार-पतन भावार्थ--ज्यां ब्रह्मचर्यने नाश थवानो संभव छे, एवा वेश्याना घर नजदीक साधुए जवुं नहीं. त्यां जवाथी इन्द्रियने दमनार ब्रह्मचारी पुरुषने मनने विकार पेदा थाय छे. 9. अगायणे चरंतस्त, संसग्गीए अभिक्खणं । हुज्ज वयाणं पीला, सामन्नंमि अ स्ण्सो॥10॥ (uMA0) अनीतिने वात , सं मग. मत्रतानां उदा, शामळे ज संसार अणायणे गोचरी नहीं जवा । वयाणुं-त्रतोने लायक घरमां पीला-पीडा चरंतस्स-जताने सामन्नमि-संजममां संसीए-संसर्गथी a-वळी अभिखणुं-वारंवार संसए संशय हुज-हाय । भावार्थ-वारंवार वेश्या वगेरेना महोल्लामां जतां, तेने संसर्ग थवाथी वतने पीडा थाय छे (व्रतध्वंस थाय छे) अने तेना चारित्रमां शंका थाय छे. 10. . सम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वज्जए वेससामंतं, मुणी एगंतमस्सिए ॥ 11 ॥ Page #94 -------------------------------------------------------------------------- ________________ -- - - * पिषण अध्ययनम-प्रथम उदेशः (. छा) तलत विज्ञाय, तो विना . वर्नरे याराम, निजाना शा तमहा-तेथी दुगईवणुं दुर्गति वधारनार ए ए प्रकारे वजए-वजे विआणित्ता-जाणीने एगंत मेक्षने दसंदोने अस्मिए-जेणे आश्रय कर्यो छे भावार्थ-तेथी मेक्षने आश्रय करवावाळा मुनिए, दुर्गतिने वधारनार आ दोषने जाणीने वेश्याओनी शेरीओने त्याग कर. 11. साणं सूइ गावि, दित्तं गोणं हयं गयं । संडिम्भं कलहं जुद्धं, दुरओ. परिवज्जए ॥ 12 ॥ (saM0 chA0) श्वानं सूतां गां, दृप्तं गावं हयं गजम् । - संहि* 06 युद्ध, तक पविताआरा साण-कुतराने संहिम्मु-बाळक रमता होय ते सूछयं- वियेली स्थानने गाविं-गायने कलह-कलहवाळी जग्याने दित्त-मदेन्मत्त जुद्ध लडाइने गणु-बळदने दुर -दूरथी हयं-घेडाने परिवजए-छेडी दे गयं-हाथीने भावार्थ-रस्ते चालतां साधुए श्वान, नवी विआयेली गाय, मदमाते बळद, घोडा, हाथी, बाळकने रमवानुं स्थान, लेश के युद्धना स्थाने दूरथी छोडी देवा जोईए. 1र. Page #95 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे अणुन्नए नावणए, अप्पहिढे अणाउले । इंदिआइं जहाभागं, दमैत्ता मुणी चरे ॥ 13 ॥ (. छा) चतुम नाविनता, कछोडना इन्द्रियाणि ययाभाग, दमयित्वा सुनिश्चरेत् ॥ 13 ॥ अणुए-ऊंचुं नहि जेते । इदियाई ईन्द्रियोने नावणुए-नीचुं नहि जोतो । जहाभाग-जे ईन्द्रियोने जे अपहिटठे-हरख नहि पामते , विषय होय तेने अणूले-अनामूळ । दमत्ता-दमीने भावार्थरते चालतां साधुए ऊंचुं के नीचुं जोवुं नहि, लाभ आदि मळे छते हरखावुं नहि, कोध आदिथी आकूळ थवुं नहि, पण जेम बने तेम पितापिताना विषयमां ईन्द्रियने दमीने चालवुं. 13. दवदवस्स न गच्छेज्जा, भासमाणो अ गोअरे। हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं स्या॥14॥ (saM0 chA0) द्रुतं द्रुतं न गच्छेत्, भाषमाणश्च गोचरे । हसनाभिगच्छेत्, कुलमुच्चावचं सदा ॥ 14 ॥ दवदवस्स-उतावळे उतावळो [ -कुल भासमाणेलता उच्च-ऊंचुं . गारे-गोचरीमां अवयं-नीचुं हसता-हसतो भावार्थ...ऊंचा अने नीचा (द्रव्यनी अपेक्षाए) कुळमां Page #96 -------------------------------------------------------------------------- ________________ - - - 5. पिषण अध्ययनम-प्रथम उद्देश: गोचरी जतां साधुए उतावळुं उतावळुं चालवुं नहि, तेम वात करता जवुं नहि अने हसता हसता पण जवुं नहि. 14. आलोअंथिग्गलं दारं, संधि दगभवणागि a। चरंतो न विनिज्झाए, संकटाणं विवजए ॥ 15 ॥ ( जा.) रा इरि द्रा, विमवनानि रा. विनिध्यात, राजस्थानकववाना आ अंगेखने दगभणाणि-पाणीआराओने थिगल-(भींतमां) पूरी । विनिजजाए-निहाळे नाखेलुं के चणी नांखेलुं । संकठणुं-शंकाना स्थानने दार-बारणने विवजजए-विशेषे वजे संधि सांधने, खातरने भावार्थ-गोचरी गयेल साधुए गेख, भींतमां पूरी नांखेल बारणुओ, घरमां पडेला खातर तथा पाणीआरा vagerene nihALIne जेवां नहि, कारण के-A सर्वे शंकानां स्थाने छे. 15. रणो गिहबईणं च, रहस्सारक्खियाण च । संकिलेसकरं ठाणं, दूरओ परिवजए ॥ 16 ॥ (jha0) राज्ञा युपीनां र, सफरथानमार रा संकरा थान, सूतो पवित्र छे 6 रणे राजानी । रहस्स-छानी वात गिहवरणुं-गृहपतिनी । आरक्रिखआणु-कोटवालनी Page #97 -------------------------------------------------------------------------- ________________ = = 6 श्री दशवैकालिक सूत्र साथे संकिलेसकर-घणो कलेश थाय । ठाण-स्थानकने, . तेवां भावार्थ-गोचरी जतां साधुए राजा, गृहपति, कोटवाळ वगेरेना खानगी स्थळाए जवुं नहि तथा कलेशकारक स्थळने पण दूरथी त्याग करे. 16. पडिकुटंकुलं न पविसे, मामगं परिवजए । अचिअत्तंकुलंन पविसे, चिअत्तं पविसे कुल्ण्॥17॥ (saM0 chA0) प्रतिकुष्टंकुलं न प्रविशेत, मामकं परिवर्जयेद् । अप्रीतिकुलं नप्रविशेष, प्रीतिमत् प्रविशेत्कुलम् ॥ 17 ॥ पडिफर्ड-निधि करेली । मार्ग-मारे कहेनारने अचित्त-अप्रीतिकर pavise-pese ciatta-प्रीतिकर भावार्थ-सूतकवाळा घरमां, मलिन लोकोना घरोमां, घरधणीए निषेध करेलां घरोमां अने अप्रीतिवाळा घरमां साधुए गेचरी आदि कार्य माटे पेसवुं नहि, पण एथी विपरीत घरमां प्रवेश करे. 17. साणी-पावार-पिहिअं, अप्पणा नावपंगुरे । कवाडं नोपणुल्लिज्जा, उग्गहंसि अजाइआ॥18॥ (saM0 chA0) शाणीपावारपिहितं, आत्मना नापवृणुयात् । कपाटं न प्रेरयेद्, अवग्रहमयाचित्वा ॥ 18 ॥ कल-कुल Page #98 -------------------------------------------------------------------------- ________________ 5. पिषण अध्ययनम-प्रथम उद्देश: साणी सणथी बनावेल नावपंगुर-उघाडे नहि, पडदा केवाड-कमाड पावार-कांबळ नेपणुल्लिजा-सेले नहि पिहिअं-ढांकेलुं उगहंसिअवग्रहने अपणे पोते अजाया-माव्या विना भावार्थ-आगाढ कारणे घरधणीने अवग्रह याच्चा विना, विधिपूर्वक धर्मलाभ कह्या वगर, ताडपत्री, कंतान वगेरेथी बंध करेल, कामळ आदिथी ढांकेल अने बारण वगेरेथी बंध करेल घरे साधुए उघाडवा नहि, तेम हडसेलवा पण नहि. 18. गोअरग्गपविट्ठो a, वच्चमुत्तं न धारए । ओगासं फासुअंनच्चा, अणुन्नविअ वोसिरे॥19॥ (सं. chA0) गोचराग्रप्रविष्टस्तु, वर्णीमूत्रं न धारयेत् । अवकाशं प्रासुकं ज्ञात्वा, अनुज्ञाप्य व्युत्सृजेत् ॥ 19 ॥ गारग-गोचरीमां एगासं जग्या पविठगयेल फासु-निर्जीव वच्चे-वडी नीति नच्चा जाणीने मुत्त-लघुनीति अणुन्नविय रजा लईने धार-धारण करे वोसिरे वोसिरावे भावार्थ-गोचरीए गयेल साधुए, वडीनीति तस लघुनीति कवी नहि, पण निर्जीव जग्या जाणी अने ते गृहस्थीनी रजा लई त्यां ज सिराववुं. 19. णीअदुवारं तमसं, कुट्टगं परिवजए । अचक्खुविसओजत्थ, पाणा दुप्प्द्दिलेह्गा॥20॥ Page #99 -------------------------------------------------------------------------- ________________ श्री दकालिक सत्र साथे (. छा) नीरा राक्ष, क्रोई परिवा * अचक्षुर्विषयोयत्र,प्राणिनो दुस्स्प्र्त्युपेक्स्स्न्नीयाः॥20॥ णीअ-नीचा अचखुसिएआंखे न दुवार-बारणाने जवाय तेवां तमसं-अंधाराने जथ-ज्यां कगथरा वगेरेने 5 पाण-त्रस जेवो परिवजए-वजे . ! दुपडिलेहगा-जोवा मुश्केल पडे भावार्थ-ज्यां घणुं नीचुं नमवुं पडे त्यां तथा अंधारावाळा के ठार, भेंयरा, एरडा आदिमां साधुए गोचरी जवुं नहि, कारण के-आंखथी बराबर त्यां जोई शकातुं नथी, एटले त्रस जेवो देखाता नथी अने ईर्यासमितिनी शुद्धि जळवाती नथी. 20. * जत्थ पुप्फाइं बीआई, विप्पइन्नाई कुत्त्त्ते। अहुणोवलित्तं उल्लं, दणं परिवजए ॥ 21 ॥ (. छा) = कुनि वीनाईन, विकशीनिष्ठा __ अधुनोपलिप्तमाद्रे, दृष्ट्वा परिवर्जयेत् ॥ 21 ॥ जथ-ज्यां अहुणा-हमणां पुफाइ-कूलो उवलित्त-लीपेला बीआई-बीज उलं-लीलुं विपईन्नाई विखरायेला दठणुं देखीने कठएकठारमां, घरना खूणामां भावार्थ-जे घरना बारणामां पुष्प अने बीज आदि छूटा विखराएलां पडयां होय तथा ताजु लींपेलुं स्थान हाय, ते ते देखीने ते घर साधुए जवुं nahi. 21. Page #100 -------------------------------------------------------------------------- ________________ 5. pisSaNA adhyayanama-prathama uddeza: एलगं दारगं साणं, वच्छगं वावि कुट्टए । रवित्रानविले, विद्दिआळ वसंनद्रशा (सं. छ.) 3 वार मान, वत्स, वावोल्ट उल्लङ्घ्य न प्रविशेत्, व्यूह्न वा संयतः ॥ 22 ॥ ulla'viA ओळीने विसे पेसे विउहित्ताण--काढी मूकीने sa'jaasa जमी अलग अकराने dAga'bALakane साण-कुतराने वर्च्याग -वाछरडाने भावाथ घरना बारणामां ने घेटा (बकरा), कुतरा अगर वाछरडा बेठा होय, तेआ तेने ओळगीने, काढी मूकीने अगर उठाडीने ते घरमां साधुए जवु नहि. 22. असंसत्तं पलोइजा, नाइदूरावलोअए । karNAEna विनिज्ञाप, नित्रदिन गयंविशे ॥ 2 ॥ (सं. छा.) गसंस प्रोज्येषातिर प्रोज्येत् । उत्फुल्लं न विनिध्यायेत्, निवर्त्ते ताजल्पन् ॥ 23 ॥ अस सत्त-स्त्रीनी दृष्टि साथे दृष्टि न राखतां पलाईज्जा अवलान करे नाइदूरावलाअएधरमां अति दूर जोवुं नहि ukhulla'vikasita नेत्र न विनिझ्झाए तेने नहि निट्टिपा वळे अय पिरा मेल्या सिवाय Page #101 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे आ भावार्थ-गोचरी गयेल साधुए, स्त्री जाति उपर आसक्ति न राखतां सामान्यथी पोताना कामनुं अवलोकन करवुं, तेना घरमां दूर नजर नांखीने जेवुं नहि, तेना घरना परिवारने पण विकस्वर नेत्रथी जे नहि अने आहारादि. जे न मळे ते पण दीन वचन बेल्या विना पाछुं नीकळी. जवुं. 23. किं न रोना, जोगराज मुळा कुलस्स भूमि जाणित्ता, मिअं भूमिं प्र्क्मे॥24॥ (0 छा) तेमूर्षि ज छे, परागत युनि. कुलस्य भूमिं ज्ञात्वा, मितां भूमि पराक्रमेत् ॥ 24 ॥ अठभूमि-भूमिनी मर्यादा कुलस-ते कुलनी मर्यादाने मूकीने जाणित्ता-जाणीने न ग जा -जाय नहि मियं-मर्यादा करेली गोयरोगग-गोचरीए । परक्कमे-जाय गयेल भावाथ-गेचरी गयेल साधुए, उत्तम कुलनी नियमित भूमिनी मर्यादा जाणी, गृहस्थनी रजा विना घरमां झाझुं- ओछुं जवुं नहि, पण जेटली भूमिमां बीजा भिक्षाचरने जवानी रजा होय तेटली परिमित भूमिमां जई ऊभा रहेवुं. 24. तत्थेव पडिलेहिज्जा, भूमिभाग विअक्ख्न्नो। सिणाणस्सय वच्चस्स, संलोगं परिवजए ॥ 25 ॥ (saM0 chA0) तत्रैव प्रत्युपेक्षेत, भूमिमागं विचक्षणः । स्नानस्य च वर्चसः, संलोकं परिवर्जयेत् ॥ 25 ॥ Page #102 -------------------------------------------------------------------------- ________________ == = प्रत्ये 5. पिषण अध्ययनम-प्रथम उदेश: तवि त्यांज सिणाणुस्स-हावाना स्थाननुं पडिलेहिजजा-पडिलेहे वच्चस्सवडी नीति करवाना भूमिभागभूमिना भाग स्थाननुं संलग-जेवुं विअखणे-विचक्षण परिवजए-परिहरे भोवाथ-गृहस्थनी मर्यादावाळा भूमिभागने पडिलेही ऊभा रहेतां विचक्षण साधुए, गृहस्थना स्नानागार के वडीनीतिना स्थान जे जोवामां आवे छे ते स्थळने तरत त्याग. कर. ra5. दगमटिअआयाणे, बीआणि हरिआणि a। परिवज्जतो चिट्ठिज्जा, सविंदियसमाहिए ॥ 26 ॥ (सं. छा) उत्तिवा, वगानि फरितानि जा , परिवर्तुइष्ट, सेन्द्रियादित नारद्दा दग-पाणी हरिआणिलीली वनस्पति मढी-माटी परिवजते-परिहरतो अ अने चिटिठज-ऊभो रहे आयाणे लाववानो मार्ग । saOi दिय-सर्व इन्द्रियोने बीआणिबीज ' समाहिएवशमां राखीने भावाथ-वळी पाणी अने माटी लाववाना मार्गने छेडी. तथा बीज अने लीली वनस्पतिने छेडी, सर्व ईन्द्रिमां. समाधिमान थईने साधुए ऊभा रहेवुं. 26. तत्थ से चिट्रमाणस्स, आहरे पाणभोअणं । अकप्पिन गेण्हिज्जा, पडिगाहिज क्पि।27। Page #103 -------------------------------------------------------------------------- ________________ श्री दकालिक सूत्र साथे (saM0 chA0) तत्र तस्य तिष्टतः, आहरेत्पानभोजनम् । ___अकल्पिकं न गृह्णीयात्, प्रतिगृह्णीयात्कल्पिकम् ॥ 27 ॥ तस्थ त्यां अकपिअंनहि कपे तेवुं से तेने न गेहिजजा-ग्रहण न करे चिठमाणुस्स-ऊभा रहेलाने । पडिगाणिज्ज ग्रहण करे पाण-पाणी कपिअं-ka5तुं होय तेवुं यणुं भोजन . | भावार्थ-ते ते कुलने उचित भूमिमां ऊभा रहेल - साधुए, गृहस्थे लावेल आहार-पाणीमांथी अकल्प्य ग्रहण करवुं नहि पण जे कप्य होय ते लेवुं. 27. आहरंती सिया तत्थ, परिसाडिज्ज भोअणं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 28 ॥ (saM0 chA0) आहरन्ती स्यात्तत्र, परिशाटयेद् भोजनम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 28 ॥ आहरती-भिक्षा लावनारी । दितिअं-आपनारीने सिआ-कदाचित पडिआईए-कहे परिसाडिज-भेय उपर ढोळे- तारिसं-तेवुं वरे भावार्थी-घरमांथी आहार-पाछुं लावती स्त्री जे तेमांथी आडुं अवळुं ढळती लावे, ते ते देनारी स्त्रीने साधुए कहेवुं क-A रीते आहार ले अमने कल्प नहि. 8. संमदमाणी पाणाणि, बीआणि हरिआणि a। असंजमकरि नच्चा, तारिसिं परिवज्जए ॥ 29 ॥ Page #104 -------------------------------------------------------------------------- ________________ 5. पिषण अध्ययनम-प्रथम उद्देश: (नं. जी ) संर्विचा पशिनो, वीनाईन रिवाज रा असंयमकरी ज्ञात्वा, तादृशीं परिवर्जयेत् ॥ 29 ॥ संमद्माण-page cAMpatI जीवहिंसा करनारी पाणाणि-वोने नश्चा-जाणीने असंजमकरि साधु माटे । तारिसीं-तेवी स्त्रीने भावार्थ...भिक्षा लावनारी स्त्री पाणी, बीज अने लीली vanaspati vagerene page cAMpatI je लावे, ते साधुने अर्थे असंजम करनार जाणीने ते आहारने साधुए त्याग करे.. अर्थात् तेने कहेवुं के-A अमने न कल्पे. 29. साहट्ट निक्खिवित्ताणं, सचित्तं घट्टिआणिच । तहेव समणटाए, उदगं संपणुल्लिआ ॥ 30 ॥ (शंछ) संध्रुत्यु निशि , रत्त वदनिरवा रा तर्थव श्रमकार्य, 3 संपय्स् । 30 ॥ साहद्ध-एकठुं करीने ' | समणठाए साधुने अर्थे निखिवित्ताणुं-मूकीने । संपलिआ-एकडुं हलावीने घटिआणि संघदीने - भावार्थ-बीजा वासणमां काढीने आपे, नहि देवालायक भाजनमां रहेल चीज सचित्त वस्तुमां मूकीने आपे, सचिन वस्तुने संघट्ट करीने आपे तथा साधुने माटे पाणीने आवुंपाछुं हलावीने आपे, ते साधुए तेने कहेवुं के-A अमने कल्प नहि. 30. " ओगाहइत्ता चलैत्ता, आहरे पाणभोअणं । दिति पडिआइक्खे, na me kappai taarisN||31|| Page #105 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे (saM0 chA0) अवगाह्य चालयित्वा, आहरेत्पानभोजनम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 31 ॥ स त्ता -(रे माहिभां) / यसत्ता-माधु-पाथु दीने पिसीने भावार्थ-वर्षाकाळमां घरना आंगणामां भराएल सचिन पाणीने अवगाहीने अथवा पाणीने बहार चलावीने, जे गृहस्थ पाणी तथा भेजन आपे, ते साधुए ते आपनारने कहेवुं के-आवी रीते अमारे कपे नहि. 31. पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 32 ॥ (saM0 chA0) पुरःकर्मणा हस्तेन, दा भाजनेन वा । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 32 ॥ पुरकम्मण-साधु माटे पहेलां । दीए-कडछीथी धाईने साय-मानी भावार्थ-साधुने आपवा माटे हाथ, कडछी तथा वासण वगेरे जोवा रूप पुरस्कर्म करीने, आहार देनारी स्त्रीने साधुए 3-भारे ते वे न 485. 32. (एवं) उदउल्ले ससिणिद्धे, ससरक्खे म्हिआउसे। हरिआले हिंगुलए,मणोसिलाअंजणे लोन्ने॥33॥ गेरुअवन्निअसेढिअ, सोरट्रिअपिटुकुक्कुसकए । उक्किटमसंसटे, संसटे चेव बोधव्वे ॥ 34 ॥ Page #106 -------------------------------------------------------------------------- ________________ - - - - - - 5. पिपैषणा अध्ययनम-प्रथम उदेरा: असंसट्रेण हत्थेण, दवीए भायणेण वा। 'दिजमाणं न इच्छिजा, प्च्छाक्म्म्ण्ज्भिवो।35॥ (सं. छा) पर्व जन सरिनान, - सागर कृत्तिओपाव्याना हरिताटेनहिंगुलकेन, ' मनारियन जीवन छे रूरू II गैरिकावर्णिकावेतिकासौराष्ट्रिका पिष्टकुक्कुसकृतेन । उत्कृष्टमसंसृष्टः, संसृष्टश्चैव बोदव्यः ॥ 34 ॥ संदेन दत्तेर, 3 मानजेन वा दीयमानं नेच्छेत्, पश्चात्कर्म यत्र भवति ॥ 35 ॥ ससरखे-सचित्त धूळथी 'असंसठेण-अणखरड्या मस्त्रीआसे-माटी तथा लेणे-मीठाथी खारथी gerUsonAgerU hariAleharatALathI . * vania-pILI mATI हिंगुलए-हिंगलोकथी सेविय-खडी मणेसिला-मणीलथी सोरठी अफटकडी अंजणे-अंजनथी दिक्समाण आपेलुं पिठ-खा वगेरेने आ इच्छिजा-इच्छे कककुसकए-तरतना खांडेला पच्छाकभ्य-पश्चातकर्म जहिं-ज्यां उझिठ-मोटां फळ भले होय संस-खडेला बद्ध-जाणवुं : | - भावार्थ_एवी ज रीते पाणीना बिंदु करता हाथी काकाए Page #107 -------------------------------------------------------------------------- ________________ द श्री दशवैकालिक सूत्र सा तथा थाडा लीला हाथथी, सचित्त पृथ्वीथी खरडायेल हाथथी, कादववाळा हाथथी, क्षारवाळा हाथथी; तथा हडताल, हिंगलेआक, मसिल, अंजन, mIThu, gerU, pILI mATI, खडी, फटकडी, चाखा वगेरेना ATA, कुकशा, कालिंगडा-तु बडा vagere meATA फळना शाक आदिथी खरडायेल हाथथी, अथवा नहि खरडायेल कडछी वगेरे वासणथी जे गृहस्थ आहार आपे ते साधुए ते लेवा नहि, कारण केतेम लेवाथी पश्चात्क ( पाछळथी धावु' पडे ते ) वगेरे दोष लागे छे. 33-34-35. संसद्वेण य हत्थेण, दव्वीए भायणेण वा । दिजमाणं पडिच्छिना, जं तत्थे सणियं भवे ॥ 36 ॥ (sa0 70) सप्टेन 6 तेन, ज्यां माननेन वा । दीयमानं प्रतीच्छेत्, यत्तत्रैषणीयं भवति ॥ 36 ॥ स सस्ण-खरडायेल पडिच्छिज्जा ग्रहण करे भावा-जो ते आहार-पाणी निर्दोष हाय अने ते अनाजथी लेपायेल हाथ, कडछी के अन्य वासणथी आपे, ते साधुए ते ग्रहण करवा. 36. तत्व-त्यां एसणीय -निर्दोष दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिज्जमाणं न इच्छिज्जा, छंद से पडिलेहए ॥ 37 ॥ (ax 0) ओस्तु मुकतो, पुत्त्तत्र निमन्त्रवेत् । दीयमानं नेच्छेत्, छन्दं तस्य प्रत्युपेक्षेत ॥ 37 ॥ Page #108 -------------------------------------------------------------------------- ________________ 5. पिडैषणा अध्ययनम-प्रथम उद्देश: गर दर्शो अने निमंतएग्माम त्रण करे भुजमाणाण भाजन करतां छंदु अभिप्रायने पडिलेहुअतपासे के विचारे छतां भावा-एक वस्तुना ए मालिक हाय, तेमांथी एक माणस निम ंत्रण करे के--आहार ग्रहण करेआ, त्यारे खीजा मालिकना नेत्रविकाराथी अभिप्रायने जाणीने जो तेनी मरजी नहि आपवानी मालुम पडे, ते ते एक धणीने आपेला आहार साधुए ग्रहण करवा नहि. 37. दुण्हं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए । विप्नमाळ ईच्छना, न तस्थेसनिय मने रूआ (सं. छा.)ढोस्तु मुन्नानो, कार्वा तंत्र निमन्त्रवेयाताम्। दीयमानं प्रतीच्छेत्, यत्तत्रैषणीयं भवेत् ॥ 38 ॥ भावार्थ एक वस्तुना मालिक ए माणस होय अने जो ते बन्ने माणस ते देवा माटे निमंत्रण करे, तेमज जो ते वस्तु निर्दोष हाय ते साधुए ते ग्रहण करवी. 38. गुबिणी उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ 39 ॥ (मंछा.) मुर्त्तिळ्या पन्यस्त, विविध पानमोननम् । भुक्तशेषं प्रतीच्छेत् ॥ 39 ॥ विवज्जिआ-विशेषे व भुत्तसेस-खातां बाकी रहेलु पडिच्छए ग्रहण करे भुज्यमानं विवर्ज्यं गुविणीए गर्भवती स्त्री माटे वत्थ तैयार करेलु विवित्तु अनेक प्रकारनु Page #109 -------------------------------------------------------------------------- ________________ ha8 === == श्री दशवैकालिक सूत्र साथे भावार्थ-गर्भवंती स्त्रीने खावा माटे विविध प्रकारनां जे भजन तैयार कर्या होय ते ते आहार लेवो नहि, पण खाधा पछी वधे छे ते साधुए ते ग्रहण करे. 39. सिआ य समगर्3हाए, गुविणी काल्मासिन्नी। उट्रिआ वा निसीइज्जा, निसन्नावा पुणुट्टए ॥ 40 ॥ (saM0 chA0) स्याच्च श्रमणार्थ, गुर्विणी काल्मास्व्ती। उत्थिता वा निषीदेद्, निषण्णा वा पुनरुत्तिष्ठेद् ॥ 40 ॥ सिआ-कदाचित । निसीजा-बेसे समणठाए साधुने माटे निसन्ना-बेठेली कालमासिर्ण-पूर्ण मासवाळी । पुणुए-फरी उठे उठि-उठेली भावार्थ-कदाचित् पूर्ण नव मासवाळी गर्भवती स्त्री साधुने आहार आपवा माटे ऊभी होय ते बेसे, अगर बेडी होय अने जे आहार देवा माटे ते उठे, ते ते आहार-पाणी साधुने कपे नहि. 40, तं भवे भत्तपाणं तु, संजयाण अक्प्पिअण्। दिति पडिआईक्खे, न मे कप्पर्3a तारिसं ॥ 41 ॥ (सं. za0) ताजेन्द्रपान तु, संतानमरिमा ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 41 ॥ संजयाणुं संचमीओने । दिनिअ-मारीने अकम्पियन कल्पे एवुं । पडिआईए-कहे Page #110 -------------------------------------------------------------------------- ________________ पिण्डषणा अध्यनम्-प्रथम उद्देश: ट 9 भावार्थ आहार देनारी एवी स्त्रीने निषेध करवे है-अभारे भावी रीते माहार-पाली सेवां ये नहि. 41. थणगं पिज्जेमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ 42 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआईक्खे, न मे कप्पइ तारिसं ॥ 43 ॥ (saM0 chA0 ) स्तनकं पाययन्ती, दारकं वा कुमारिकाम् । तनिक्षिप्य रूदत् आइरेत्पानभोजनम् ॥ 42 ॥ तद्भवेद् भक्तपानं तुं, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न में कल्पते तादृशम् ॥ 43 ॥ नीइवत्तु मूकीने रांत -रडता आहरे-लेई आवे चणग-स्तन संबधी दूध पिज्जमाणी-पान करावती दारग छे|कराने कुमारि करीने भावार्थ स्तनपान करता खालक के कुमारिकाने रातां मूकीने जे स्त्री आहार-पाणी लावी आपे, ते ते साधुओने अकल्पनीय che, mATe devAvALIne निषेध करवा के--आवी रीते आहार- पाणी साधु नये. 42-43. जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकिअं । दितिअं पडिआईक्खे, न मे कप्पइ वारिसं ॥ 44 ॥ Page #111 -------------------------------------------------------------------------- ________________ 100 श्री दशवैकालिक सूत्र साथे (सं. A0) चमवेद् म पानुं तु, वापयोः तम् । त्ती प्रत्यावक्षीत, न मे पते तादशम्॥44, सकिअ वहेम भरेलु काकल्प मि-कल्प्य के अकल्प्य एवु भावाथ जे आहार-पाणी निर्दोष छे के सदाष छे, तेमां जे शंका हाय, तेआ देवावाळाने साधुए निषेध करवा के अमने तेवा आहार पे नहि. 44. दगवारेण पिहिअं, नीसाए पीढएण वा । लोढेण वा वि लेवेण सिलेसेण व केणै ॥ 45 ॥ तं च उभिदिउं दिज्जा, समणट्टाए व दावए । दितिअं पडिआईक्खे, न मे कप्पइ तारिसं ॥ 46 ॥ (saM0440) वारे विद्दितुं, निस्सारिक (पया) पीढवेन वा लोढेन वापि लेपेन, श्लेषेण वा केनचित् ॥ 45 ॥ तच्चोद्भिद्य दद्या, च्छ्रमणार्थ वा दायकः । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 46 ॥ विश्लेवेण-माटीना लेपथी सिलेसेणलाख आदि चीकणी दगवारेण-पाणीना घडा वडे पिहिं टांकेलुं = निसाए दळवाना पत्थर वडे पीढएण बन्नेथी वस्तुथी ubbhi'di" लेप आदि उखाडीने लाढेण-नीसातरथी दावए देवावाळा भावाथ -जे आहार-पाणीने पाणीना घडाथी, पत्थरनी Page #112 -------------------------------------------------------------------------- ________________ आ : 5. पिषणा अध्ययनमस्त्रथम उद्देश. 101 नीसाथी (वाटवानी नानी शिला), बाजोठथी, निसातरथी (उपर वट), माटीना लेपथी अने लाक्षाए करी बंध करेल होय, तेवा आहारने देवावाळे जे ढांकणा वगेरे भेदीने आपे, ते ते देवावाळाने साधुए निषेध करो के तेने आहार साधुने न क. 45-46. असणं पाणगं वावि, खाइमं साइमं था। जंजाणिज सुणिज्जा वा, दाणटा पगडं इमं ॥ 47 ॥ तारिसं भत्तपाणं तु, संजयाणं अकप्पिरं । दिति पडिआइक्खे, न मे कप्पइ तारिस्ण्॥48॥ (सं. छा) अराने पान वाड, वाघ वाघ तथा यजानीयाच्छृणुयाद्वा, दानार्थ प्रकृतमिदम् ॥ 47 ॥ तादृशं भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 48 ॥ खाइम-खादिम । सुणिज्जा-सांभळीने साइमं-स्वादिम (मुखवास) | दाणुठा-आपवा माटे -जाणिज जाणे " भावाथ-जे पिते जाण्युं होय अगर सांभळ्युं होय के-A अशन, पान, खादिम, स्वादिम वगेरे चार प्रकारना आहार साधुने आपवा माटे तैयार करेल छे, ते तेवां आहार-पाणी साधुने अकल्पनीय छे. ते देवावाळाने कहेवुं जोईए के-साधुओने आ आहार कप नहि. 47-48. Page #113 -------------------------------------------------------------------------- ________________ 102 श्री दशवैकालिक सूत्र साथे असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, पुण्णट्ठा पगडं इमं ॥ 49 ॥ तं भवे भत्तापाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिंसं ॥ 50 ॥ (saM0 chA0 ) अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा । यज्जानीयाद् गुणुयाद्वा, पुण्यार्थे प्रकृतमिदम् ॥ 49 ॥ तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 50 ॥ पुङ्गा पुण्यार्थे । युग-लु, निपन्नपेतु भावार्थ जो पाते जाणे अगर सांभळे के-गृहस्थाए आ चार प्रकारने आहार पुण्यार्थे आपवा माटे बनाव्या छे, तेआ ते आहार साधुने अकल्पनीय हेआवाथी पोते नहि खेतां गृहस्थने मना 12वी. 48-50. असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, वणिमट्टा पगडं इमं ॥ 51 ॥ तं भवे भत्तापाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पर्3a तारिसं ॥ 52 ॥ (saM0 chA0 ) अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा । यज्जानीयाद् शृणुयाद्वा, वनीषकार्ये प्रकृतमिदम् ॥ 51 ॥ Page #114 -------------------------------------------------------------------------- ________________ 10 5. पिपणुं अध्ययनम-प्रथम उद्देश: तद्भवेद्भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 52 ॥ वणिमठ-भिक्षाचरने आपवा माटे भावार्थ--जे गृहस्थोए चार प्रकाने आहार भिक्षाचरेने माटे कर्यो छे--एम पिते जाणे अगर सांभळे, ते ते आहार अकल्पनीय जाणी देवावाळाने मना करवी के-A निमित्ते करायेल आहार साधुने पे नहि. pa1-पर. . असणं पाणगं वावि, खाइमं साइमं तहा । जंजाणिज्ज सुणिज्जा वा,समणट्ठा पगडं इमं ॥ 53 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दिति पडिआइक्खे,न मे कप्पइ तारिस ॥ 54 ॥ (संछात्रोगरानुं पान वारि, स्त्र तथा . यजानीयाद् शृणुयाद्वा, श्रमणार्य प्रकृतमिदम् ॥ 53 ॥ तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 54 ॥ समा -साधु माटे . भावार्थ-जे जाणवाथी अगर सांभळवाथी खबर पडे के-गृहस्थोए आ चारेय प्रकारने आहार साधुओ निमित्ते बनाव्युं छे, ते ते आहार आदि साधुने अकल्पनीय होवाथी देवावाळाने मना करवी के आ आहार साफने नकल्प. 53-54 Page #115 -------------------------------------------------------------------------- ________________ 104 श्री दशवैकालिक सूत्र साथे । उद्देसियं कीअगडं, पूइकम्मं च आहडं । अज्झोअर पामिच्चं, मीसजायं विवज्जए ॥ 55 ॥ (saM00) बौद्देशिक जीतनृत, वृत्तिमांं 6 आहतम् । अध्यवपूरकं प्रामित्यं, मिश्रजातं विवर्जयेद् ॥ 55 ॥ उद्देसि -साधुने उद्देशीने क्रीअगड -वेचातुं माणेलुं पूर्णक्रम्स-पृतिक ( निर्दोष आहारमां आधाकी * अन्त्रार्-उमेरेलुं पामिस्च-उछीनुं आणेलुं के बदलावेलु मीसजाय...साधुने माटे तथा पेआताने माटे भेगुं बनावेलु भेळव्युं हेआय ते ) AhuDa'sanmukha लावेलु भावाथ -साधुने आपवाना उद्देशथी करेला, वेचाता लावेला, शुद्ध आहारमां सदेष भेळवेले, सामे लावेले, साधु आव्यानुं जाणी मूळ आहारमां वधारा कराएला, पेआताना खराब आहार साधुने आपवा माटे, खीजा पासेथी आहार साधुने आपवा माटे, खीजा पासेथी सारे। आहार बदलावीने ANaMaA agara uchInA lavAelA, temaja peAtAne तथा साधुने अर्थे भेळे बनावेलेआ आहार साधुए न लेवे, पण तेना त्याग करवा. 55. उग्गमं से अ पुच्छिज्जा, कस्सट्टा केण वा कडं । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज्ज संजए ॥ 56 ॥ (सं. A0) 364म सथ न पृष्ठेट, जयाये क्रेन वा तम् ? / श्रुत्वा निःशङ्कितं शुद्धं, प्रतिगृह्णीयात् संयतः ॥ 56 ॥ Page #116 -------------------------------------------------------------------------- ________________ - - - 5. पिषण अध्ययनम-प्रथम उद्देश: उच्चम उत्पत्तिने * कर्ड कर्यो पुचिछजजा-पूछे सुच्चा sAMbhaLIne sTaTaThA-काने माटे निस्सकिअ शंकारहित केणुकाणे सुद्ध-शुद्ध भावार्थ-जे आहार लेतां (A देलवाळे छे एम) शंका पडे, ते दातारने आहारनी उत्पत्ति पूछवी के-A केने माटे तथा केणे कर्यो छे? पूछड्या बाद शंकारहित "A निर्दोष ja che"--ema sAMbhaLIne साधुए ते आहार ग्रहण करो. pa6. असणं पाणगं वावि, खाइमं साइमं था। पुप्फेसु हुन्ज उम्मीसं, बीएसु हरिएसु वा ॥ 57 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दितिअंपडिआइक्खे,न मे कप्पड तारिस्ण्॥58॥ (संछा) गराने पान वापि, वाघ वीघ तथा पुवएण्मे सुमित्र, नैर्ति केरा तद् भवेद् भक्तपानंतु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 5 ॥ फेसु-फूलथी । बीएस-बीजथी हुज्ज होय हरिए सु-लीली वनस्पतिथी उम्मी-मिश्रित थयेल भावार्थ--जे चारेय प्रकारने आहार पुष्प-बीज-लीली वनस्पतिथी मिश्र मळेल होय, ते ते आहार-पाणी साधुओने Page #117 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे अकल्पनीय हेवाथी देनारने मना करवी के आ आहार साधुने न कल्प. 5-58. असणं पाणगं वावि, साइमं खाइमं था। उदगंमि हुज निक्खित्तं, उत्तिंगपणगेसु वा ॥ 59 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दिति पडिआइक्वे, न मे कप्पइ तारिस्ण्॥60॥ (saM0 chA0) अशनं पानकं वाऽपि, खाद्यं स्वाधं तथा । उदके भवेनिक्षिप्तं, उत्तिंगपनकेषु वा ॥ 59 / / तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न,मे कल्पते तादृशम् ॥ 60 ॥ निखित्त-मूकेलो n। 52 त्तिभपासु-रामाना. भावार्थ-जे चारेय प्रकारने आहार सचित्त पाणी उपर अगर कीडीओना बीलदर उपर मूकेले हैय, ते ते साधुने अकल्पनीय हेवाथी देनारने मना करवी के-साधुओने ते पे नाह. 5-60. असणं पाणगं वावि, खाइमं साइमं तहा । तेउम्मि हुज निक्खित्तं, तं च स्ण्घ्त्त्त्तिआदे॥31॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 2 ॥ Page #118 -------------------------------------------------------------------------- ________________ 5. piepkss| adhyayanama-prathama deza: 107 (saM0 chA0) अशनं पानकं वाऽपि, खाद्य स्वायं तथा । तेजसि भवेनिक्षिप्तं, तच्च संघदृय दद्याद् ॥ 61 ॥ तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 6 ॥ तेउम्मि अग्निकायने । संघटिआ संघीने भावार्थ-जे चारेय प्रकारने आहार अग्नि उपर मूकेले होय अने देवावाळे अग्निने संघो करीने ते आपे, ते ते आहार साधुओने अकल्पनीय होवाथी साधुए लेवानी भना 42वी. 61-62. एवं उस्सक्कियाओसक्किया, उज्जालिया प्जालिआ। निव्वाविया उस्सिचिया, निस्सिचिया उवत्तिया ओयारिया दए ॥ 63 ॥ तं भवे भत्तपाणं तु; संजयाण अक्प्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 64 ॥ (saM0 chA0) एवमुत्सिच्यासल्, उज्ज्वाल्य प्रज्वाल्य । निर्वाप्योत्सिच्य, निषिच्यापवावतार्य दद्याद् ॥ 63 ॥ तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 64 ॥ उस्सक्रिआचूलामां लाकडां । ओसक्रिआलाकडां काढी नाखीने नाखीने उज्जालिआ-एक वार लाकडां नाखीने Page #119 -------------------------------------------------------------------------- ________________ 108 पालि करी श्री लाकडां नाखीने श्री रावैकालिक सूत्र साथे nisi`ciA--ऊभराणुं जाणी पाणी छांटीने उन्नत्तिम-खीजा वासणमां नाखीने आयारिआ हेडे उतारीने ओलवाई जवाना भयथी जवाना भयथी मळेलां * निल्लाविआ एलवीने उस्सि चि-उभरावाना भयथी theADu anna kADhIne भावाथ -e रीते अग्नि -चूलामां लाकडां नाखीने, ते मळी लांकडां पाछां काढीने, एक वार अथवा वारंवार लाकडां नाखीने, अन्नादि मळी जवाना भयथी अग्निने एलवीने, उभराई जवाना भयथी कांईक अनाज काढीने, अथवा पाणी आदि छांटीने अग्नि उपरनु' अन्नादि अन्य पात्रमां काढीने अथवा नीचुं उतारीने, जे दाता आहार-पाणी आपे, ते ते साधुने अकल्पनीय हावाथी तेने मना करवी के आवी रीते साधुने लेवु' न पे. 63-64. हज्ज कटुं सिलं वावि, इट्टालं वावि एगया । ठविअं संकमट्टाए, तं च होज चलाचलं ॥ 65 ॥ (सं. A0) maveAchuM zichA वाषि, दारुं वाव ता । स्थापितं संक्रमार्थ, तच्च भवेच्चलाचलम् ॥ 65 ॥ कट्ट*लाकडु सिल-पाषाण इट्टाल ईंटना ककडा एगया-एक वार विश्म"-मूकेलुं समढडाए चालवा माटे चलाचल -डगमगतु भावाथ वर्षाऋतुमां पाणी भरावाथी, चालवाने माटे ए लाकडुं, पत्थरनी शिला के ईटाळाना ककडा स्थाप्या होय Page #120 -------------------------------------------------------------------------- ________________ - 5. विषय अध्ययनम-प्रथम उद्देश: 104 अने जे ते डगमगता होय, तो तेवा रस्ता उपर साधुओए यात ना. 15. ण तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ अस्ण्ज्मो। गंभीरं झुसिरं चेव, सविदियसमाहिए ॥ 66 ॥ (saM0 chA0) न तेन भिक्षुगच्छेत्, दृष्टस्तत्रासंयमः । गम्भीरं शुपिरं चैव, सर्वेन्द्रियसमाहितः ॥ 6 ॥ तेण-ते वडे । सिर-पोलाणवाळुं दिठो-जेवो - संबिंदियसमाहि-सन्द्रिय मला- विनानु समाहित भावार्थ-तेवा रस्ते चालतां, श्री तीर्थकर भगवंते चारित्रनी विराधना थाय-ema dIThuM che तथा शब्दादि सर्व ईद्रिना विषयमां समाधिवंत साधुए अंधारामां रहेला अने अंदर पिलां एवां लाकडां वगेरे उपर पण चालवुं नहि. दा. निस्सेणिं फलगं पी, उस्सवित्ताणमारहे । मंचं कीलं च पासायं, समणी एव दावे॥67॥ दुरूहमाणी पवडिजा, हत्थं पायं व लूसे। पुढविजीवे विहिंसिज्जा, जे अत्न्निस्सियाज्गे|681 एआरिसे महादोसे, जाणिउण म्हेसिन्नो। तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया ॥ 69 ॥ Page #121 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सत्र सार (सं. छा) निळि छ वर्क, उस्मृत्या ! मञ्च कीलं च प्रासाद, श्रमणार्थमेव दाय्क्ः॥37॥ आरोहन्ती प्रपतेत्, हस्तं पादं च लूपयेत् । पृथ्वीजीवान् विहिस्यात्, ___ यानि च तनिश्रितानि जगन्ति ॥ 68 ॥ ईदृशान् महादोषान्, ज्ञात्वा महर्षयः । तस्मान्मालापहतां भिक्षां,न प्रतिगृह्णन्ति स्ण्य्ताः॥69॥ निसेणुइं-निसरण । लुसए-भांगे - कलग-पाटियुं पुढवी जीवे-पृथ्वीकायना जीवने पीढ-बाजोठ हिंसिक्स-हणे उस्सविराणुं-उचो करीने ' | तनिसिआ-तेनी निश्रामां रहेला मंच-मांचाने जग-प्राणुओ कील खीलाने एआरिसे-एवा पासायं-प्रासाद उपर महादेशे-मोटा देशोने दावएदाता जाणिऊण-जाणीने दुरूहमाणु-दुःखे करी चढती महेसि-मोटा ऋषिओ पवडिजा-पडे तहा-ते कारणथी हत्य हाथ मालेहडमाळ उपरथी लावेल पाय-पग भिखंभिक्षा भावाथ-साधुने दान आपवा माटे, देनार जे माळ उपर चढवाने निसरणी, पाटियुं, बाजोठ, खाटले अने खीला आदिने उंचा करीने जे चढे, ते कदाच चढतां पडी जाय अने तेथी हाथ-पग भांगी जाय! त्यां जे पृथ्वीकायना जीव हेय अथवा ते पृथ्वीने आश्रये रहेला छे हेय, ते तेनी पण Page #122 -------------------------------------------------------------------------- ________________ - 5. पिउषा अध्ययनम-प्रथम देश: 111 विराधना थाय! आथी महापुरुषोए आवा मोटा देशे जाणीने अस्थिर माळ आदि उपरथी उतारेली भिक्षा लेवी नहि. 17-18-18. कंदं मूलं पलंवं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवजए ॥ 7 ॥ (saM0 chA0) कन्दं मूलं प्रलम्वं वा, आमं छिन्नं वा सन्निरम् । तुम्बाकं शृङ्गबेरं च, आमकं परिवर्जयेद ॥ 7 ॥ सनि-पत्र शाक मूलं-मूळ तुला-नु पसंबं-ताडनां फळ सिंगबेरं-आदु साभ-यु आमां-सचित्त छिन्न-छे भावाथ-सूरणादि कंद, विदारिका आदि मूळ, तल आदि फळ, काचुं छेदेलुं एवुं पत्रशाक, तुंबडां अने आदुआ सर्व आयु-सयित्त साधु वे ना. 70. .. तहेव सत्तुचुण्णाई, कोलचुण्णाई आव्न्ने। सक्कुलिं फाणिअंपूअं, अन्नं वाविथाविह्ण्॥71॥ विकायमाणं पसढं, रएणं परिफासि । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 72 ॥ (saM0 chA0) तथैव सक्तुचूर्णान् , कोलचूर्णान् आपणे । शष्कुली फाणितं पूर्त, अन्यद्वापि तथाविधम् ॥ 7 ॥ Page #123 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे विक्रीयमाणं प्रसह्य, रजसा परिस्पृष्टम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 72 ॥ सतुचुणाई साथवानो भुके । अन्न-बीजुं तहेव-तेमज तहाविहं-तेवा प्रकारनुं केलचुएणाइ-बरकुट विक्कामाणुं-वेचातुं आवशे-हाटमां (दुकान) पसढ-बहु दिवस राखी प्रगट सकलिं-तलसांकळी फिणिअं-पातळो गाळ रएण-सचित्त रज वडे पूर्य-पुडलां परिफासिए-खरवुं एवुं भावार्थ-ते रीते ते साथवानुं चूरण, बोरनुं चूरण, तलसांकळी, नरम गेळ, पुडला अने बीजुं पण तेवा प्रकारनुं दुकाने वेचातुं, अनेक दिवस रखायेलुं अने सचित्त रजथी खरडायेलुं,-आवी वस्तुओ देनारने साधुए निषेध करे के-अमने आवुं कपे नहि. 71-72. बहुअट्टियं पुग्गलं, अणिमिसं वा बहुकंटयं । अत्थियं तिंदुयंविल्लं, उच्छृखंड व सिंवलिं ॥ 73 ॥ अप्पे सिआ भोअणजाए, बहूजियधम्मियं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 74 ॥ (सं. 2) वरिश पुद्र, निमिषं वा वद 1 अस्थिकंतिन्दुकं विल्वं, इक्षुखण्डं वा शाल्मलिम् ॥ 73 ॥ अल्पं स्याभोजनजातं, बहुज्झितधर्मकमेतत् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 74 ॥ Page #124 -------------------------------------------------------------------------- ________________ 1. पिण्डेया अध्ययन" प्रथम उद्देश: बहुअट्रिय धणा ठळियावाळु पुग्गल-सीताफळ अणिमिस अननास -- महुकटय धणा कांटावाळुं अस्थिय अस्तिक वृक्षनु कुळ ति दुअ -ति दुक वृक्षनु फळ खिल्ल लु 113 महु-धणुंक उज्जियधश्मिए यान्य भावाथ -जेनी अंदर घणा ठळिया होय तेवां सीताकुळ आदि क्ळे, अमिष नामना फळे, घणां कांटावाळा कळा, अस्तिक फळ, ति दुक फळ, खीलानां फळ, शेलडीना ककडा अने शाल्मलीना फळा, वाल वगेरेनी ली ( पापडी ), के जेनी अंदरथी घेआडु खावामां आवे अने घणुं नाखी देवामां आवे, एवी वस्तु देनारने साधुए मना करवी ke"amane आवुं पे नहि. 73-74. उच्च-सरादिथी सुगंधीदार ऊंचु अवयवर्णादिल्हीन, नीची उच्छुखड शेलडीना ककडा सिलि शीमळानुं कुळ आपे था सिया-हाय भामणाए-खावायेआग्य वारोमां तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोअं विवज्जए ॥ 75 ॥ (saM040) तथैवो वर्ष पान, गथवा वयोवनम् । संस्वेदजं तन्दुलोदकं, अधुनाधीतं विवर्जयेत् ॥ 75 ॥ वारधामण -गाळना घडानु धावण संसेईस--लेटनु धावण चाउलादेंग चाखानु धावण अहुणाचाय तरतनु धायेलु जातनुं महुवा अथवा ' Page #125 -------------------------------------------------------------------------- ________________ श्री दशवैकलिक सूत्र साथे भावार्थ-जेम अनाज तेम पाणी पण ऊंचुं, ते वर्णादि गुणे पेत द्राक्षपाणी वगेरे नीचुं, ते वर्णादिथी हीन-केहवाचेवुं कांजी आदिनुं पाणी, अथवा गोळना घडाने धाएलानुं पाणी अने लेट वगेरेने धेएलानुं पाणी (उत्सर्ग अने अपवादथी) साधुए लेवुं, पण तरतनुं घेलुं अचितपणे नहि परिणमेलुं खानुं पाणी लेवुं नहि. 75. जं जाणेज चिराधोयं, मईए दंसणेण वा। पडिपुच्छ ऊण सुच्चावा, जंच निस्संकिअं भ्वे।76। (सं. छा) चकानीवादिक्वाथ, मज्या नेन वा (दर्श) शुरवी वा, अवनि शक्ति मवति छिद्दा चिराधेयं-घणी वखत पहेलां पडिपुच्छिऊण-गृहस्थने पूछीने धोयेलुं । सुचा सांभळीने मईए-मूत्रानुसारी बुद्धिथी निसंकिअं-शंकारहित एणेण-देखवा वडे भवे-हाय भावार्थ-जे चेखानुं पाणी बुद्धिथी, देखवाथी अने पूछवाथी निःशंक थाय के-A वधारे वखतनुं धाएलुं छे, ते साधु ते ग्रहण करे. 76. अजीवं परिणयं नच्चा, पडिगाहिज्ज स्ण्जे। अह संकियं भविजा, आसाइत्ताण रोअए ॥ 77 ॥ ( A0)नी पण ज्ञात्वा,तथीयात्सलता. चा पर मजेव, राजाइ तेवाछा Page #126 -------------------------------------------------------------------------- ________________ 5. पिडैषणा अध्ययन-प्रथम उद्देश: अजीव -जीवरहित नच्चा-जाणीने . पडिगाहिज्जग्रहण करे सजए साधु अहु हवे सक्रिय -श कावाळु भविज्जा हाय आसाईत्ताणु चाखीने रायए निश्चय करे भावा-ऊष्ण वगेरे पाणी अजीवपणे परिणमेल जाणीने साधुओए लेवुं. जो तेमां शंका रहेती हाय, ते ते चाखीने निर्णय करवा. 77, k थोवमासायणट्टाए, हत्थगंमि दलाहि मे । मा मे अच्चविलं पूई, नालं तपहं विणित्तए ॥ 78 ॥ (i. chA0) स्टोमावानाथे, हस्तके वेहि मैं । चालु थाडु आसायणाए चाखवा माटे हथ्थुग मिनाथमां माप - लाहि मे मने मानहि मा मे अत्यम्लं पूर्ति, नालं तृष्णाविनिवृत्तये ॥ 78 ॥ अच्च बिलन्त्रण खाटु पू-कहेलुं. नाल समथ नथी तन्ह तृषाने विणित्तए-निवारण करवाने भावा-पाणी आपनारने साधुए कहेवुं के मने चाखवा माटे थोडुं क पाणी आपे ! कारण के-घणुं खाटुं अगर कहेलु पाणी मारी तरस दूर करवामां सम न थाय, तेनुं मने प्रचाजन नथी. 78. Page #127 -------------------------------------------------------------------------- ________________ . शति बसाय तं च अचंबिलं पूयं, नालं तण्हं विन्नित्ते। दिति पडिआइक्खे, नमे कप्पइ तारिस्ण्॥79॥ (saM0 chA0) तच्चात्यम्ल पूति, नालं तृष्णानिवृत्तये । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 79 ॥ भावार्थ--जे घणुं खाटुं अगर केहाएलुं पाणी तृषा दूर करवामां काम न लागे, ते पाणी देनारीने साधुए मना 42वी -भने मधे नाह. 78, . तं च होज अकामेण, विमणेणं प्द्दिच्छिअण्। तं अप्पणा न पिबे, (च)नोविअन्नस्स दावे॥8॥ (saM0 chA0) तच्च भवेदकामेन, विमनस्केन प्रतीप्सितम् । तदात्मना न पिवेच्च, नाप्यन्येभ्यो दापयेत् । / 80 ॥ -हाय . . अपूणा-पोते स्मे-| नहि छता पिबे-पीए विमणेणं-मन ठेकाणे नहि अन्नक्स-बीजाने होवाथी दावए अपावे ऽपछिम-यह प्रयु भावार्थ--जे कदाच गृहस्थना आग्रहथी, अनिच्छाए अथवा अन्य चित्तपणथी तेवुं पाणी लेवाई गयुं होय, ते ते पाणी साधुए पीवुं नहि अगर बीजाने पण पावुं नहि. 80. एगंतमवक्कमित्ता, अचित्तं प्द्दिलेहिआ। जयं परिदृविज्जा, परिठ्ठप्प पडिक्कमे ॥ 81 ॥ Page #128 -------------------------------------------------------------------------- ________________ 5. पिअषण अध्ययनम-प्रथम उद्देश: (saM0 chA0) एकान्तमचक्रम्य, अचित्तं प्रतिलेख्य । यतं परिष्ठापयेत्, परिष्ठाप्य प्रतिक्रामेत् ॥ 8 ॥ एगत-एकान्तमां परिठविज-पकवे अवक्कमित्ता-जईने परिठ5-परवीने पडिलेहिओ-पूजीने पडिक्रमे-वाही पडिक्रमे जयं-जयणाथी भावार्थ-परन्तु ते पाणी लईने, एकान्त स्थळमां जईने तथा अचित्त भूमि आंखथी अने एघाथी प्रतिलेखीने ते ज्यणापूर्वक परठवी देवुं. बाद उपाश्रयमां आवीने ईरियावही पडिकमे. 81, सिआ अ गोयरग्गगओ, इच्छिज्जा प्रिभुत्तु। कुटुगं भित्तिमूलं वा, पडिलेहिताण फासुअण्॥82॥ अणुन्नवितु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमजित्ता, तत्थ भुंजिन संजए ॥ 83 ॥ (सं. छा) hya2 वराछा, सुरत परिमतिमा . कोष्टकं भित्तिमूलं वा, प्रतिलेख्य प्रामुकम् ॥ 8 ॥ - अनुज्ञाप्य मेधावी, प्रतिच्छन्ने संवृते । .. हस्तकं संप्रमृज्य, तत्र भुञ्जीत संयतः ॥ 8 ॥ सिआ-कदाच . | आणुनविस्तगृहस्थनी आज्ञा गोयरगा -गोचरी गयेल लईने परिभुत्त-खावाने मेहावी-बुद्धिशाळी कुग-अन्य घरमां, मढमां पडिछन्नमितृणादि ढाकेल भित्तिमूलं-भींत आगळ संघुडे-उपयोग सहित फासुयं-निर्जीव संपत्तिआ -सारी रीते पूजीने Page #129 -------------------------------------------------------------------------- ________________ 118 श्री दशवैकालिक सूत्र साथे भावार्थ-जे साधु गोचरी माटे बीजे गामे गयेल हेया अने कदाच तृषा आदिथी पीडाईने जे ते आहार करवा ईच्छे, ते त्यां उपाश्रय नहि हेवाथी सूनुं घर, मड वगेरेनी भींतने. एक भाग, बीजादिथी रहित पडिलेहीने, ते गृहादिना स्वामिनी रजा लईने अने ढांकेला प्रदेशमां उपयेगपूर्वक ईरियावही कर्या बाद मुहपत्ति लईने तथा तेथी शरीरने प्रमाजीने अनासक्त रीते ते आहार-पाणी करे. 82-83. तत्थ से भुंजमाणस्स, अट्रिअं कंटओ सिआ। तणकटुसकरं वावि, अन्नं वावि तहाविहं ॥ 84 ॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छ्द्द्द्दे। हत्थेण तं गहेऊण, एगंतमक्कमे ॥ 85 ॥ (saM0 chA0) तत्र तस्य भुञानस्य, अस्थिकं कण्टको स्यात् । तृणकाष्ठशकरं वाऽपि, अन्यद्वापि तथाविधम् । / 84 / / तदुक्षिप्य न निक्षिपेत्, आस्येन नोज्झेत् । हस्तेन तद्गृहीत्वा, एकान्तमवक्रामेत् ॥ 85 ॥ भुजमाणुस्स-खाता एवा तेने निकिखवे-छूटुं नांखे अटिअंडळियो आसएण-मुखथी कंट-कीट न छए-त्याग करे नहि क-काष्ठ गहेकण लईने सर-कांकरो avakame-jaya ukhivitta-upADIne Page #130 -------------------------------------------------------------------------- ________________ . 5पिषण अध्ययनम-प्रथम उद्देश: 129 भावार्थत्यां आहार-पाणी करतां कदाच जे गृहस्थाना प्रमादथी ठळिये अगर कांटे, तणखलुं, लाकडानी करच, कांकरे अने बीजुं पण तेवा प्रकारनुं कांई आवे, ते तेने हाथथी फेंकवुं नहि तेम मुखथी पण फेकवुं नहि, परंतु तेने हाथमां लईने एकान्तमां जवुं. 84-85. एगंतमवकमित्ता, अचित्तं प्द्दिलेहिआ। नां रिविझा, गिण परिमे 86 ( A0) पत्तम , चरित्त प्रत्युवेश्या. चतं परिणाति, परिणा तात 8दा . भावार्थ एकान्तमां जईने अने अचित्त जीव विनानी भूमि पडिलेहीने-तपासीने तेने परठवी देवुं. पाठव्या बाद ईरियावही प्रतिक्रमवी. 86. सिआय भिवखू इच्छिज्जा, सिज्जमागम्म भुत्तु। सपिंडपायमागम्म, उंडां पडिलेहिआ ॥ 87 ॥ (saM0 chA0) स्याच्च भिक्षुरिच्छेत्, शय्यामागम्य परिभोक्तुम् । सह पिण्डपातेनागम्य, उन्दुकं प्रत्युपेक्ष्य ॥ 8 ॥ सिमागम्म-उपायमां । सपिंडपाय-शुद्ध भिक्षा लईने आवीने . . ङंभोजननी भूमिने भुतुबं-भोजन करवा भावार्थ-कदाच ए उपाश्रयमां आव्या बाद्ध साधु Page #131 -------------------------------------------------------------------------- ________________ 20 श्री दशवैकालिक सूत्र साथे आहार करवा ईच्छे, ते तेमणे उपाश्रयमां आव्या बाद आहार करवानी भूमि पडिलेहवी. 87. विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ अ पडिक्कमे ॥ 8 ॥ (saM0 chA0) विनयेन प्रविश्य, सकाशे गुरोर्मुनिः। ईर्यापथिकमादाय, आगतश्च प्रतिक्रामेद् ॥ 8 ॥ विणएणुं-विनयपूर्वक । गुरुणे-गुरुनी पविसित्ता-पेसीने आयाय-भणीने सगासे-पासे आग-आवेले भावार्थ-निशीहिनूनमे खमासमणुणुं -एम बोलवा रूप साधु विनयपूर्वक उपाश्रयमां प्रवेश करीने, गुरु पासे आवी, ईरियावही पडिक्कमी गुरु पासे काउस्सग करे. 88. आभोइत्ताण निसेसं, अईआरं जहकमं । गमणागमणे चेव, भत्तपाणे व संजए ॥ 89 ॥ (saM0 chA0) आभोगयित्वा निःशेष, अतिचारं यथाक्रमम् । गमनागमनयोश्चैव, भक्तपानयोश्च sNytH॥89॥ AIttA-jANIne | | अईआर-अतिचार नीसेसं-समस्त जहुक्रमे-कमवार भावार्थ-काउस्सगमां, गोचरीए जवा-आववामां तथा आहार-पाणी लेवामां, अनुक्रमे जे अंतिचार लाग्या होय ते स साधु याद करे ! 89 Page #132 -------------------------------------------------------------------------- ________________ पपिच्छेषण अध्ययनम-प्रथम उद्देश: 121 उज्जुप्पन्नो अणुविग्गो, अव्वक्खित्तेण चेअसा। आलोए गुरुसगासे, जं जहा गहिरं भवे ॥ 9 ॥ (सं. छा) नुरज्ञ: गरि , गव्यक्षितेने जोता जालोचयेद्गुरुसकासे, यधथागृहीतं भवेत् ॥ 10 ॥ उजुपने-सरल बुद्धिवाळो । रहित अणुविगे-व्यग्रपणुरहित । चेअसा-मन वडे अवखितेणचंचल पण- | आलेए-आलोचे भावार्थ-सरल बुद्धिमान साधु, याद करीने, उगरहित अने अचंचल मनपूर्वक, जेम जेवा अनुक्रमे आहारपाणी लीधा होय, ते प्रमाणे गुरु पासे आवे. (कही बतावे.) 90. न सम्ममालोइअं हुज्जा, पुश्विं पच्छा वजं क्द्द्ण्। पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं । / 91 ॥ (हं. जा) रसोनि मत, पाद थता पुनः प्रतिक्रामेत तस्य, व्युत्सृष्टश्चिन्तये दिदम् ॥ 9 ॥ सम्मसारी रीते । पच्छा-पाछळथी आलईअंआव्युं कड-कर्म हुजा-हाय । | पुणे-वळी पुलिं-पहेलां । वोस-काउस्सगमां रही भावार्थ-जे अनुपगथी पूर्वकम, पश्चातकर्म आदि सम्यफ प्रकारे आव्युं न होय, ते साधु फरी (बेरचरि Page #133 -------------------------------------------------------------------------- ________________ र श्री दशवैकालिक सुत्र साथे याए ईत्यादि पाठथी ) आलेआवे अने काउस्सग्ग करीने आ प्रमाणे चिंतवे. 91. अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहण हेउस्स, साहुदेहस्स धारणा ॥12॥ (सं. 0)अहो ! निनैरसाववा, वृत्ति: साधुनां चिंता । मोक्षसाधन हेतोः, साधुदेहस्य धारणाय ॥ 92 ॥ असावज्जा-पापरहित वित्ती--निर्वाह मुखसाहणहेउस्स-मेआक्ष साधवाना हेतु देहस्स-शरीरने साहूण-साधुएनी दैसिआ देखाडी छे धारणा-धारण करवा माटे भावार्थ -माक्ष साधवाना हेतुभूत अने साधुना देहना निर्वाहाथे, अहे ! श्री तीर्थंकरदेवे निरवद्य वृत्ति साधुने देखाडी छे. 92. णमुक्कारेण पारिता, करिता जिणसंथवं । सज्झायं पट्टवित्ताणं, वीसमेज्ज खणं मुणी ॥ 93 ॥ (सं. छा.) नमल्हारे पारविश्वा, त्था निनयंत्तम् । स्वाध्यायं प्रस्थाप्य, विश्राम्येत् क्षणं मुनिः ॥ 93 ॥ (लेआगस) सज्झाय स्वाध्याय नमुआरण--नवकारो यारित्ता-पारीने करित्ता-करीने खणुं क्षणवार जिस चव -जिनस्तवनने पवित्ताण-पूर्ण करीने वीसमे%0विसामा le Page #134 -------------------------------------------------------------------------- ________________ = = s 5. पिवैषनुं अध्ययनमप्रथम उदेश: 123 भावार्थ-आम चिंतव्या बाद नमस्कारथी ( नमे अरिहंताणुं बोली-) काउसग्ग पारीने, उपर चतुर्विशति स्तवन-लेगस्सने कहीने अने सझाय पूर्ण करीने थोडी वार साधुए आराम ले. 3. विसमंतो इमं चिंते, हियमटुं लाभ्म्त्तिओ। जै मे अणुग्गहं कुज्जा , साहू हुज्जामि तारिओ ॥ 14 ॥ (saM0 chA0) विश्राम्यन्निदं चिन्तयेत् , हितमर्थ लाभार्थिकः । यदि मे अनुग्रहं कुर्युः, साधवः स्यामहं तारित्ः॥94॥ विसमंत-विसामो लेतो . | कुक्का-करे हियमहितने माटे ! हुजामि-थाउं लाभमटिए-लाभनो अर्थी । तारिओ-तारे अणुग्रह-प्रसादने भावार्थ-कमनी निर्जराने अथी विश्राम लेते साधु पिताना हितने अर्थे एम चिंतवे के-जे. आ प्रासुक आहार लेवा वडे साधुओ मारा उपर महेरबानी करे, ते हुं भवसागरथी तारेले थाउं, अर्थात् भवसागर तरवामां आ अनुग्रह मने मददगार थाय. 94. साहवो तो चियत्तेणं, निमंतिज्ज झ्क्म्। कफ तथ वेरू रूरिछा , तेहिं सद्धिं तु भुंजए ॥ 95 ॥ ( A0) सपुतो बनीत्या, निमत्रत् वधामणा यदि तत्र केचनेच्छेयुः, वैःसाधं तु भुञ्जीत ॥ 15 ॥ Page #135 -------------------------------------------------------------------------- ________________ - - - - -- - --- - - 14. श्री दशवैकलिक सूत्र साथे साह-साधुओ कई-कई . चियणुं-मननी प्रीतिथी ईच्छि -छे निमंतिज-आमंत्रण करे छे तेहिं तेओनी जहुक्रमे क्रमसर सद्धि-साथे भावार्थ-पछी गुरुनी आज्ञा लीधा बाद प्रीतिपूर्वक कमसर साधुओने आहार माटे निमंत्रण करवी. जो केई ते आहारमांथी लेवानुं छे, ते तेमने आप्या बाद पिते तेमनी साथे आहार करे. .' अह कोइ न इच्छिज्जा, तओ भुजिज्ज एको। आलोए भायणे साहू, जयं अपरिसाडियं ॥ 96 / / (छा) gatha cine che, to मुन्नतैइयार ___ आलोके भाजने साधुः, यतं अपरिशाटयन् ॥ 16 ॥ आलए-प्रकाशवाळा ' | अपरिसाडियं-हाथ अने भायण-भाजनमां मांथी न पडे तेम भावार्थ-हवे कई साधु जे तेमांथी आहार na le, to पछी प्रकाशवाळा पात्रमां (पहेळा मेंढावाळा पात्रमां), जयणापूर्वक, हाथमांथी के मेंमांथी नीचे न पडे तेम पिते एक आहार करे. 96. तित्तगं व कडु व कसायं, अंबिलं व महुरं लवणं वा । इझरुद्धमन्नाथ3, महुघयं व a~jijja संजए ॥ 97 ॥ Page #136 -------------------------------------------------------------------------- ________________ 1. पिडैषणा अध्ययनम्-प्रथम उद्देश: (s0 0) ति वा तु या जाय, अम्लं वा मधुरं लवणं वा । एतल्लब्धमन्यार्य प्रयुक्तं, तित्तग-कडवा पदाथ ठु-तीखा साय कपाएला a`khila -खाटा महुर-मी लवण-खारा 122 मधुघृतमिव भुञ्जीत संयतः ॥ 97 ॥ लग्न -मळेला annatthapautta'khIjAne माटे एटले देहने माटे प्रत्येआजेल महु-मधुर घय घी भावार्थ-जे ते आहार तीखेआ कडवा कषायेले--माटे-- मीठा के खारा हाय तेआ पण, आहार देहना निर्वाहाथे एटले मेक्षने माटे ( नहि के शरीरना वर्णादि माटे) मने मळेला छे--एम जाणी, जाणे स्वादिष्ट घी न होय एम मानी, अथवा घी आदि प्रवाही जेम जलदी उतारी जवाय छे. तेम अने स्वाद वगर, डाखी मानुनी दाढथी जमणी मानुनी दाढमां संचालन कर्या विना साधुए ते आहार करी लेवा. 97.. अरसं विरसं वावि, सूइअं वा असूइअं । उल्लं वा जै वा सुकं, मंथुकुम्मास भोअणं ॥ 98 ॥ उप्पण्णं नाइहीलिज्जा, अप्पं वा बहु फाअं । मुहालद्धं मुहाजीवी, भुंजिजा दोसवज्जिअं ॥ 99 ॥ Page #137 -------------------------------------------------------------------------- ________________ 126 श्री दशवैकालिक सूत्र साथे (saM0 chA0) असं विरसं वाऽपि, सूचितं वाऽसूचितम् । AI वा यदि वा शुष्कं, मन्थुकुल्माषभोजनम् ॥ 98 ॥ उत्पन्नं नातिहीलयेत्, अल्पं वा बहु प्रामुकम् । मुधालब्धं मुधाजीवी, भुजीत दोषवर्जितम् ॥ 99 / / अरस-रस विनाना कुम्मास-अडदना बाकळा विरसं-स्वाद विनाना उपनंप्राप्त थयेल सूईअं-शाक आदि सहित नाई-घणुं नहि असूइअं-शाकादि विनाना हीलिज्जा-निदे उलं-लीलुं अ पं-थोडुं मुक-सुकुं महालक्रु-गट मेळवेलुं मंथ-बेरने भूको । मुहावी-सर्वथा अनिदानवी भावार्थ-ते आहार हिंग आदिना संस्काररहित हेय अगर विरस-पूराणुं चेखा आदि हेय, शाकादि सहित होय अगर रहित हेय, घणुं शाक होय के थोडुं होय, के अडदना बाकळा हेय, परिपूर्ण आहार मळ्यो होय के न मळे हेय अने जे ते असार होय ते पण, सिद्धान्तनी विधिए मळेला निर्दोष आहारने निंदवे नहि, कारण के ते मंत्रतंत्रादि विना मळे छे. साधु पिते सुधाजवी (जाति आदि देखाड्या विना अगर नियाणुं कर्या विना जीवननिर्वाह करनार) छे, माटे तेमणे संजनादि. डेष लगाडया विना पिते ते आहार करी le. 98 Page #138 -------------------------------------------------------------------------- ________________ 127 5. पिषण अध्ययनम-प्रथम उद्देश: दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्ल्हा। मुहादाई मुहाजीवी, दोऽवि गच्छंति सुग्गी।100। त्ति सेमि. पिंडेसणाए पढमो उद्देसो समत्तो ॥ 1 ॥ (saM0 chA0) दुर्लभास्तु मुधा दातारः, मुधाजीविनोऽपि दुर्ल्भाः। मुधादातारोमुधाजीविनः, द्वावपि गच्छतः सुगतिम् ॥ 10 ॥ रूति वीमि. पिण्डैषणाया प्रथम उद्देशः समाप्तः ॥ 1 ॥ दुलहा-दुर्लभ । मुहादाई-प्रत्युपकारनी ईच्छा सुगजुगतिने विनाने भावार्थ-जेम कांई पण उपकार कर्या विना फेगट आहारादि देवावाळा निःस्वाथी दाता दुर्लभ छे, तेम मंत्रतंत्रादि करामत देखाड्या विना केवळ धर्मपरायण रही आहार लेवावाळा निःस्वाथी दाता साधु पण दुर्लभ छे. आ सुधादायी निष्कामभावे आपनार श्रावक तथा मोक्ष माटे ज ' जीवनार मुधारी साधु-A बन्ने समुदाय सुगतिमां जाय छे. ईति पिषण अध्ययनम-प्रथम उद्देश समाप्त Page #139 -------------------------------------------------------------------------- ________________ 18 श्री दशवैकालिक सूत्र साथे प. पिषण अध्ययनमू-द्वितीय उद्देश पडिग्गहं संलिहिताणं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ॥ 1 ॥ (हे छे.) प्रति6 संकिय, एवा संतरा सुवि सुपिवा, सर्व मंत्रीत ना पडिगतुं-पात्राने दुगा~-दुर्गध संलिहित्ताणुं-सारी पेठे लेहीने - भुज-खाय भावार्थ-साधुए आहार करतां, जे ते सुगंधी के दुर्गधीवाळो होय ते पण तेने त्याग न करतां, ते पात्रने लेपपर्यत साफ थाय तेम सर्व आहार लेवे जोईए. 1. सेज्जा निसीहियाए, समावन्नो अ गोअरे। अयावयट्टा भुच्चाणं, जै तेणं न संथरे ॥ 2 ॥ (saM0 chA0) शय्यायां नैषेधिक्यां, समापन्नश्च गोचरे । अयावदर्थ भुक्त्वा , यदि तेन न संस्तरेत् । / 2 / / सेजा-उपासरे । | अयावयन्ट्स-संयमना निर्वाहने निसीरिआए-स्वाध्याय । | अर्थे संपूर्ण नहि भूमिमां भुच्चाण-भोजन करीने समावनो रहेलो संथरे-निर्वाह थाय भावार्थ-उपाश्रय के स्वाध्याय भूमिमां रहेला के गोचरीए गयेला साधुए जे संपूर्ण आहार न करेल होय अने जे तेनाथी पिताने निर्वाह न थाय ते. 2. Page #140 -------------------------------------------------------------------------- ________________ 5. पिण्डेयणा अध्ययनम-द्वितीय उद्देश: तओ कारणमुप्पण्णे, भत्तपाणं गवेसए । विहिणा पुवउत्तेणं, इमेणं उत्तरेण य ॥ 3 ॥ (सं. AA0) ततः कारने उत्पन्ने, मवानुं लेयेत् । विधिना पून, अनेनोरण 6 / रू ॥ इमण -A उत्तरेण-आगळ कहेवाशे ते उत्पन्न उत्पन्न थये अंते विहिणा-विधिथी pUththauttaNa-पूर्वोक्त भावाथ पूर्वोक्त विधिए अने आगळ कहेवामां आवशे ते विधिथी, कारण उत्पन्न थये छते खीजी वार भात-पाणीनी साधुए गवेषणा करवी. 3. कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे ॥ 4 ॥ (s0 0) जाजेन निमंत् मिक्षु:, जालेन चगतिआमंत् । अकालं च वर्जयित्वा, काले कालं समाचरेद् ॥ 4 ॥ कालेण-काले विवज्जित्तावने निक्खमेगोचरीए जवुं समायरे समाचरे पडिमे-पाछा फरे भावाथ जे गाममां जे अवसरे आहारनी वेळा डाय ते समये साधुए गेआचरीए जवुं अने सज्झाय करवाना काळे पाछु फरवु. अकाळने मूकीने जे कार्य करवाना अवसर हाय, ते अवसरे ते काम करवुं. 4. 129 Page #141 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सत्र साथे अकाले चरसि भिकवू, कालं न पडिले ह्सि। अप्पाणंच किलामेसि,संनिवेसं च गरिहसि ॥ 5 ॥ (सं. छा) गाढे वर मि., सानपुरा आत्मानं च क्लामयसि. मंनिवेशं च गर्हसि ॥ 5 ॥ न पडिलेहसि-जेत नथी । संनिवेरां-गामने kilomesi-thakave che. | garihasinide che भावार्थ-हे साधु! तुं गेचरीना वखतने जेते नथी अने अकाळे गोचरीए जाय छे. पिताने झाझुं फरवाथी किलामणा पमाडे छे अने गामनी निंदा करे छे. 5. सइ काले चरे भिक्खू , कुजा पुरिस्कारिअण्। अलाभुत्ति न सोइज्जा, तवृत्ति अहिआसए ॥ 6 ॥ (saM0 chA0) सति काले चरेद् भिक्षुः, कुर्यात् पुरुषकारम् । ___ अलाम इति न शोचयेद्, तप इत्यश्सिहेत ॥ 6 ॥ सईकाले-वखत थये ते अलाभुत्ति-अप्राप्ति थवाथी चरे-जाय सेइजजा-शोच कर कजजा-करे, फेरवे तवृत्ति-तप थयो एम पुरिसकारि-पुरूषकार । | अहिआसए-चिंतवे भावार्थ-ज्यारे आवी रीतना दे छे, ते अकाळे गोचरीए न जतां गोचरीने काळे साधुए गोचरीए जवुं अने पिताना पुरुषार्थने फेरव. फरतां पण जे अलाभ थाय, ते शोच न करतां, "आज मने तपस्या थई -एम विचारी सुधा सहन करवी. 6. Page #142 -------------------------------------------------------------------------- ________________ पपिच्छेषणा अध्ययनम-द्वितीय उदेश: 131 तहेवुच्चावया पाणां, भत्तट्टाए समागया । तं उज्जु न गच्छिज्जा, जयमेव परकमे ॥ 7 ॥ (0 ) वांवाद काळनो, मर्थ जमादा तजुकं न गच्छेत्, यतमेव पराक्रमेद् ॥ 7 ॥ तहेव-तेमज समागया एकठा थयेला उच्चाया-ऊंची-नीची जातनां उजुअं-सन्मुख पाण-प्राणीओ । जयं-जतनाए भाठाए-खावाने माटे ' परक्कमे-चालवुं भावार्थ-साधुने गोचरीए जतां, जे रस्तामां बलि वगेरे खावा माटे हंस, कागडा वगेरे प्राणीओ एकठां थयां हैय, ते तेनी सन्मुख न चालतां तेओने त्रास न थाय तेम ज्यणापूर्वक चालवुं. 7. गोअरग्गपक्ट्रिओ a, न निसीइज कत्थई । कहं च न पबंधिज्जा, विद्वित्ताण व संजए ॥ 8 ॥ (40) नाराणप्रवि, ने निपील जा .. कथां च न प्रवन्नीयात्, स्थित्वा vA sNytH॥8॥ gayagnapavi-गोचरीए कह्युं-कथा गयेल पबंधिजा-करे निसीएज-बेसे चिकित्ता-बेसीने कथै-कोई ठेकाणे भावार्थगोचरी गयेल साधुए जेम के I ठेकाणे बेसवुं नहि, तेम बेसीने धर्मकथा पण करवी नहि. तेम करवाथी, अनेषण तथा श्रेषादि देवने प्रसंग थाय, दर Page #143 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे अग्गलं फलिहं दार, कवाडं वावि संजए । अवलंबिआ न चिट्रिजा, गोअरग्गओ मुन्नी॥9॥ (saM0 chA0) अर्गलं परिघं द्वारं, कपाटं वाऽपि संयतः । __ अवलम्ब्य न तिष्ठेत्, गोचराग्रगतो मुनिः ॥ 9 ॥ मरा-भूगर अथवा माया । 13-मर. फिलिह-फलक के परिव । अवलंबिआ अवलंबीने के dAra_बारणानी साख । अढेलीने भावार्थ-गोचरीए गयेल साधुए भूगल, परिघ, बारणानी साख अने कमाडने अवलंबीने ऊभा रहेवुं नहि. तेम करवाथी लघुता के विराधना थवानो संभव छे. 9. समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्टा, पाणट्टाए व संजए ॥ 10 ॥ tamaikkamittu na pavise, navi ciTre cpkhugoare| एगंतमवक्किमित्ता, तत्थ चिटिज संजए ॥ 11 ॥ वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिअंसिआ हुज्जा, लहुत्तं पवयणस्स वा ॥ 12 ॥ (saM0 chA0) श्रमणं ब्राह्मणं वाऽपि, कृपणं वा वनीपकम् । उपसंक्रामन्तं भक्तार्थ, पानार्थ वा संयतः ॥ 10 ॥ तमतिक्रम्य न prvishegaapitisstthecckssurgocre| एकान्तमवक्रम्य, तत्र तिष्ठेत्संयतः ॥ 11 ॥ Page #144 -------------------------------------------------------------------------- ________________ 5. पिषण अध्ययनम-द्वितीय उद्देश: वनीपकस्य वा तस्य, दायकस्योभयस्य वा। अप्रीतिः स्याद्भवेत, लघुत्वं प्रवचनस्य वा ॥ 12 ॥ माहण-ब्राह्मण परिसेपेसे क्रिविणुं-कृपण चकखगाय नजरे पडतां वणीमगं-दरिद्र अवमित्ता-जईने उवसंकमंत जतो दायगम्स आपनारने भाई-भजन अर्थे उभयस्स-बनेनुं पाणठा-पाणीने अर्थे लहत्त-लघुता अपत्तिअं-अप्रीति पयगुस्स-प्रवचननी अईच्छमित्त-ळगीने भावार्थभ्रमण, ब्राह्मण, कृपण के मागण-e चारमांथी केई पण अहार-पाणीने माटे जे नजीक जते-आवते हेय, ते साधुए ते श्रमणदिने ओळंगीने गृहस्थना घरमां न पेसतां, तेमज तेओनी दटिचर थतां ज ऊभा न रहेतां एकान्त स्थळमां जईने ऊभा रहेवुं. आम करवानुं कारण ए छे के-ते दरिद्रादिने तथा देवावाळाने अथवा बेउने कदाच अप्रीति थाय तथा प्रवचननुं लघुपणुं थाय. 10-11-12. पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए! उपसंकमिज भत्तट्टा, पाणटाए व संजए ॥ 13 ॥ (सं. छा) तिपि वार वा, तरतस्मिन निवारे उपसंक्रामेद्भक्तार्थ, पानार्थ वाऽपि संयतः ॥ 13 ॥ पडिसेहिए-निषेध कर्युं ते । नियत्तिओ-पाछो वळे दिने-आपे छते । उवसंकमिजाज जाय Page #145 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र सा भावाथ -साधुनी पहेलां जे श्रमणादि गृहस्थने घेर ऊभा रहे छे, तेने गृहस्थे निषेध कर्यो छते अथवा आप्युं : 134 छते, ते घरथी पाछा वळ्या खाद साधुए भात-पाणी माटे ते गृहस्थने घेर जवुं. 13. उप्पलं परमं वावि, कुमुअं वा मगइतिअं । . " अन्नं वा पुप्फसच्चित्तं तं च संलुंचिआ दए ॥ 14 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइवखे, न मे कप्पइ तारिसं ॥ 15 ॥ (i. chA0) 35नुं मं वाव, जीतुं वा मान्तिकानुं ! अन्यद्वा पुष्पं सचित्तं तच्च संलुञ्च्य दद्याद् ॥ 14 ॥ तद्भवेद्भक्तपानं तु, संयतानामकल्पिकम् । > तु. ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥15॥ मगद्र तिथ्य मेगरानुं फूल sa'lu'ciA-दीने दए-आपे उपल-नील कमल पम -रातुं कमल मुअ'-पायणी, मेंदी भावा-उत्पल, पद्म, कुमुद, भेदी के मालती अने बीजा पण सचित्त पुष्पाने छेदीने, देनार जे आहार-पाणी आपे, ते ते साधुने अकल्पनिक छे. साधुए देनारने मना करवी के--आवा आहार-पाणी अमने न ka2e. 14-15. उप्पलं परमं वावि, कुमुअं वा मगदतिअं । अन्नं वा पुप्फसच्चित्तं तं च संमदिआ दए ॥ 16 ॥ , Page #146 -------------------------------------------------------------------------- ________________ 5. पिण्डेषा अध्ययनम् - द्वितीय उद्देश : 3प तं भवे भत्तगण तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 17 ॥ (saM0 chA0 ) उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्पं सचित्तं तच्च संमृद्य दद्यात् ॥ 16 ॥ तद्भवेद्भरूपानं तु संयतानामकल्पिकम् । ददर्ती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ 17 ॥ समद्दि-मन करीने, बाकीना शब्दार्थ उपर मुजब. भावार्थ - उत्पक्ष, पद्म, भुह, भेंडी या भावती खीजा पण सचित्त पुष्पानुं मर्दन करीने, जो दाता आहारादि आपे, ते ते अकल्पनिक हाई साधुए लेतां मना 12वी. 16-17. " सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, Co उच्छुखंडं अनिव्वुडं ॥ 18 ॥ तरुणगं वा पवालं, स्क्वस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवजए ॥ 19 ॥ (saM0 chA0 ) शालूकं वा विरालिकां, कुमुदमुत्पलनालिकम् । मृणालिकां सर्वपनालिकां, इक्षुखण्डमनिर्वृतम् ॥ 18 ॥ तरुणं वा प्रवालं, रुक्षस्य तृणकस्य वा । अन्यस्य वाऽपि हरितस्य, आमकं परिवर्जयेद् ॥ 19 ॥ नालिझ्मनाल मुणालिअ'-कमलना तंतु हलय-कमळना कुद विरालिय -पलाराना कंद Page #147 -------------------------------------------------------------------------- ________________ श्री दरावैकालिक सूत्र साथे रूक्खस्स-वृक्षना तणुगस तृणना हरिअसतिना आभग काचां परिणमेलां-सचित्त उत्पल, कंद, भाषा -शस्त्रथी नहिं पलाशक, कुमुदनाल, पद्मनेआ कद, सरसवनी डांडली, शेलडीना ककडाओ तथा वृक्ष, तृणु अने हरितादिनां सचित्त तरूण प्रवालांओने साधुए लेवां नहि. 18-19. तरुणिअं वा छिवाडिं, आमिअं भजिअं सई । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 20 ॥ (saM0 40) तहळां वा विऐ, बामां मनितां saD6 / ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 20 ॥ तरूणिअ -जेमां दाणा बंधाया AbhiSma'kAcI भन्जि रांधेली सई-एक वार नथी एवी वाडि-मगफळी भाषा -जेनी अंदर दाणा नहि खंधाएल एवी मग वगेरे काची फळीए तथा एक वार भूंजेली मिश्र, जो देनारी स्त्री आपे, ते साधुए ते लेवानी मना करवी अने कहेवु के-अमने तेवी कल्पे नहि. 20. 31 सासव सरसव तरुणगतरूण अनिक्लुड शस्त्रपरिजीत नहि वाल प्रवाळ तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिरुप्पड नीम, आमां विन ॥ 2 ॥ (सं. A0) तथा जोद्धमप्लिन, वेळु ॥ ॥ जाय तिलपर्यटक नीम, आमकं परिवर्जये जम् । ॥ 21 ॥ ', Page #148 -------------------------------------------------------------------------- ________________ 5. पिण्डषणा अध्ययनम द्वितीय उद्देश: काल: आर अणुसिन्ननहि रांधेलुं velua'vAMsakArelu 137 क्रासवनालि सीवणुरृक्षनुं फळ पपग पापडी नीम नीम वृक्षनां phLA भावा-वळी खेर, वांसकारेलां, सीवणवृक्षनुं फळ, तलसांकळी अने नीमवृक्षना फळे रांध्या विनानां तथा खीन पण शोथी नहिं परिणमेलां साधुए लेवां नहि. 21. तहेव चाउलं पिहूं, विअडं वा तत्तनिव्वुडं । तिलपिट्ठ पूइपिन्नागं, आमगं परिवज्जए ॥22॥ (s0 70) तथैव तान्तु विष्णु, विज्ड वा तानिवृतम् । तिलपिष्टं पूतिपिण्याकं, आमकं परिवर्जयेद् ॥ 22 ॥ चाउल चाखाने विनानुं पाणी विड'-काचु' पाणी तिलपिट्ट--तलना लेट तत्तनिश्रुड -त्रण उकाळा पूई पन्नाग" सरसवने खेआळ आव्या भावा-वळी चाखाना लाट, काचु' पाणी, त्रण उकाळा आव्या विनानुं पाणी, तलना लेट अने सरसवना खेआळ-- आ पांच काची वस्तुओ साधुए लेवी नहि. रर. कवि माउलिंगं च मूलगं मूलगत्तिअं । आआमं असथवळियुं, मळत्तावि न वथण् ॥ 23 ॥ तत्र फलमंधूणि, बीअमंथूणि जाणिअ । बिहेलगं पियालं च, आमगं परिवज्जए ॥ 24 ॥ Page #149 -------------------------------------------------------------------------- ________________ 138 श्री दशवैकालिक सूत्र साथे (हंछा) प्रत्ये मारि , मूत्रे मूर्तिम .. आमामशस्त्रपरिणतां, मनसाऽपि न प्रार्थ्येद्॥23॥ तयैव फलमन्थून्, बीजमधून ज्ञात्वा । विभीतकं प्रियालं वा, आमकं परिवर्जयेद् ॥ 24 ॥ कविठंडु । न पत्थन मागे माउसिंग-बीजेपुं : फिलमंधृणिबोरनुं चूरण मूलग-मूळे बिअमथुणि-जव आदिनो लोट मूलगत्तिअं-मूळाने कद । जाणिअजाणीने असत्य परिणयं-शस्त्रथी ! बिहेलां-बहेडानुं फळ नहि परिणमेलुं ! पियाल-चालीना झाडना फळ भावार्थ-शस्त्रथी परिणम्या विनानां काचां केठां, बीजोरुं, मूळाना पांदडां आदि, मूळाने कांदो-e सर्वे साधुओ मनथी पण ईच्छवा नहि, तेमज बोरनुं चूरण, जव वगेरेने लेट, बहेडानुं फळ, चाळी अने परिणम्या विनानां काचां फळ पण साधुए लेवां नहि. 23-24. समुआणं चरे भिक्खू, कुलमुच्चावयं सया । नीयं कुलमैकम्म. उसडं नाभिधारए ॥ 25 ॥ (. छा) समुलानं रे fmaNuM, मुजाव सर ! नीचं कुलमतिक्रम्य, उत्सृतं नाभिधास्येद् ॥ 25 ॥ समुआणुं-शुद्ध भिक्षा माटे { उसढ-धनाढय नीयं-नीचुं नाभिधारए-जाय नहि , अईमं-ओळंगीने Page #150 -------------------------------------------------------------------------- ________________ * पिस्वैषणा अध्ययनम-द्वितीय उद्देश: 139 | भावार्थ-शुद्ध भिक्षाने माटे साधुए धनाढयना तेमज गरीबना जे निंदनीय न होय तेवां घेर निरंतर जवुं जोईए, पण रस्तामां आवतां गरीबना घरे ओळंगीने पैसादारने घेर जवुं नहि. 25. अदीणो वित्तिमेसिजा, न विसीइज पंडिए । अमुच्छिओ भोअणंमि, मायण्णे एस्न्नारे॥26॥ (संश0) गीनो वृत्ति, विपीन pafhatA. ग तो मोगने, मात्राज्ञ विर्त्ता रहा अदाणे-अदीनपणे . | अमुच्छि-मूर्छारहित वित्ति-वृत्तिने अणुमि-जनमां एसिजा- गणुं करे मायण-मापने जाणनारे विसईज्ज-विषाद पामे एसणरए-निर्दोष आहार पंडिए-पंडित । लेवामां रक्त भावार्थभेजनमां अमूच्छित, पिताना भेजनना परिमाणने जाण अने एषणामां रक्त, एवा पंडित साधुए आहार-पाणी न मळतां विषाद न पामवे, पण अदीनपणे वृत्तिनी गषणा करवी. 26. बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तस्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥ 27 ॥ (saM0 chA0) बहु परगृहेऽस्ति, विविधं खाद्यं स्वाधम् । . नतत्र पण्डितः कुप्येत्, इच्छया दद्यात्परोन वा॥27॥ Page #151 -------------------------------------------------------------------------- ________________ 140 श्री दशवैकालिक सत्र साथे बहु-घणुं ईझा-छा होय तें परघरे-पारके घेर दिज-आपे अस्थि छे परे-गृहस्थ कुपे कोपायमान थाय भावार्थ-गृहस्थना घरमां नाना प्रकारनुं खाद्य-स्वाद्य घणुं छे, पण ते जे न आपे, ते पंडित साधुए तेना उपर केप कर नहि, कारण के-तेनी ईचछा ते आपवानी न हेय. ra7. सयणासणवत्थं वा, भत्तं पाणं व संजए । अदितस्स न कुप्पिजा, प्न्य्च्क्खेविअदीसो॥28॥ (0 0) रायनानिव वा, म वा संथारा अददतो न कुप्येत्, प्रत्यक्षेऽपि च दृश्यमाने ॥ 28 ॥ सयणासण-शयन अने बेठक । पच्चकखे-प्रत्यक्ष अदितस्स-नहि आपनार उपर दीसओ-देखातो कुपिक्झाकोप करे । भावार्थ-गृहस्थना घरमां प्रत्यक्ष देखातां शयन, आसन, वस्त्र अने आहार-पाणीने जे गृहरथ न आपे, ते तेना उपर साधुए केप कर नहि. 28. इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अणं फरुसं वएं ॥ 29 ॥ ( छ )faI पुरूष vAsf, हर वा मट्ट । बन्दमानं न याचेत, म चैनं परुषं वयात् ॥ 29 ॥ Page #152 -------------------------------------------------------------------------- ________________ 5. पिकडेषण अध्ययनम-द्वितीय उद्देश: iOiaM-स्त्री जईजानाचे हरं जुवान अणु आने महल्लां-मोटाने फरसं-कठेर वचन वंदभाणुं-वांदताने । वए कहे भावार्थ स्त्री अगर पुरुष, जुवान के वृद्ध, ते वंदना करनारनी पासे साधुए केई याचना करवी नहि. तेम करवाथी तेने भाव तूटी जाय छे. वळी याचवा छतां, आहारना अभावे जे ते न आपे, ते तेने कठेर वचन साधुए कहेवा नहि. (जेम के-आहार-पाणी ते तुं आपने नथी, माटे तारूं वांदुवुं वृथा छे.) 29. जे न वंदे न से कुप्पे, बंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिटुइ ॥ 30 ॥ (लंड A0)ओन वते नतमइसुर, वति न समुरावा पुर्वमवेपमाळ, शामळमजुतिष्ठति ने rU0 ॥ वंदे-वांदे आज्ञा पाळनारने से तेना उपर सासणुं चारित्र समुझसे गर्व न करे अणुचिठई-पळाय छे अने समाणुस्स-भगवाननी भावार्थ-साधुए, जे गृहस्थ वंदना न करे ते तेना उपर केप करवो नहि अने जे राजा वगेरे वंदना करे ते गर्व करे नहि. आम आ बे प्रकारे भगवंतनी आज्ञा पाळनारनुं चारित्र अखंडित paLAya che. 30. siA egaio lacha, लोभेण विणिगृहै । मामेयं दाइअं संतं, दवणं सयमायए ॥ 31 ॥ Page #153 -------------------------------------------------------------------------- ________________ 142 (i. छा) वावेशोच्छ्वा, कोमेन विनिवृत्त श्री दशवैकालिक सूत्र साथे मा ममेदं दर्शितं सद् दृष्ट्वा स्वयमादद्याद् ॥ 31 ॥ , दाइअ -देखाड्यो सत्ता द ण -तेने सयपाते आयए ग्रहण करशे सिया कदाचित् एगइए-एक साधु लम्बु -पामीने लाभेणलाभथी विणिहुई संताडे छे सामेय मारे। आ भावाथ कदाच काई एकले साधु सरस गेआचरी लावीने लेभना वशथी नीरस आहार उपर नांखीने छूपावे, केम के- जो आ सारा आहार आचार्यादिने बतावीश, ते ते देखीने पाते ग्रहण करशे. 31. अत्तट्ठा गुरुओ लुद्धो, बहुं पात्रं पकुवै । दुत्तोसओ असो होइ, निवाणं च न गच्छइ ॥ 32 ॥ (saM0 440) मात्मयनुत्युंधो, चंदु पाप प्रोति । दुस्तश्च स भवति, निर्वाणं च न गच्छति ॥32॥ दत्तोसए-जेवातेवा आहारे संताप न पामवावाळा स्वा निव्वाणु -मेआक्षने अटका-पोताने गुरुओ-मोटा लुधा लाभीए पकथ्थई करे छे भावार्थ पोताना स्वार्थीने ज प्रधान मानवावाळा मुख्य साधु घणां पाप उपार्जन करे छे. आ भवमां जेवातेवा Page #154 -------------------------------------------------------------------------- ________________ 5. पीषणा अध्ययनस्-द्वितीय उद्देश: 143 आहारथी ते संताष पामता नथी. आ ज कारणथी ते मेक्ष पामता नथी: 32. सिआ एगइओ लब्धुं विविहं पाणभोअणं । मन् मनुं मुळ्या, विनं विरसमाइ "रूफ" (maM040) यावेजो जीज्वा, विविध वानमोनम् । म म मुद्दत्ता, विवळविसमारेलुं "रूफी vivi'vividha प्रकारनुं विवन्त -वष्णुरहित विस"--रसरहित आहरे लावे भद्दगसारू भुच्चा-खाते भावा -कदाच केआई एकले साधु, गेआचरीमां नाना प्रकारना सरस आहार मेळवीने त्यां ज सारा सारे। आहार वापरीने, पछी रस विनाना खीन्ने आहार उपाश्रयमां लावे. 33. जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्टो सेवद् पंत, सूविनी 'सुतोनो "रूआ (saM0 40) गाननु तावनां श्रमळा, मायताथी गयं मुनिः । सन्द: सेवते कान्त, रक्षवृत्ति: मुद्देष्यः ॥ 24 ॥ जाण तु जाणे ता-प्रथम ईम-A आययड्डी-मेआक्षने म अय आ - संतुओ-संतुष्ट सेवए सेवे छे पत'-प्रान्त, तुच्छ लुहवित्ती-लुखी वृत्तिवाळा सुतास अति स ंताप पामेला Page #155 -------------------------------------------------------------------------- ________________ 144 श्री दशवैकालिक सूत्र साथे - | भावार्थ ते (आम करवानुं कारण ए छे के, आ बीजा साधुओ मनमां समजशे के-A साधु आत्माथ, संतोषवाळ, अंतरांत आहार लेवावाळे, लुखी वृत्तिवाळो अने सुखे संतोषी शकाय तेम छे. 34. पूअणटा जसोकामी, माणसम्माणकामए । बहुं पसबई पावं, . मायासल्लं च कुव्वै ॥ 35 ॥ (आं A0) जूनना राजामी, मानसन्मान बहु प्रसूते पापं, मायाशल्यं च करोति ॥ 35 ॥ पूअणुठ-पूजावाने अथी पसव-उत्पन्न करे जोकेमी-यश ईच्छनार . . माया ल-आथाशल्य कामए-ईच्छा राखे che kuvaIkare che भावार्थ-A साधु पूजाने अथड, यशने कामी अने मान-सन्मानने माटे मायाशल्यने करे छे तथा तेनाथी ते घणुं पाप पेदा करे छे. 35. सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिवेभिरत ,ज्स्ण्सार्काव्म्प्प्न्नो॥36॥ (chA0) मुरां वा 4 वाडज, अत्यं वा माद्य रक्षा सानिखिमसु-चेराः सक्षमात्मनः रूदा सुर-जवपिट्टादि आदिनो दारू जसंवश मेरगं-महुडाने दारू । अपूणे-पोताने मजां -मादक, मघ संबंधी । सारखंसंरक्षण सससाक्षी सहित Page #156 -------------------------------------------------------------------------- ________________ 5. पिषण अध्ययनम-द्वितीय उद्देश भावार्थ-पिताना यश( संयम)ना रक्षण करवावाळा साधुए (ससाक्षी) केवली भगवाने निषेध करेल जवपिष्टादिथी पेदा थयेल मदिरा, महुडा वगेरेने दारू तथा बीजे मादक रस पीवे नहि. 36. पियए एगओ तेणो, न मे कोइ विआन्नि। तस्स पस्सह दोसाइं,निअडिं च सुणेह मे ॥ 37 ॥ ( छा) विवार तैनो, न मां जोडी विनानाआइ तस्य पश्यत दोषान् , निकृतिं च शृणुत म्म्॥37॥ पियए-पीए छे पस्सह-जुओ तेणे-चार दोसाई दोषोने विआणई-जाणे छे । निअहिं-मायाने एगईओ-एकले ॥ भावार्थ-जे कई साधु भगवाननी आज्ञाने चार थईने, मने कई जाणतुं नथी--एम धारी एकान्त स्थळमां रहीने दारू पीए छे (हे शिष्य ! तमने), तेना देशे तथा तेनी करेली माया बतावुं छुं, ते सांभळे. 37. वई सुंडिआ तस्स, मायामोसं च भिक्खुन्नो। कयो मनघाळ, सघं 2 असादुमा रूडा (saM0 chA0) वर्धते शौण्डिका तस्य, मायामृषावादं च भिक्स्सोः। सानिबं, सतत पोतापुता रूडा 10 Page #157 -------------------------------------------------------------------------- ________________ 146 श्री दशवैकालिक सूत्र साथ वई वधे छे अनिव्वाणुं-अशांति सुंआइ -आसक्ति सययं-निरंतर मायामासुं-मायामृषा असादुआ-असाधुता अयसे अपयश भावार्थ-ते मदिरापायी साधुने आसक्ति वधे छे, तेम केईन पूछवाथी ना पाडे छे के-मदिरा पीधी नथी तेथी मायामृषावाद पण लागे छे, स्वपक्ष-परपक्षमां अपकीर्ति वधे छे, तेमज ते वस्तु नहि मळवाथी अतृप्ति रह्या करे छे अने चारित्रने बाध आववाथी लेकमां निरंतर असाधुता वधे छे. 38. निच्चुविग्गो जहा तेणो, अत्तकम्मेहिं दुम्मी। तारिसो मरणंतेवि, न आराहेइ संवरं ॥ 39 ॥ (सं. छा) नियोक्तिनो यथा तैना, आत्मिमिति तादेश मते जि, नारापति संवरण rU8 निश्चश्वि-नित्य उग- | दुश्मईदुर्मति नआराईन आराधे अत्तकमेलिं-पोताना कर्मोथी । भावार्थ-जेम चार पिताना कर्मथी निरंतर उद्वेगवाळो रहे छे, तेम चेरनी माफक संकिलष्ट चित्तवाळे आ दुर्मति साधु मरणन आवे छते पण संवर आराधी शक्त नथी. 39 आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्याविण गरिहंति, जेणजाणंति तारिस्ण्॥40॥ वाळा Page #158 -------------------------------------------------------------------------- ________________ 5. पिण्डेयणा अध्ययनम-द्वितीय उद्देश: 147 9 (saM0 chA0 ) आचार्यानाराधयति, श्रमणाश्चापि तादृशान् । Dear अप्येनं गर्हन्ते येन जानाति तादृशम् ॥ 40 ॥ गित्था गृहस्था वि-पण गरिहु ति-निंदा करे छे आयरिये-आचाय ने समणे-साधुओने आवि-पण भावा दुष्ट शीलवाळा आचायनी तेमज साधुओनी पशु आराधना--सेवा करी शकता नथी. वळी गृहस्था पण तेनी निंदा करे छे, कारण के-तेना आचारने तेओ जाणे छे. 40. एवं तु अगुणप्पेही, गुणाणं च विवजए । तारिसो मरणंतेऽवि, ण आराहेइ संवरं ॥ 41 ॥ (सं. 0) वं वधुळमेक्षी, मुळानां 6 विवनेशः । तादृशो मरणान्तेऽपि, नाराधयति संवरम् ॥ 41 ॥ अगुणपृही अवगुणना गुणाण गुणाता विश्वज्जआ त्याग करनार स्थानने तेनार भावाथ -एम प्रमादादि द्वेषने जोनार अने अप्रमादादि गुण्णाने त्याग करनार, एवा ते क्लिष्ट चित्तवाळा मरणान्त पण संवरने आराधी शकता नथी. 41. तवं कुव्वै मेहावी, पणीअं वज्जए रसं । मनळमायविओ, तवस्ती अफसो ॥ 42 ॥ (20 0) 1: ति मेधावी, मळीत नेति रह्युं ! अघामावितती अत्युर्षः ॥ 42 ॥ Page #159 -------------------------------------------------------------------------- ________________ श्री दरावैकालिक सूत्र साथे प्रमाय-प्रमाद . विओ-विरत तवस्थीतपस्वी ऐउसा-अति उत्क कब्वई करे महावी-बुद्धिमान पणीअ -स्निग्ध सज्ज मद भावार्थ -माटे बुद्धिमान, तपस्वी अने गरहित एवा साधुओए, स्निग्ध धृतादि तथा मदिरापानना प्रमादना त्याग करीने तपस्या करवी. 4र. " तस्स परसह कल्लाणं, अणेगसाहू इअं । विरुं अथतंत्तुर्त्त, ttirUE मुळः मे "रू! (सं.chA0) तत्त्व पर्यंत थाळ, बनेसाधुपूनितम् । विपुलमर्थसंयुक्तं, कीर्तयिष्ये शृणु मे ॥ 43 ॥ विल विस्तीर्ण अत्थसंजीत्त -मेआक्षा युक्त उत्तैस-कहीश मैं पस्सह जुए. कुल्लाणुं-गुणस पदावाळा सयम रूप कल्याण पूर्ण -पूजित भावा -पूर्वोक्त गुणवाळा साधुना गुणसंपदावाळा संयमने तमे जुओ, के जे अनेक साधुएथी सेवायेला, विस्ती अने मेक्षा सहित छे तेनुं वर्णन हुं करीश, ते तमे सांभळेआ 43 एवं तु सगुणप्पेही, अगुणाणं च विवज्जए । सारसो मरनंतेवि, आराओफ [z] संवर need (सं. chA0) त्रं तु स मुळप्रेक्षी, अनुळानां 6 विवनेष्ठः । तादृशो मरणान्तेऽपि, भाराधयति संवरम् ॥ 44 ॥ Page #160 -------------------------------------------------------------------------- ________________ 5. पिषण अध्ययनम-द्वितीय उद्देश: 10 भावार्थ-एम अप्रमादी गुणने जेना तथा प्रमादादि अवगुणने त्याग करनारे, आवा शुद्ध आचारने पाळवावाळा मरणाने पण संवरने आराधे छे. 44. आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थाविण पूयंति,जेण जाणंति तारिसं ॥ 45 ॥ (. A0) गावनारापति, श्रमवार तादशः । गृहस्था अप्येनं पूजयन्ति, येन जानन्ति तादृशम् ॥ 45 ॥ पूयन्ति-पूजे छे भावार्थ-आवा गुणवाळा साधु आचार्यनी पण आराधना करे छे अने गृहस्थ पण तेमनी पूजा करे छे, कारण के तेमना शुद्ध धर्मने तेओ जाणे छे. 4प. तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे a, कुव्वई देवकिविसं ॥ 46 ॥ ( 1) सातेनो जवा तेनो, स्नेना ना. ___ आचारभावस्तेनश्च, करोति देवकिल्बिषम् ॥ 46 ॥ तवतेणे तपने चोर । भावतेणे-भावने चार वयतेणे-वचननो चोर । कुबूई-पेदा करे छे रूवतेणे-पने चोर । देवकिविसं-किबिष देवता आयार-आचार - " भावार्थ तपने, वचनने, रूपने, आचारने अने Page #161 -------------------------------------------------------------------------- ________________ 110 श्री दशवैकालिक सूत्र साथ भावना चार-A पांच जातिना चार, चारित्र पाळवा छतां किल्मिष ( नीच जातिना) देवामां पेदा थाय छे. 46. लध्धूणवि देवत्तं, उववन्नो देवकिव्विसे । तत्थावि से न याणाइ, किं मे किया इमं फलं ॥ 47 ॥ (ax 0) जथ्थापि टेवत्व, उपपत्रो शिविषे । तत्राप्यसौ न जानाति, किं मे कृत्वेदं फलम् ॥ 47 ॥ लभ्रूण-पामीने देवत्त -देवपण" * ववना-उत्पन्न थये तत्थावि-ते भवमां पण भावाथ पूर्वोक्त क्रियाकलापे करी देवपणु' पामी किल्पिन्न देवपणे पेदा थयेआ. त्यां पण निळ अवधिज्ञान विना तेने खबर पडती नथी के-मे' पाछला भवमां शु कार्य कर्यु", के जेथी कल्मिष देवपणे हु* पेदा थया. 47. तत्तोवि से चैत्ताणं, लब्भिही एलमूअयं । नरगं तिखिखजोणि वा, वोहि जत्थ सुदुल्लहा । 48 (saM0 40) नतोऽव्यसौ युवा, कव्यते जम्मु ताम्। नरकं तिर्यग्योनिं वा, बोधिर्यत्र सुदुर्लभः ॥ 48 ॥ तत्तो--त्यांथी चैत्ताण'"चवीने लब्लिहि-पामशे अल-बकरा mRaga'-मूंगापणुं" नर्य नरक तिरिफख-तिय च यानि आहुइ-समां त जत्थ-ज्यां मुदुल्लहा-atize du bha Page #162 -------------------------------------------------------------------------- ________________ 5. पिषण अध्ययनम-द्वितीय उद्देश: 151 भावार्य-ते साधु, ते देवपणाथी अवीने मनुष्यपणामां बकरानी माफक बेल वापणुं पामशे अने परंपराए नरक तथा तिर्यंचनी निने पामशे, के ज्यां जैन धर्मनी प्राप्ति दुर्लभ छे. 48. एअंच दोसं दणं, नायपुत्तेण भासि । अणुमायपि मेहावी, मायामोसं विवजए ॥ 49 ॥ (सं. छा) पतुं कौवं रण, ज्ञातपुत्रे माषित ! अणुमात्रमपि मेधावी, मायामृषावादं विवर्जयेद् ॥ 49 ॥ एए-A महावीरस्वामीए दण जोईने अणुमायं-गार मात्र णायपुण-ज्ञातनंदन भावार्थ-साधुपणुं पाळवा छतांय किबिष देव थवा रूप दोषने देखीने, ज्ञातनंदन श्री वर्धमानस्वामीए कह्युं छे केबुद्धिमान पुरुषोए जरा मात्र पण मायामृषावादने त्याग करे. 49 सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्षु सुप्पणिहींदिए, .. तिव्वलज्जगुणवं विहरिजासि ॥ 50 ॥ त्ति बेमि. Page #163 -------------------------------------------------------------------------- ________________ - श्री दशवैकालिक सत्र साथे - संमत्त पिसावाना बंने छेक ( A0) शिक्षा , संयतेभ्यो बुद्धेभ्यः सकाशात् । तत्र मिः सुनिजिय, '' स्तीवलज्जो गुणवान् विहरेत् ॥ 50 ॥ त्ति त्रवना समाप्तं पिण्डेषणानामाध्ययनं पश्चमम् ॥ 5 ॥ सिफिखण-शीखीने एवो भिखेसणहिं भिक्षानी तिव्वलज-अनाचार करवामां गषणनी शुद्धि * तीव्र लाजवाळो बुद्वाणक्तत्वना जाण गुणवं-गुणवान सगासे-पासे विहरिश्2आसिनुं विचरजे सुपणिहिदिए-समताभावे । त्ति बेमि-एम हुं कहुं छुं राखी छे-पांच ईन्द्रिये जेणे । भावार्थ-A पिओषणनी शुद्धिने तत्वना जाण, संयमवान, गुरु आदिनी पासे शीखीने, ते एषणा समितिमां पांच ईन्द्रियेथी उपयेगवान बनीने तथा अनाचार करवामां तीव्र लजजावंत थईने, पूर्वे कहेला साधुना गुणेने धारण करी विचरवुं-एम कहुं छुं. pa0. - ईति पिअषण अध्ययनम-द्वितीय उद्देश समाप्त. Page #164 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामक्र अध्ययनम् 6. महांचार क्या नामक अध्ययनम नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागम संपन्नं, उज्जाणम्मि समोसढं ॥ 1 ॥ (सं. छा.) ज्ञाननिसम्पन्न, संयमे j तत्ति रतम् । गणिनमागमसंपन्नं, उद्याने समवसृतम् ॥ 1 ॥ रायाणो राचमच्चा य, माहणा अदुव खत्तिआ । पुच्छति निहुअप्पाणो, कहं भे आयारगोयरो ॥ 2 ॥ (saM0 chA0)रानानो रानामात्याश्र,मामळा अथवा क्षत्रियाः । पृच्छन्ति निभृतात्मानः, कथं भवतामाचारगोचरः ॥ 2 ॥ नाणः सणस पन्न-ज्ञानदर्शन संयुक्त 5 रकत, आसक्त गणिम माचाय ने आगमसपन्न आगमना जाण ujANa'mi-उद्यानमां समेआसढ -समेआसरेला रायाणा राजाए रायमस्चा राजाना प्रधान 153 माहुणा-ब्राह्मण अदुव अथवा खत्ति-क्षत्रिया निहुअप्पाणा-निश्रल मनथी हाथ जेडीने केहुकवा भे-भगवंत आयारगायरा-आचार विषय भावाथ -ज्ञान-दयुक्त संयम अने तपमां आसक्त, आगमसत्र, उद्यानमां समारेला आचाय प्रत्ये राजा, प्रधान, ब्राह्मणु अगर क्षत्रियादि हाथ जोडीने पूछे छे के हुं महाराज ! तमारा आचार-विचार केवी rIte che? 1-2. Page #165 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्ख्न्नो॥3॥ (saM0 chA0) तेभ्योऽसौ निभृतो दान्तः, सर्वभूतसुखावहः । शिक्षया सुसमायुक्तः, आख्याति विचक्षणः ॥ 3 ॥ निहुओ-असात । सिम्माए-शिक्षा वडे दो-इन्द्रियने दमनार सुसमाउत्तयुक्त सश्वभासुहावहे-सर्व ! आइक्रखई-कहे प्राणीओने हितकारी एवो । विखण-विचक्षण भावार्थ--असंभ्रान्त, ईन्द्रि अने मनने दमनार, सर्व प्राणुओने हितकारी अने ग्रहण-आसेवना रूप शिक्षाथी युक्त, एवा विचक्षण आचार्य प्रश्न पूछनार ते राजादिने उत्तर आप. 3. हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे। आयारगोअरं भीमं, सयलं दुरहिट्ठिअं ॥ 4 ॥ (saM0 chA0) हन्दि धर्मार्थकामानां, निर्ग्रन्थानां शृणुत मे । आचारगोचरं भीम, सकलं दुरधिष्ठतम् ॥ 4 ॥ हदि-हे (राजादिक) ) भीमं भयंकर धम्मस्थमाणु धर्म रूप सयलं-सघळो प्रोजननी ईच्छावाळा दुरहिठियं-दु:खे आश्रय सुह-सांभळो कस्वायोग्य एन्मने Page #166 -------------------------------------------------------------------------- ________________ - - - 6, महाचार कथा नामक अध्ययनम 155 भावार्थ-डे राजादिक ! धर्मना फलरूप मेक्षनी अभिलाषावाळा मुमुक्षु-निर्गथेना आचार-क्रियाकांडने हुं कहुं छुं, ते तमे सांभळे ! आ निग्रंथने सघळे आचार कर्मशत्रुने महा भयंकर छे, तेमज अल्प सववाळा प्राणीओने संपूर्ण रीते दुखे आश्रय करी शकाय तेम छे. 4. नन्नत्य एरिसं वुत्तं, जं लोए परमदुचरं । विउलटाणभाइस्स, न भूअं न भविस्सइ ॥ 5 ॥ (saM0 chA0) नान्यत्रेदृशमुक्तं, यल्लोके परमदुश्वरम् । विपुलस्थानभाजिनः, न भूतं न भविष्यति ॥ 5 ॥ नन्नत्थ-बीजे ठेकाणे नहि । विउलठाणभाइम्स-संयम एरिसं-एवुं स्थानने सेवनारने वृत्त-कहेलुं. भूअं-थयुं दुश्चर-दुष्कर , | भविस्सई-थशे भावार्थ-हे राजादिके! आवो उपरक्त जे शुद्ध आचार प्राणीलेकमां अति दुष्कर छे, ते बीजा दर्शनमां नथी अने आ आचार संचमस्थानना सेवनार पुरुषने जिनमतथी. अन्यत्र बीजे स्थळे थयुं नथी अने थशे पण नहि. 5. सखुड्डुगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायवा, तं सुणेह जहा तहा ॥ 6 ॥ (saM0 chA0) सक्षुल्लकव्यक्तानां, व्याधितानां च ये गुणाः । ' गणराटिना चार ऋजुर यथातथ da Page #167 -------------------------------------------------------------------------- ________________ 15 sakhuGagaviattANu बालक तथा वृद्ध साधुओने वाहिण -व्याधिवाळाओने श्री तरावेआलिक सुत्र साथ अखंडकुंडिआदेश्वराधना अने सविराधना रहित जहा तहा-जेम छे तेम क्रायथ्था करवा भावाथ -A आचारधम तरीके, मालसाधुओने तेमज वृद्ध साधुओने, व्याधिवाळाने तेमज व्याधिरहितने आगळ कहेवामां आवशे तेवा . गुणा, देशविराधनां तथा सर्वविरा धना रहित करवा. ते जेम आराधना छे तेम कहु छु ते सांभळा! 6. दस अटू य ठाणाई, जाई बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ ॥ 7 ॥ (saM040) गान 2 स्थानानि, यानि वाओडपराति । तान्यतरे स्थाने, निप्रेम्पवाद् प्रति काळा अवरज्जइ विराधे छे तत्व अनेयरे तेमांथी एक पण nigsa'thattAu-नित्र थपणाथी भई भ्रष्ट थाय छे मालेआ-अज्ञानी जीव भावा संयमनां अढार स्थानक छे, के जेने अज्ञानी जीव विराधे छे. तेमां एक पण स्थानने विराधवाथी निग्रंथपणाथी भ्रष्ट थवाय छे. 7. देश अट्ठ T-अढार ठाणा"--स्थानकाने जाइ-जेने वयछक्कं कायछक्कं, अकप्पो गिहि भायणं । पलियंक निसेज्जा य, सिणाणं सोहवज्जणं ॥ 8 ॥ Page #168 -------------------------------------------------------------------------- ________________ 6. महाचार था नामर्क अध्ययनम 117 (सं. 0) व्रतष: "आयष, गो वृत्तिमाननम् । पर्यङ्को निषद्या च, स्नानं शोभावर्जनम् ॥8। निसज्जामासन, गृह सिणाण--स्नान साह-शाभा वज्जण*ववु वय 7 व्रत राय छकाय अपेआ अकप्य गिहिभायण गृहस्थनु भाजन पलिय क -पलंग भावाथ -प्राणातिपात विरमाणुआदि छ ते, पृथ्वी वगेरे छकाय रक्षणु, अकल्प्य त्याग, गृहस्थीना भाजनने त्याग,. पल गत्याग, घरमां एक-अनेक रूप आसनना त्याग अने देशतः सर्वांतः स्नानना त्याग, A. अढार (18) स्थानके छे. 8. तत्थिमं पढमं ठाणं, महावीरेण देसिअं । अहिंसा निउणा दिट्ठा, सव्वभूएस संजमो ॥ 9 ॥ (सं. hA0) तत्रेवुं प्रथम स्थान, महावीर रेशितम् । अहिंसा निपुळा दृष्टा, सर्वपूर्तनु संयमः II निष्णा--भली क्रिट्ठा--दीठी तथिम--तेमां आ पढम"--पहेलु ट्रुसि कहेलुं छे भावा-A अढार स्थानकामां पहेलु' स्थान भगवान. श्री महावीरदेवे ahiM'sA कहेलु छे. आ अहिंसा आधाकर्मादिआषाना त्यागे करी सूक्ष्म रीते धर्मोना साधन रूपे. peAte dIThI che. A ja कारणथी सव` जीवा प्रत्ये संमय ( दया ) करवी. 9. Page #169 -------------------------------------------------------------------------- ________________ श्री दरावैकालिक सूत्र साथ 158 जात्रंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ॥ 10 ॥ (सं. cha0) यायनो जोर्ज काळिनः, त्रता अथवा चाववाः। तान् जानन्नाजानन् वा, न हन्यान्नापि घातयेद् ॥ 10 ॥ हुणे-णे, मारे घायए धात करावे jAva`ti-जेटला लाए-लेआकमां जाणमजाण'-जाणतां-अजाणतां - भावा आ लेकमां जेटला त्रस के स्थावर जीवा छे, ते जीवाने जाणतां के अजाणतां ते हणवा नहि, तेमज खीजा पासे हणाववा नहिं अने हुणताने अनुमे दवा नहि. 10. सव्वे जीवावि इच्छंति, जीवीउं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वज्जयंति णं ॥ 11 ॥ (सं. छा.) सर्वे गौवा आवीन्ति, गौविनुं न मत्तुम् । तस्मात् प्राणिवधं घोरं, निर्ग्रन्था वर्जयन्ति वै ॥ 11 ॥ घोर -भयंकर वज्जयति वो छे विक्-जीववाने मरिश्2इउमरवाने पाणिवहु -प्राणीने वध भावाथ -सर्वे जीवा जीववानी ईच्छा करे छे पण आ कारणथी घेआर प्राणीइति पहेल' स्थान. कोई मरवानी ईच्छा करता नथी. वधना त्याग निथा kare che. 11. * Page #170 -------------------------------------------------------------------------- ________________ che, महाचार क्या नामक अध्ययनम अप्पणट्ठा परट्ठा वा, कोहा वा जै वा भ्या। हिंसगं न मुसं बूभा, नोवि अन्नं वयावए ॥ 12 ॥ (जाह) अरमार्थ पर वा, पा हवा मा हिंसकं न मृषा ब्रूया, भाप्यन्यं वादयेत् ॥ 12 ॥ अपण-पिताने माटे हुं हिंसग-हिंसा थाय तेवुं परठा-बीजाने माटे केहा-जोधथी बुआ-एले जईवा अथवा, वळी वयाए लावे भया-भयथी भावार्थ-बीजाने पीडा थाय एवुं जुठुं साधुओए पिताना माटे अगर बीजाने माटे क्रोधथी अगर भयथी पिते एलवुं नहि, तेम बीजा पासे बोलाववुं नहि. 12. मुसावाओ उ लोगम्मि, सवसाहहिं ग्रिहिणो। अविस्साओ अभूआणं, तम्हा मोसं विव्जे।13॥ (उंछा) पृषातु जो, पुमिति ___अविश्वासच भूतानां, तस्मान्मृषावादं विवर्जयेत् ॥ 13 ॥ मुसावाओ-मृषावाद [ अविस्साओ-अविश्वास लेगश्मि-लेकमां । सूआणुं-प्राणीओने सव्वसाहूहिंसर्व साधुपुरुषोए मेसं-मृषावाद गरिहिए-निल । भावार्थ-जुठुं बोलवुं ते लेकमां सर्वे उत्तम पुरुषोए निंदित गणेलुं che. jule prANIone अविश्वास करना. Page #171 -------------------------------------------------------------------------- ________________ 16o श्री दशवैकालिक सूत्र साथे लायक छे. आ कारणथी असत्य बोलवुं नहि. 13. ईति बीजुं स्थान. चित्तमंतमचित्तं वा, अप्पं वा जै वा बहुं । दंतसोहणमित्तंपि, उग्गहंसि अजाइया ॥ 14 ॥ (सं. छा) विवाविवा, सर वारि वा वा दन्तशोधनमात्रमपि, अवग्रहे अयाचित्वा ॥ 14 ॥ तं अप्पणा न गिण्हंति, नोऽवि गिलावए प्र्ण्। अन्नं वा गिहमाणंपि, नाणुजाणंति संजया ॥ 15 ॥ (सं. छाव) तात्मना न गृति, नाखि प्रस्थति पर I अन्यं वा गृह्णन्तमपि, नानुजानन्ति संयताः ॥ 15 ॥ दंतहणमित्त-दांत खेतर- गिणहावए-लेवरावे वानी सळी पण परं-बीजा पासे उगहसिधणीनी पासे गिहमाणुं-लेताने अजाइया नहीं याचेली नाणुजाति संमति न आपे. अस्पणु-पते संजया-संयमीओ गिद्धति-ले भावार्थ-जे धणीना ताबे वस्तु होय, ते धणु पासे याचना कर्या सिवाय, सचित्त के अचर, DI के घणी; तेमज दांत खेतरवा माटे सळी पण पिते लेवी नहि, तेम बीजा पासे लेवराववी नहि अने लेवावाळानी अनमेदना पण साधुएए करवी नहि. 14-15. ईति त्रीजुं स्थान. Page #172 -------------------------------------------------------------------------- ________________ 6. महाचार क्या नामक अध्ययनम 162 - - - - - - - - - - अवंभचरिअं घोर, पमायं दुरहिट्ठिअं । नायरंति मुणी लोए, भेआययणवणिजो ॥ 16 ॥ (हंआ0) अत्रह्मा वोर, कम दुका नागति पुनयो ढो, मेरायतननः 6आआ अखंभचरि-अब्रह्मचर्य ! नायरतिन आचरे घोरं-रौद्र गतिना हेतु रूप । भेआययणवजिणे-चारिपमायं-प्रमाद त्रना आचारथी डरनारा दुरहिहिअंकुराराध्य । भावार्थ--लेकमां चारित्रने नाश थाय तेवां स्थानना त्याग करनारा, चारित्राचार, भरू मुनिओ, रौद्र अनुष्ठानना हेतुभूत, सर्व प्रमादना मूळ रूप अने अनंत संसारने हेतु हेवाथी जिनवचनना जाणु पुरुषए नहि आश्रय करेल अनाचरित एवा अब्रह्मचर्यने आदरता नथी. 16. मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वजयंति णं ॥ 17 ॥ (हंछा) मूत्रपिच, मणिपुरस्क्रय. तस्मान्मैथुनसंर्ग, निर्ग्रन्था वर्जयन्ति वै ॥ 17 ॥ अहम्मस्म-अधर्म, पापनुं । जेवुं समुस्सयं-मेटा दोषना ढगला । मेहुणसंसर्गे-मैथुनना संसर्गने भावार्थ-A अब्रह्मचर्य पापनुं मूळ छे तथा चारी 11 Page #173 -------------------------------------------------------------------------- ________________ 162 " श्री दशमलिक सूत्र साथे आदि जे मोटा देशे तेना ढगला जेवुं छे. आ कारणथी निग्रंथ मैथुनना संसर्गने त्याग करे छे. 17. ईति चोथुं स्थान. बिडमुब्मेइमं लोणं, तिल्लं सपिच फान्निओं। न ते संनिहिमिच्छंति, नायपुत्तवओरया ॥ 18 ॥ (सं. छा) विरमुघं जव, tai8 पंच जातिना न ते संनिधिमिच्छन्ति, ज्ञ्यात्पुत्र्व्चोर्ताः॥18॥ बिड-पकवेलुं mIThuM, बलवण । सपिं-घी उभेईम-समुदनुं, सचित्त फणिअंदलो गोळ लेणुं-mIThuM che संनिहि-रातवासी राखवुं . | ओरया-वचनमां रक्त । भावार्थ-भगवान ज्ञातपुत्र श्री वर्धमानस्वामीना वचनमां आसक्त थयेल साधुओ, गोमूत्र आदिथी पकावेल प्रासुक लूण तथा समुद्र आदिनुं (अमासुक) mIThuM, tela, ghI temaja hIle geLa vagere रातवासी राखवाने ईच्छता नथी. 18. लोहस्सेस अणुप्फाते, मन्ने अन्नयरामवि । जे सिया सन्निहिं कामे, गिही पवइए न से ॥ 19 ॥ (saM0 chA0) लोभस्यैष-अनुस्पर्शः, मन्यन्तेऽन्यतरामपि । यस्यात् सन्निधिं कामयते, गृही प्रत्रजितो नासौ।19। हस्स-लेभनो मने-हुं मानुं छुं एस-A अन्नयामवि-DI पण अणफासे-महिमा kemese, che Page #174 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामक अध्ययनक् गिल्ही-गृहस्थी 53इए साधु से-ते सनिहि-रात्रे राखी मूकवु भावा-A जे संनिधि राखवी, ते लेआभनेआ महिमा छे. आ कारणथी श्री तीर्थंकरदेवा अने श्री गणधरभगवान हे छे के कोई एक थेआडी पण sa`nidhi जो काई सेवे, ते तेने गृहस्थी मानवे पण भावसाधु कहेवा नहि, केम के--दुंतिना निमित्त रूप क्रिया ते करे छे. 19. 163 अपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलजट्टा, धारंति परिहरंति अ ॥ 20 ॥ (saM0 0) पत्ति वसुं वा पात्रवा, न्त्रनुं पाकुंनम्। तदपि संयमलज्जार्थ, धारयन्ति परिभुञ्जते ॥ 20 ॥ तपि-ते पण लज्जा-लाज पाळवाने धार ति-धारण करे छे जपिजे पण पाय पात्र पायपु ऋण -रजोहरण - भावाथ अहीं काई शका करे छे के--साधुए वस्त्रादि राखे छे, तेने सनिधि केम न कहेवाय ? तेना उत्तर आपे छे के-जे आ वस्र, पात्र, कांखल अने रजोहरण साधुए राखे छे, ते पण संयमने माटे राखे छे अने मूर्छारहित पहेरे छे. 20. न सो परिग्गहो वृत्तो, नायपुत्त्रेण ताइणा । मुच्छा परिग्गहो वुत्तो, इअ वृत्तं महेसिणा ॥ 21 ॥ Page #175 -------------------------------------------------------------------------- ________________ 164 श्री दशवैकालिक सूत्र साथे (saM0 chA0) नासौ परिग्रह उक्तो, ज्ञातपुत्रेण त्रायिणा । मूर्छा परिग्रह उक्तः, इत्युक्तं महर्षिणा ॥ 21 ॥ परिगहे-परिग्रह मुछा-मूच्छ वृत्तो-कह्यो । | II आ हेतुथी ताइणुस्व-परने तारवावाळा । महेसिणा-महर्षिए, गणधरे भावार्थस्व-परने तारवावाळा ज्ञातपुत्र श्री महावीरस्वामीए, ममताभाव विना वस्त्रादि धारण करनारने परिग्रह कह्यो नथी, पण मूछने ज (आसक्तिने) "परिग्रह" कहेल छेः अने आ हेतुथी ज महर्षि श्री गणधरभगवंते सूत्रमां तेम कहेलुं छे. 21. सवत्थुवहिणा बुद्धा, संरक्षणपरिग्गहे । अवि अप्पणोऽवि देहमि, नायरंति ममाइयं ॥ 22 ॥ (संछ0) सर्वत्र पक्षना वृद्धा, रंपरिक गथारमनोकरि रे, नावन्ति भवन पाररा सबूथ-सर्व ठेकाणे । | अपूणे-पोताना विहिणा-उपधिनी अपेक्षाए । देहमिदहमां बुद्धान्तत्वना जाण नायरति-आचरता नथी सरखण-संरक्षण माटे । ममाइयं-ममत्वने भावार्थ-ज्ञानीए सर्व उचित देशकाळमां वस्त्रादि (उपधि) सहित होय छे, पण तेओ छ जीवनी कायाना रक्षण अर्थे ज ते अंगीकार करे छे, केम के-तेओ पिताना शरीर उपर पण ममत्व राखता नथी, ते वस्त्रो उपर ममत्व न राखे एमां कहेवुं ज शुं? 22. इति पांचमुं स्थान. Page #176 -------------------------------------------------------------------------- ________________ 6 महाचार कथा नामक अध्ययनम 165 अहो निच्चं तवो कम्म, सबबुद्धेहिं व्न्न्न्नि। जाय लज्जासमावित्ती, एगभत्तं च भोअणं ॥ 23 ॥ (सं. छा) गणो नित्य पर क्र, गुढतिना ___ यायलज्जासमा वृत्तिः, एकभक्तं च भोजनम् ॥ 2 ॥ निर्चा-नित्य । लजजासमा-संयमाविधी तकमएण्प करो । वित्ती-वृत्ति (देहषण) सब्रबुद्ध हिंसव तीर्थकरेए एकभ-एक वार वनियं-कहेलुं छे । जोयणुं-भजन भावार्थ-संयमनी साथे विरोध न आवे तेवी रीते देहना पालनवाळुं, नित्य-अप्रतिपाती तप कर्म सर्व तीर्थंकरदेवेए वर्णवेलुं छे अने एक वार भजन करवानुं कहेल छे. 23. संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणीअं चरे ॥ 24 ॥ (saM0 chA0)सन्त्येते सूक्ष्माःप्राणिनः, असा अथवा स्थाव्राः। . यान् रात्रावपश्यन् , कथमेषणीयं चरेद् ॥ 24 ॥ सुहुमा-सूक्ष्म कहुंशी रीते अव अथवा एसण-निर्दो गोचरी माटे रा -रात्रिमां . . | चरे-पाळशे अपातो-नहि देखतो भावार्थ--A प्रत्यक्ष देखाता एवा केटलाक बेईन्यिआदि Page #177 -------------------------------------------------------------------------- ________________ = = श्री दशवैकालिक सूत्र साथे रस अथवा पृथिवी आदि स्थावर प्राणीओ छे, के जेओ रात्रे नेत्रोथी देखवामां आवतां नथी. ते नहि देखवाथी साधुओ रात्रे निर्दोष गोचरी माटे केवी रीते फरशे? अगर केवी रीते भक्षण करशे? केम के-रात्रे गोचरी माटे फरवाथी के वापरवाथी प्राणीओने घात थाय छे. 24. I उदउल्लं बीअसंसत्तं, पाणा निवडिया महिं । दिआताई विवजिज्जा, राओतत्थ कहं चरे? ॥ 25 ॥ (saM0 chA0) उदका बीजसंसक्तं, प्राणिनो निपतिता मह्याम् । दिवा तान् विवर्जयेद, रात्रौ तत्र कथं चरेद् ? ॥ 25 ॥ उदउल्लं-पाणीथी भींजाएल ! महीं-पृथ्वी उपर बीअसंसत्त-जेमां बीज । दिवा-दिवसे पड्या होय तेवुं . | ता-तेमने पाण-प्राणीओ विवजिज-व निवआइ-पड्या होय ! राओ-रात्रे भावार्थ-रात्रे गोचरीए जतां ते आहार पाणीथी भींजाएल होय अथवा अनाज आदि बीजेथी मिश्र होय, तेमज रस्तामां पृथ्वी उपर संपतिम (उडतां) आदि. प्राणीओ रह्यां होय, ते दिवसे ते त्याग करी शकाय, पण रात्रे तेने त्याग करीने केम चाली शकाय? 25. एअं च दोसं दवणं, नायपुत्तेण भासि । सबाहारं न भुंजंति, निग्गंथा राइभोअणं ॥ 26 ॥ Page #178 -------------------------------------------------------------------------- ________________ 6. यहाचार कथा नामक अध्ययनम (. za0) पतं रौं , ज्ञाताळ मापता सर्वाहारं न भुञ्जते, निर्ग्रन्या रात्रिभोजनम् ॥ 26 ॥ दहूर्ण-जोइने । | नायपुण-महावीर स्वामीए । भावार्थ-A पूर्वोक्त देशे रात्रिभेजनमां देखीने ज्ञातपुत्र श्री वर्धमानस्वामीए कह्युं छे के-साधुओए सर्वथा चारेय प्रकारने आहार रात्रे वापर नहि. 26. ईति छठुं स्थान. पुढविकायं न हिंसंति, मणसा वयसा काय्सा। तिविहेणं करणजोएणं, संजया सुस्माहिआ॥27॥ (saM0 chA0) पृथ्वीकार्य न हिंसन्ति, मनसा वाचा कायेन । त्रिविन उपयन, संताकुमाहितगारना पूढविकायं-पृवीकायने । जोएण-योगथी तिविहेणुत्रण प्रकारना , संजया साधुओ करण करवुं, कराववुं अने । | सुसमाहिआसुसमाहित अनुमोदवुं भावार्थ-सुसमाहित साधुओ पृथ्वीकायने, मन-वचनकायाए करी हणुता, हणावता के अनुमोदता नथी. 27. पुढविकायं विहिंसंतो, हिंसइ उ त्य्स्सिए। तसे अविविहे पाणे, चवखुसे अ अचवखुसे ॥ 28 ॥ (सं. शा) पृथिवीव विदिन, निरव तराषिताना विविधान शाकिनी, दहूकांचावाकांक्षा 28 Page #179 -------------------------------------------------------------------------- ________________ 168 श्री दशवैकालिक सूत्र साथे हिंसई हणे छे पाणे-प्राणीओने तयक्सिए-तेने आश्रीने रहेला चखसे-चक्षुथी देखाय एवा , तसेत्रस जेवो अचखुसे-चक्षुथी नहि देखाय विविहे-अनेक प्रकारना एवा भावार्थ-पृथ्वीकायनी हिंसा करतां, तेनी निश्रामां रहेला त्रस जी तथा बीजा पण विविध प्रकारमां चक्षुथी देखाय एवा अने चक्षुथी नहि देखाय एवा प्राणीओने हणे छे. 28. तम्हा एअं विप्राणित्ता, दोसं दुग्गइवड्ढणं । पुढविकायसमारंभ, जावजोवाइं वनए ॥ 29 ॥ (उछा0) तस्मते विज्ञान, तो कुतिवर्धनम् । पृथिवीकायसमारंभ यावज्जी वर्जयेद् ॥ 29 ॥ तमहा-ते कारण माटे । विआणित्ता-जाणीने एए-A । दुग्गइवठ्ठणुं-दुर्गतिने वधारनार भावार्थ-पृथ्वीकायनी हिंसा करतां तेनी निश्रामां रहेला बीजा जे पण हणाय छे. आवा दोष दुर्गतिने वधारनार छेएम जाणीने, पृथ्वीकायना समारंभने जावजीव सुधी त्याग कर. 29. ईति सातमुं स्थान. आउ कायं न हिंसंति, मणसा वयसा काय्सा। तिविहेण करणजोएण, संजया सुस्माहिआ॥30॥ आउकायं विहिंसंतो, हिंसई u. तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचकसे ॥ 31 ॥ Page #180 -------------------------------------------------------------------------- ________________ 164 6. सहचार कथा नामक अध्ययनम तम्हा एअं विआणित्ता, दोसं दुग्गइवढणं । आउकायसमारंभ, जावजीवाइं वजए ॥ 32 ॥ (saM0 chA0) अप्कायं न हिंसन्ति, मनसा वाचा कायेन । त्रिविधन करणयोगेन, संयताः सुस्माहिताः॥30॥ अकायं विहिंसन्, हिनस्त्येव तदाश्रितान् । सांश्च विविधान् प्राणिनः, ckssussaaNshcaacaakssussaaNshc|31|| तस्मादेतं विज्ञाय, दोपं दुर्गतिवर्धनम् । अकायसमारम्भं, यावज्जीवं वर्जयेद् ॥ 32 ॥ आउकायं-अपकायने. बाकीन शब्दार्थ उपर मुजब भावार्थ-सुसमाहित साधुए, पाणीना जीवोने मनवचन-कायाए करी हणता, हणवता के अनुमोदता नथी; पाणीनी हिंसा करतां तेनी निश्रामां रहेला त्रस तथा बीजा विविध चक्षुथी देखाय के न देखाय तेवा जीवने हणे छे. आवा दे दुर्गतिना वधारनारा छे-एम जाणीने अपकायना आरंभने जावजजीव त्याग कर. 30-31-32. ईति याभु स्थान. जायतेअं न इच्छंति, पावगं जलैत्तए । तिक्वमन्नयरं सत्थं, सम्बओऽवि दुरासयं ॥ 33 ॥ (saM0 chA0) जाततेजसं नेच्छन्ति, पापकं ज्वालयितुम् । तीक्ष्णमन्यतरत् शस्त्रं, सर्वतोऽपि दुराश्रयम् ॥ 33 ॥ Page #181 -------------------------------------------------------------------------- ________________ 10. श्री दशवैकालिक सूत्र साथे जायते अं-अग्निने वाळुं बीजुं कई पावर्ग-पाप रूप सत्थ-शस्त्र जलैत्तए-जवलन करवाने । सवओ सर्व स्थळे तिखंतीक्ष्ण दुरासयं-दुःखे आश्रय करी शकाय अजय-सर्व बाजुथी धार- | एवुं भावार्थ-पाप रूप, तीण अने सर्व बाजुथी धारवाळां शस्त्र जे होई, अनाश्रयणीय एवा अनेक जीवने संहार करनार शस्त्र सरखां पापकारी अग्निने सळगाववानुं मुनिए ईच्छता नथी. 33. वाळ वहिषे वार, 3 मजुतामविला अरे वाहिनो वावि, ra3रपोरिक रूडा (सं. छा) काळां तथां वारि, कर्णविषिआ परिक्षा वापि, satyuttaratof 4 रूका पाईण-पूर्व दिशामां दाहिण-दक्षिणदिशामां पडियुं-पश्चिमदिशामां उत्तर-उत्तरदिशामां अणुदिसामवि-विदिशाओमां ! दहे-बाळे छे उर्दू-उर्ध्वदिशामां अहेअधादिशामां भावार्थ-पूर्व, पश्चिम, उर्व, अधे, विदिशाओ, दक्षिण अने उत्तरमां पण अग्नि दाह्य वस्तुने बाळे छे. 34. भूआणमेसमाघाओ, हव्ववाहो न स्ण्सो। तं पईवपयावट्ठा, संजया किंचि नारभे ॥ 35 ॥ Page #182 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामक अध्ययनक् 171 (i. छा.) मूतानामेर् आयातो, व्यवादो न संशयः । तं प्रदीपप्रतापनार्थ, संयताः किञ्चिन्नारभन्ते ॥ 35 ॥ भ्रमण -प्राणीओने पईव दीवा एमआ आघाआ वात करनारी पयावा तापने माटे किसि किचित्मात्र नाले-आरंभ न करे हव्ववाहे अग्नि सस-सशय भावार्थ -A अग्नि सर्व प्राणीओना घात करवावाळा छे, एमां कांइ संशय नथी. आ कारणथी साधुए दीवाने माटे तेमज तापने माटे जरा मात्र पण तेना आरभ करता. नथी 35. तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । तेजायसमारम्, नावनीयारूं vaAC रीक् (s0 440) समावेत विज्ञाय, टोष सुनैतिवर्षनम् । तेजःकायसमारम्भं, यावज्जीवं वर्जयेद् ॥ 36 ॥ तेउकाय-अग्नि भावार्थ -दुगतिने वधारनारा अग्निथी पेदा थता दोषोने जाणीने, साधुएए जावजीव सुधी अग्निकायना आरंभना त्याग करवा. 36. इति नवमुं स्थान. अणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहिं सेविअं ॥37। Page #183 -------------------------------------------------------------------------- ________________ 172 श्री दशवैकालिक सूत्र साथे (सं. chA0) निस्थ समार, युद्ध बन्यते तादरापा सावद्यबहुलं चैतं, नैनं त्रावृभिः सेवितम् ॥ 37 ॥ अणिलस्स-वाउकायना ! एअं-A, आ प्रकारे बुद्धा-तीर्थकरो ताईहिं-छकायना रक्षकोए तारिसं-तेवो सेविअं-सेवेलो सावजबहुलं-घणुं पापवाळा । भावार्थ-तीर्थकरे धायराना आरंभने अग्निना आरंभना जे माने छे, माटे घणुं पापवाळा वायुओना आरंभने मुनिए सेवता नथी. 37. तालिअंटेण पत्तेण, साहाविहुअणेण वा । न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ 38 ॥ (लंड A0) तारुंगोन वेज, रविनन पाप न ते वीजितुमिच्छन्ति, वीजयन्ति(यितुं)वा प्रैः॥38॥ तालिटेणताडना किंजणाथी आवेऊण-विंजाववाने पणु-पांदडाथी वा-वळी साहा-शाख परं-बीजा पासे विहुअण हलाववाथी भावार्थ-ताडना किंजणाथी, पाणी तेमज शाखाना हलाववा वगेरेथी साधुओ पोते पवन खाता नथी, तेमज बीजा पासे पण विजावता नथी अने विंजनारने अनुदता नथी. 38. जंपि वत्थं व पायं वा, कंत्रलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरंति अ ॥ 39 ॥ Page #184 -------------------------------------------------------------------------- ________________ 6 महाचार कथा नामक अध्ययनम: 173 (saM0 chA0) यदपि वस्त्रं वा पात्रं वा, कम्बलं पादपुञ्छनम् । नेते वातमुदीरयन्ति, यतं परिहरन्ति च ॥ 39 ॥ पि- 55 उछरंति-उदीरणा करे छे पाय-पात्र जयं-जयणाथी वार्यवायुने परिहर ति-परिहरे छे. साथ-2 12, पात्र, सिन, डरा ध्र्ना5कारणे, ते द्वारा साधुओ वायुनी उदीरण करता नथी, पण जयणापूर्वक वायुकायनी विराधनाने त्याग करे छे. 39. तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभ, जावजीवाइं वज्जए ॥ 10 ॥ (saM0 chA0) तस्मादेतं विज्ञाय, दोपं दुर्गतिवर्धनम् । वायुकायसमारम्भं, यावज्जीवं वर्जयेद् ॥ 40 ॥ . साथ-तिने पधारना2 होषो. पेः। यता Mean,. साधुओए जावजीव सुधी वायुकायनां आरंभने त्याग करवो. 40. ति शभु स्थान. वणस्सैं न हिंसंति, मणसा वयसा काय्सा। तिविहेण करणजोएणं, संजया सुस्माहिआ॥41॥ वणस्सैं विहिंसंतो, हिंसई अ त्य्स्सिए। तसे अविविहे पाणे, चक्खुसे अ अचक्खुसे ॥ 4 ॥ Page #185 -------------------------------------------------------------------------- ________________ 174 श्री दशवैकालिक सूत्र साथ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वणस्स समारंभ, जावजीवाई वज्जए ॥ 43 ॥ (saM0 chA0 ) वनस्पति न हिंसन्ति, मनसा वाचा कायेन । त्रिविधेन करणयोगेन संयताः सुसमाहिताः ॥ 41 ॥ वनस्पतिं विसिन, हिनस्त्येव तदाश्रितान् । सांव विविधान् प्राणिनः, चाक्षुपांश्चाचाक्षुषान् ॥ 42 ॥ तस्मादेतं विज्ञाय, दोषं दुर्गतिवर्धनम् । वनस्पतिसमारम्भं, यावज्जीवं वर्जयेद् ॥43॥ विडिस तो-डिसा तो हिं सइ-हिंसा करे छे " पाणे-वाने भावा -सुसमाहित साधुए मन-वचन-काया द्वारा करवा, कराववा के अनुमाढवा रूपे वनस्पतिकायनी हिंसा करतां नथी. वनस्पतिनी हिंसा करतां, तेनी निश्राए रहेला त्रस अने चक्षुथी देखाय के न देखाय तेवा विविध प्रकारना जीवाने हणे छे अने आ जीवाने हणवाथी क्रुतिने वधारनार दोषो पेदा थता जाणीने, जावजीव सुधी साधुओए वनस्पतिना आरंभनो त्याग 42 41-42-43. प्रति अगियारभु स्थान. तसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥ 44 ॥ तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खसे ॥ 45 ॥ Page #186 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामक अध्ययनम ____ 175 तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । तसकायसमारंभ, जावजीवाइं वज्जए ॥ 46 ॥ (saM0 chA0) सकायं न हिंसन्ति, मनसा वाचा कायेन । त्रिविधन करणयोगेन, संयताः सुसमाहिताः ॥ 44 ॥ त्रसकायं विहिसन, हिनस्त्येव तदाश्रितान् । सांश्च विविधान् प्राणिनः, चाक्षुषांचाचाक्षुषान् ॥ 45 ॥ तस्मादेतं विज्ञाय, दोपं दुर्गतिवर्धनम् । . त्रसकायसमारम्भं यावज्जीव वर्जयेद् ॥ 46 ॥ भावार्थ-सुसमाहित साधुओ, मन-वचन-काया रूप त्रण वेगे द्वारा अने करवा-कराववा-अनमेदवा रूप त्रण करणे द्वारा त्रसकायनी हिंसा करतां नथी. त्रसकायनी हिंसा करतां, तेनी निश्राए रहेल बीजा त्रस तथा चक्षुथी देखाय के न देखाय एवा विविध प्रकारना छनी विराधना थाय छे. आ ईनी हिंसाथी दुर्गतिने वधारनार देष पेदा थाय छे-एम जाणीने, जावजजीव सुधी साधुओए त्रसकायना आरंभने tyA5 421. 44-45-46. ति मा स्थान. जाई चत्तारि भुजाई. इसिणाऽऽहारमाइणि । ताइं तु विवज्जतो, संजमं अणुपालए ॥ 47 ॥ (saM0 chA0) यानि चत्वारि अभोज्यानि, ऋषीणामाहारादीनि । तानि तु विवर्जयन, संयममनुपालयेद् ॥ 47 ॥ Page #187 -------------------------------------------------------------------------- ________________ 176 श्री दशकालिक सूत्र साथे भावार्थ-जे आहारादि चार, साधुओने अकल्पनीय छे, तेने त्याग करतां साधुए संयमनुं पालन करवुं. 47. पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिन इच्छिज्जा, पडिगाहिज क्प्पिअण्॥48॥ (संछा0) विजुं शव्यां ज वा , जतुर्थ पात्रमेव ज्ञा अकल्पिकं नेच्छेत् प्रतिगृह्णीयात् कल्पिकम् ॥ 48 ॥ पिंड-आहार अकप्रियं-अकल्पनिक सिर्ज-शया, उपाश्रय - पडिगोहिज-ले चउत्थ-चोथुं कप्रियंकल्पनिक पायं-पात्र भावार्थ-1-आहार, 2-उपाश्रय, वगेरे, 3-वस्त्र, 4-पात्र -A चारेय अकल्पनीय-षवाळां, पिताना उपभेग माटे साधुए ईच्छवा नहि पण ते निर्दोष होय ते ग्रहण करवा. 48. जे नियागं ममायंति, कीअमुद्देसिआह्द्द्ण्। वहं ते समणुजाणंति, इअ वुत्तं म्हेसिन्ना॥49॥ (saM0 chA0) ये नियागं परिगृह्णन्ति, क्रीतमौदेशिकाहृतम् । वधं ते समनुजानन्ति, इत्युक्तं च महर्षिणा ॥ 49 ॥ नियाग-निमंत्रित - वहें-वध समायंति-मारो आ समणुजाणंति-अनुमोदन करे छे. कर्य-वेचातो लावेल घुत्त-कह्युं छे उदेसिय-उद्देशीने करेल महेसिंणु-महर्षिए आहहंसामे आणेले Page #188 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामक अध्ययनम 177 भावार्थ-जे कई साधु, नित्य नियंत्रित आहारने "A मारे आहार छे "--एम जाणुंने ग्रहण करे तथा वेचात लावेले, साधुने उद्देशीने करेले, घरथी के ग्रामथी सामे आणेले आहार जे ग्रहण करे, तो ते आहार लाववा-बनाववामां जे छकायनी विराधना थई छे तेनी अनुमोदना करे छे, एम भगवान श्री महावीरस्वामीए कहेलुं छे. 49. तम्हा असणपाणाई, कीअमुद्देसिआहडं । वजयंति ठिअप्पाणो,निग्गंथा ध्म्म्जीविन्नो॥50॥ (saM0 chA0) तस्मादशनपानादि, क्रीतमौदेशिकाहृतम् । वर्जयन्ति स्थितात्मांनो, निग्रन्था ध्र्म्जीविन्ः॥50॥ किअपाणे-थित आत्मावाळा, धम्मजीविण-संयम रूपी जीवनिश्चल चित्तवाळा । ना धणी भावार्थ-A ज कारणथी सत्त्वशाळी तेमज संयम रूपी जीवनधारी महात्माओ, वेचातुं लावेला, औशिक अने सन्मुख लावेला आहार-पाणी आदिने त्याग करे छे. 50. ईति तेरमुं स्थान कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजतो असणपाणाई, आयारा परिभस्सइ ॥ 51 ॥ ( जा) जंपु संपत्रिपु, कुए टी पुनः । ... भुञ्जानोऽशनपानादि, आचारात्परिभ्रश्यति । 5 ॥ Page #189 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे *सेसु-कांसामां पुणा वळी फएण्सपायेमु-कांसाना पात्रमां आयारा-आचारथी कुंडमाएस-माटीना कुंडामां परिभस्सइ-भ्रष्ट थाय छे सावा -कांसाना वाडकामां, कांसानी थाळीमां तथा माटी वगेरेना कुंडा आदि गृहस्थना वासमां अशन--पान आदि वापरतां साधु पोताना आचारथी भ्रष्ट थाय छे. 51. सीबोसनामे, मत्त-योगळ-कुने । ज्ञातॢ इन्नति (विंति) मूत्ररूं, 178 (x0 440) शौयौ दिट्ठो तत्थ असंजमो ॥ 52 ॥ समाआ, मात्रानो ने । यानि छिद्यन्ते भूतानि दृष्टस्तत्रा संयमः ॥ 52 ॥ सीएदग-टाढुं पाणी समारंभे विशेष आर्भमां सत्तधाअणु-पांत्र धावुं छठ्ठणे-त्याग करवामां छिन्नति छेदाय छे तत्व त्यां भावा साधुने वापरवा माटे, गृहस्था ते वासणा काचा पाणीथी धोवाना आरभ करे छे अने वापर्यां बाद ते पात्रा धावा माटे अने पछी ते पाणी ज्यारे फेकी दे छे, त्यारे पाणी वगेरेना जीवाना घात थाय छे. आम गृहस्थना भाजनमां वापरवाथी केवली भगवाने ते साधुने असंजम थाय--ema vaThuM' che. para. पच्छाकम्मं पुरेकम्मं, सिया तत्थ न कप्पर्3a । एअमट्टं न भुंजंति, निग्गंथा गिहिभायणे ॥ 53 ॥ Page #190 -------------------------------------------------------------------------- ________________ 6 महाचार कथा नामक अध्ययनम: 17e ( chA0) द्वार्षि पुरा कर्म, चात्तत्र न #पा पतयर्थ न मुक्त, निन्जा दिमागने जरा पछाकमएं-पश्चातकर्म । एएमट्स-e कारण माटे पुरेकमएं-पुरःकर्म गिहिभायणे-गृहस्थीना सिया-कदाच वासणमां भावार्थ-गृहस्थना भाजनमां वापरवाथी कदाच पुरकम (जम्या पहेलां देष लागे) के कदाच पश्चातुकर्म (जम्या बाद वासण धोवाथी देष लागे) देष लागवाथी तेमां वापरवुं कह्युं नहि. आ ज कारणथी साधुओ गृहस्थना वासणमां आहार करतां नथी. pa3. इति चौदमुं स्थान. आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥ 54 ॥ ( छ ) रासी , मराय ना अनाचरितमार्याणां, आसितुं स्वपितुं वा ॥ 54 ॥ आसंदी-नेतरनी खुरशी अणायरिअं-अनाचरित पलिअंकेतु-पलंगमां अजाणु-साधुओने मंच-मांचो, खाटके आसैग्-बेसवाने आसालमु-आठींगणवाळा सईजी-सूवाने आसनमां भावार्थ-साधुओने, नेतरना आसने, पलंग, मां, तेमज एकींगणवाळां खुरशी आदि आसन उपर बेसवा तेमज सूवा माटे अनाचरित छे, केम के-पिलाण होवाथी तेमां रहेला जीवेनी हिंसानो संभव che. 54. Page #191 -------------------------------------------------------------------------- ________________ 180 श्री दशकालिक सूत्र साथे नासंदीपलिअंकेसु, न निसिजा न पीद्धे। निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिलूगा ॥ 55 ॥ (छा) नासानीपर्ययो, निवायां न पठा निर्ग्रन्था अप्रत्युपेक्ष्य, बुद्धोक्ताधिष्ठातारः ॥ 55 ॥ निसिजा-गादी बुद्धवृत्ततीर्थंकर भगवाने पीए-बाजोठ कहेला अपडिलेहाए-पडिलेहण अहिटठगा-मार्गमां चालनारा कर्या विना भावार्थ-कदाच राजकुळ आदि स्थळमां जे धर्मकथादि माटे साधुने बेसवुं पडे, ते तेने अपवाद बतावे छे के-श्री जिनेश्वरदेवे कहेलां अनुष्ठान करवावाळा साधुओए, आसन, पलंग, खुरशी, बाजोठ आदिने पडिलेहण कर्या वगर तेना उपर बेसवुं नहि. 55. गंभीरविजया एए, पाणा दुप्प्द्दिलेह्गा। आसंदी पलिअंको a, एअम, विव्जिआ॥56॥ (उं. छ ) जीवनया रे, राजिनो suwtyuveyAra छे आसन्दी पर्यश्च, एतदर्थ विवर्जिताः ॥ 56 ॥ गंभीरविज्या-अप्रकाश । करी शकाय एवा आश्रयवाळा एअमर्द-e कारण माटे एए-A विवजिआ विशेष प्रकारे वजे दुपडिलेहगा-दुःखे पडिलेहण । भावाथ-A नेतरनी खुरशी, पलंग वगेरे अप्रकाश आश्रयवाळां छे अने तेना छिद्रवाळा भागमां ज भराई Page #192 -------------------------------------------------------------------------- ________________ 181 - - - -- - 6. महाचार कथा नामक अध्ययनम रहे छे, तेथी तेओ प्रगट देखवामां आवता नथी अने बेसवाथी तेओने पीडा थाय छे. तेमां भराई रहेला प्राणीओनी दष्टिथी तपास थई शक्ती न होवाथी तेने साधुओए त्याग 4231. 56. ति परभु स्थान. गोअरग्गपविटुस्स, निसिजा जस्स कप्पइ । इमेरिसमणायारं, आवजइ अबोहिअं ॥ 57 ॥ (saM0 chA0) गोचराग्रप्रविष्टस्य, निपद्या यस्य कल्पते । एवमीदृशमनाचारं, आपद्यते अबोधिकम् ॥ 57 / / इमेरिसं-आगळ कहेवाशे एवा ! आवजई-पाने छे अणयारे-अनाचार । | अहि-मिथ्यात्वरूप फळ भावार्थ-गोचरीए गयेल साधु, जे गृहस्थने घेर बेसे, ते आगळ कहेवामां आवशे तेवा अनाचारने पामे, के जेनुं फळ मिथ्यात्वनी प्राप्ति थाय. pa7. विवत्ती वंभचेरस्त, पाणाणं चं वहे वहो । वणीमगपडिग्याओ, पडिकोहो अगारिणं ॥ 58 ॥ अगुत्ती बंभचेरस्त, इत्थीओ वावि संकणं । कुसीलवड्डणं ठाणं, दूरओ परिवज्जए ॥ 59 ॥ (saM0 chA0) विपत्तिब्रह्मचर्यस्य, प्राणिनां च वधे वधः । . वनीपकप्रतीघातः, प्रतिक्रोधश्चागारिणाम् ॥ 58 ॥ Page #193 -------------------------------------------------------------------------- ________________ 182 श्री दशवैकालिक सूत्र साथे अगुप्तिर्ब्रह्मचर्यस्य, स्त्रीतश्चापि शङ्कनम् । कुशीलवधनं स्थानं, दूरतः परिवर्जयेद् ॥ 59 ॥ विपत्तिनाश अगुनी-नाश वहे-वधमां इथीओ-स्त्रीथी वणीमग-भिखारी संकणु-शंका पडिग्याओ-प्रत्याघात कुसीलवठ्ठण-कुशीलने वधारनार पडिकेह-सामो क्रोध , 1 भावार्थ-गृहस्थना घेर बेसवाथी ब्रह्मचर्यने नाश थाय, परिचयने लीधे जे आधाकर्मादि आहार करी आपे ते प्राणीने वध थाय, प्राणवधथी संयमने वध थाय, तेमज भिक्षाचरने पाछुं फरवुं पडे अने गृहस्थने भिक्षाचरने तिरस्कार करनारा साधु प्रत्ये अगर स्त्री प्रत्ये सामे कोध थाय, ब्रह्मचर्यनी अगुप्ति (नाश) थाय तथा पितानी स्त्री तरफ तेना मालिकने शंका थाय. आ हेतुथी कुशीलने वधारनारा स्थानने साधुओए दूरथी त्याग करवां. 58-59. तिण्हमन्नयरागस्स, निसिज्जा जस्स क्प्पि। जराए अभिभूअस्स, वाहिअस्स त्व्स्सिन्नो॥6॥ (हिंछा) गामन्यता, निज घा करे छे जरयाऽभिभूतस्य, व्याधितस्य तपस्विनः ॥ 6 ॥ तिरहुं-त्रणमांथी अभिभास्स-पराभव पामेल अनरागस्स-कोई पणने ! वाहिअस्स-रागी निसिज्जा-बेसवुं तवसि तपावीने जराए-वृद्धावस्थाथी Page #194 -------------------------------------------------------------------------- ________________ OM महाचार कथा नामक अध्ययनक् 183 भावा-जराथी पीडाएल (घणा घरडा ), व्याधिवाळा ( घणे! अशक्त ) अने तपस्वी साधु ( उत्कृष्ट तप करनारा )- आ त्रणमांथी कोई कारणे जो गोचरीए गया होय, ते तेमने थाक लागवाथी गृहस्थना घेर बेसवु कल्पे. (गत सूत्रनु आ यवाह सूत्र छे. ) 10. वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । ग्र्कंतो होइ आयारो, जढो हवै संजमो ॥ 61 ॥ (saM0 chA0 ) व्याधितो वा अरोगी वा स्नानं यस्तु प्रार्थयते व्युत्क्रान्तो भवत्याचारः, त्यक्तो भवति संयमः । 611 1 वाहिआगवी अरागी-निरंगी सिआण नानने पत्थए-प्रार्थना करे जढा-नाश पामवु भावाथ -ते साधु रेगी के निरंगी होय अने ते जो स्नान करवानी ईच्छा करे, ते तेना आचार चाल्या जाय तेमज सयमथी भ्रष्ट थाय छे. 61 'बुत-श्रष्ट हाइ-थाय छे आयारा-आचारथी संतिमे सुहुमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खु सिणायंतो, विअडेणुप्पलावए ॥ 62 ॥ (saM0 chA0 ) सन्त्येते सूक्ष्माः प्राणिनः घसासु भिलुगासु च । यांश्च भिक्षुः स्नान, विकृतेनोत्प्लावयति ॥ 62 ॥ Page #195 -------------------------------------------------------------------------- ________________ 184 श्री दशवैकलिक सूत्र साथे घसासु-पिलाणवाळी जमीनमां । विअडण-प्रासुक प्राणीथी भिलुगासु-फाटोमां उपलावए-पलाळे सिणाय-स्नान करते एवो भावार्थ-वळी पिली जमीनमां तथा फाटवाळी जमीनमां सूक्ष्म जी रहे छे. तेओ अचित्त पाणी वडे करीने साधु स्नान करवाथी पलळे छे अने तेथी ते जीवोनी विराधना थाय छे. da2. तम्हा ते न सिणायंति, सीएण उसिणेग वा। जावज्जीवं वयं घोरं, असिणाणमहिटगा ॥ 3 ॥ (. chA0) तमारे न जनान्ति, शीनोन वा यावज्जीवं व्रतं घोरं, अस्नानमधिष्ठातारः ॥ 6 ॥ सिएण-टाढा पाणीथी घोर भयंकर उसिणण-गरम जळथी असिणाणमहिगामस्तावयं-त्रत ननो आश्रय करनारा भावार्थ-A ज कारणथी ठंडा के गरम जळथी साधुओ स्नान करता नथी, पण जावाजजीव सुधी स्नान न करवा रूप घर तने आश्रय करनारा थाय छे. 63. सिगाणं अदुवा कक्कं, लुद्धं पउमगाणि a। गायस्सुव्वदृणटाए, नायरंति कयाइवि ॥ 64 ॥ (सं. 0) नानाथवा फ, ढ पानि ना गात्रस्योद्वर्तनाथ, नाचरन्ति कदाचिदपि ॥ 64 ॥ Page #196 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामके अध्ययनम् फेक कल्क ( चंदादे सुगंधी द्रव्य) युद्ध -लाक, लेआदर पउमगाणि-क्रेसर भावार्थ -वळी स्नान अथवा चंदनादि लेप, लेआ, केसरादि विविध प्रकारना सुगधी द्रव्येआ शरीरने चाळाववा निमित्ते साधु वापरता नथी. 64. इति सत्तरमुं स्थान. नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं ॥ 65 ॥ (सं. छा.)ननथ यानि मुख्यय, टीधेरोमनववतः (वांशिनः) मैथुनाजुपान्तव, जि.विसूया आर्यम् ॥द्द नगिणस-नग्न, प्रमाणेआपेत वस्त्रधारी mu`Dasa-साधुने दीहु-दी राम-रूवाटां naha'siNA--दी नखवाळा vasa'tassa उपशान्त थयेलाने विष्णुसाइरोआभाथी कारिकरवुं 185 गायन्स-शरीरना उब्नदृष्ठाए-उन अथे नायर ति-आचरता नथी भावा -नग्न अथवा घेआडा प्रमाणेआपेत वस्त्र राखवावाळा, द्रव्य-भावथी मुडित थएल, दीर्घ राम अने नखवाळां जिनकल्पिने तथा मैथुनथी शान्ति पामेला स्थविरकल्पीआने भूषा करवानुं शुं प्रयेआजन छे? कई नहि. 65. विभूसावत्तिअं भिक्खू, कम्मं बंधै चिक्कणं । संसारसायरे घोरे, जेणं पडै दुरुत्तरे ॥ 66 ॥ Page #197 -------------------------------------------------------------------------- ________________ 186 श्री दशवैकालिक सूत्र साथे (saM0 70) विमूळाप्रत्ययं मिक्षु, जम्मु यध्वाति विधाम् । संतारसागरे वोरे, जेन पति पुत्तरे 66. पडई पडे छे sa'sArasAyare-स सारसमुद्रमां दुस्तरे-दुःखे उतरी शकाय एवा विभूसावित्तिय आभूषण निमित्ते चिकण -चीकणुं भावाथ-साधुए विभूषा निमित्ते घणां चीकणां कम आंधे छे, के जेथी दु:खे उतरी शकाय एवा घेर sa'sArasamu6मां तेओ पडे छे. 66. विभूसावत्तिअं अं, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहिं सेविअं ॥ 67 ॥ (sa0 0) विमूआत्रत्ययं चेतः, युद्धा मन्यते तादशम् । सावध बहुलं चैतत्, नैतत् त्रातृभिः सेवितम् ॥ 67 ॥ विभुंसावत्तिअं--विधाना सावज्राहुल -घणा पापनु कारण संकल्प सहित चेअ -चित्तने मुद्रा--ती करा ताइहि -आत्मारामी न सेविं-नहि सेवेलु भावाथ -विभूषा संबंधी संकल्पवाळा चित्तने पण श्री तीर्थंकरदेवा विभूषाना जेवुं माने छे, माटे आर्त्तध्यान द्वारा घणा पापवाळा एवा चित्तने आत्मारामी मुनिए सेवता नथी. 67. इति अढारमु स्थान. खवंति अप्पाणममोहदंसिणो, तवे रया संजमाजवे गुणे । Page #198 -------------------------------------------------------------------------- ________________ 6. महाचार कथा नामक अध्ययनम धुणंति पावाइं पुरेकडाई, नवाई पावाई न ते करंति ॥ 68 ॥ (f00) क्षयन्त्यात्मानममोदारान, धुन्वन्ति पापानि पुराकृतानि, तपसि रताः संयमार्जवगुणे । खवति शेआधे छे. अपाण. मात्माने अमाद सिणा-मेहरहित वस्तुने जोनारा तवे-तपमां नवानि पापानि न ते कुर्वन्ति ॥ 68 ॥ सजम-संयम अजवे आर्जव गुण छे जेमां एवा 187 धुण ति-खपावे छे पुरुंकडा-पूर्वे करेलां नवां क्या रक्त नवा भावाथ -वस्तुधने यथावस्थित देखनारा मुनिए, ते ते मनेयागथी अनुपशान्त आत्माने शमनी साथे जोडी जीवने शान्त करनारा, तेमज सयम अने आवना गुणवाळा, तपमां. रसिक थई ने pUsa'cita पापाने खपावे छे अने नवां पापाने तेओ करता नथी 68. सभवसंता अममा अकिंचणा, सविज्जविजा गया जसंसिणो । ऊप्पसन्ने विमलेव चंदिमा, सिद्धि विमाणाई उवेति तायिणो ॥ 69 ॥ त्ति वृत्ति. Page #199 -------------------------------------------------------------------------- ________________ 188 श्री दशवैकालिक सूत्र साथ छद्रं धम्मत्थकामज्झयणं समत्तं । .. (उं. छा) सोपणीना मन अना, स्वविद्यविद्यानुगता यशस्विनः । ऋतौ प्रसभे विमल इव चन्द्रमाः; सिद्धि विमानान्युपयान्ति त्रायिनः ॥ 69 ॥ रति मि. षष्ठं धर्मार्थकामाध्ययनं समाप्तम् । सवसंता-निरंतर उपशात । ऊपसने-शरदऋतुमां अममा-ममतारहित विमल-निर्मल अकिंचणा-परिग्रहरहित चंदिमा-चंद्रमा सविश्वविजाणुगया- 'सिद्धि-मोक्षमां पितानी परलोकपकारिण विमाणाइ-विमानमां विद्यायुक्त . उवंति-उत्पन्न थाय छे जसंक्षिणे चशस्वी भावार्थनिरंतर उपशान्त, ममतारहित, परिग्रहरहित, परलेके पकारिण, आत्मविद्या सहित, यशस्वी, शरदऋतुना चंद्रनी माफक निर्मल-भावमलरहित अने स्व-पररक्षक साधुओ क्षमां जाय छे तथा जे कर्म शेष रह्यां होय, ते तेओ वैमानिक देवलेकमां जाय छे. 699 -ईति महाचार कथा नामक षष्ठ अध्ययनम. Page #200 -------------------------------------------------------------------------- ________________ 7. सुवायशुद्धि नामक अध्ययनम् 7. सुवाचशुद्धि नामक अध्ययनम् चउन्हं खलु भासाणं, परिसंखाय पन्नवं । दुहं तु विणयं सिक्खे, दो न भासिज सवसो ॥ 1 ॥ (saM0 chA0 ) चतसृणां खलु भाषाणां परिसंख्याय प्रज्ञावान् । तु विनयं शिक्षेत, द्वे न भाषते सर्वशः ॥ 1 ॥ . चहुं -चार भाषाण -भाषाओने परिस खाय--जाणीने पन्नव बुद्धिमान dunha~eneA 129. वियं-शुद्ध प्रयाग करवाने सिप्ने शीखे, जाणे भासिज्ज एले सव्वसा-सर्व प्रकारे भावार्थ -बुद्धिमान पुरुषाए सत्य आदि चार भाषाने. जाणीने, तेमांथी बे भाषाओने निर्दोष रूपे बेलवामां उपयेग. करवा अने खीजी ए भाषाओ सथा खेलवी नहि. 1. जा अ सच्चा अवत्तवा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना, न तं भासिज पन्नवं ॥ 2 ॥ => * असच्चा असत्य अवत्तवा नहि खेआलवायेआग्य (i. chA0) या = सत्या गवर्ताव्या, सचामुला 2 चा मा के या च बुद्धैरनाचरिता, नैनां भाषेत प्रज्ञावान् ॥ 2 ॥ सच्चामासा-सत्यामा मुसा असत्य नाइना मनाची Page #201 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे भावार्थ भाषा चार प्रकारनी छे. 1-सत्यभाषा, र-असत्यभाषा, 3-सत्यामृषा एटले मिश्र, कांईक साची अने कांईक जुठ्ठी, अने 4-असत्यामृषा ( व्यवहारभाषा-साची तथा जीई पण नहि ). आ चार प्रकारनी भाषामां प्रथम भाषा सत्य खेलवुं ते छे. परंतु जो सत्य वचन हेआवा छतां सावद्य (पापकारी) होय अने बीजाने नुकशान थाय तेवु हाय, तेआ साधुने ते खेलवालायक नथी. (1) मिश्रभाषा अने असत्यभाषा--A ए भाषा ता सर्वथा खेलवालायक नथी, केम के-श्री तीकरदेवे ते भाषा आदरी नथी, तेमज चेआथी जे व्यवहारभाषा, ते ते पण अयेआग्य रीते बुद्धिमान साधुए खेलवी नहिं. 2. असच्चमोसं सच्चं च, अणवजमककसं । समुपेद्रसंन्द्रि, शिर मासिग्न पन्नवं रूआ (सं. 70) असत्याम्रवर्ण सत्यां 2, अनवथामाम् । सम्प्रेक्ष्यासंदिग्धां गिरं भाषेत प्रज्ञावान् ॥3॥ 190 असच्चमास असत्यामा सच्च-सत्यभाषा अणुवज्ज -निर्दोष अस -कंडारता रहित समुपेह-सारी रीते विचारी असंदिद्ध स ंदेह विनानी गिरवाणी भासिज्ज बाले भावा-निर्दोष, पाप विनानी, कठोरता रहित, स्व-पर उपकारी अने स ंदेहशून्य, एवी व्यवहारभाषा तथा सत्यभाषा--A बे प्रकारनी भाषा बुद्धिमान साधुए एलवी. 3 Page #202 -------------------------------------------------------------------------- ________________ 1 7. सुवाकयशुद्धि नामक अध्ययनम - 11 एअंच अट्रमन्नं वां, जंतु नामेइ सासयं । स भासं सचमोसंपि, तंपि धीरो विवजए ॥ 2 ॥ (संछा) पद्ध सार्थमवं वा, चकुं नामति शाश्वतणा सभाषा सत्यामृषामपि, तामपि धीरो विव्र्ज्येद्॥ एअं-A । | नामे हरकत करे अर्क-विषय सच्चोसंसत्यामृणा अनं-बीजे . | धीरे-डाह्यो माणस ज-जे विवजए विशे त्यारे सासयशाश्वत, मोक्ष ) भावार्थ-पूर्वे निषेध करेली सावघ तथा कठोर भाषा अने तेना जेवी बीजी पण भाषा, के जे भाषा मोक्षने प्रतिकूळ छे, तेवी व्यवहारभाषा तथा सत्यभाषा बुद्धिमान साधुए बालवी नहि. 4. वितहपि तहामुत्ति, जं गिरं भासए न्रो। तम्हा सो पुलो पावेणं, किं पुणं जो मुसं वे?॥5॥ ( A0) विजयम सामूर्ति, व fja मा नर तस्मादसौ स्पृष्टः पापेन, किं पुनर्यों मृषा वक्ति । 5 ॥ वितहं सत्य पु-स्पर्शावेल. लेपाएले तहामुनिं-तथा मूर्ति, साचा । पाणुं-पापथी जे किं पुणुं तो शुं कहेवुं नरे-माणस । | e-bele Page #203 -------------------------------------------------------------------------- ________________ 192 श्री दशवैकालिक सूत्र साथे भावार्थासत्य छतां सत्य वस्तुना जेवा स्वरूपने पामेले, तेने आश्रय लईने तेवुं वचन बेलतां, ते बोलनार पुरुष पापथी लेपाय छे (पाप बांधे छे), ते जे माणस असत्य बोले छे, ते पापथी लेपाय तेमां शुं कहेवुं? प. तम्हा गच्छामो वक्खामो, अमुगं वाणे म्विस्सि। अहं वाणं करिस्सामि, एसो वाणं करिस्सइ ॥ 6 ॥ (सं. ) तमात्मान वस्यामा, समु वा नो विष्यति ___ अहं वेदं करिष्यामि, एष वा वै करिष्यति । / 6 / / एवमाइ उ जा भासा, एसकालंमि स्ण्किआ। संपयाइअमढे वा, तंपि धीरो विवजए ॥ 7 ॥ ( A0) ग्वमा य माप, पुष्य शगिअर् । साम्प्रतातीर्थयो, तामपि धीरो विव्र्ज्येद्॥7॥ गच्छामे-जशुं करिस्सई-करशे वखा-कहीशुं एवमाइ u-ईत्यादिक अमुग-अमुक एसकोलंमि-भविष्यकाळमां अमारूं संकिआशंकित विसई-थशे संपयाईअमठे-वर्तमान, -A, अमारुं भूतनी वात , एस-e साधु भावार्थ-असत्य छतां सत्य वस्तुना जेवुं स्वरूप पामेली वस्तु आश्रयी वचनथी कर्म बंधाय छे, ते "अमे जईशुं ज, Page #204 -------------------------------------------------------------------------- ________________ 7. सुवाकयशुद्धि नामक अध्ययनम् 193 अमे आम कड्डीशुं, अमारूं अमुक काम थशे नहि, अथवा अमे आ काम करीशुं अथवा आ अमारूं काम करशे ? ईत्यादि आवता काळ सबंधी शकावाळी भाषा, तेमज वर्तमानकाळ संबधी तथा अतीतकाळ संबंधी भाषा, बुद्धिमान साधुओए खेलवी नहि; केम के-माल्या प्रमाणे कोई कारणथी जो न मन्यु, ते असत्यने दोष तथा लेआकमां लघुता वगेरे थाय छे. 6-7. अईअंमि अ कालंमि, पच्चुप्पण्णमणा गए । जमट्टं तु न जाणिजा, एवमेअं ति नो वए ॥ 8 ॥ (saM0 40) मीत्ते 7 जाजे, अत्युत्पन्नेना ते । यमर्थे तु न जानीयात् एवमेतदिति न ब्रूयात् ॥ 8 जमस् जे वस्तुने माटे जाणिज्जा--जाणे एवमे आ ए ज ना वए-एटले नहि ऐय नि-अतीतमां काल त्रि-काळमां पशुपणु व मान अणागए-भविष्यमां भावार्थ -अतीतकाळ संबंधी तेमज वर्तमानकाळ तथा * पाते न जाणी हाय, तेना प्रमाणे हती ' -एस आ भविष्यकाळ संबंधी जे वस्तुने संबंधमां ते आम ज छे के साधुओए खेलवु" नहिं. 8. अईअंमि अ कालंमि, पच्चुप्पन्नमणागए । जत्थ संका भवे तंतु, एवमेअं ति नो वए ॥ 9 ॥ (a0 छा.) अतीते आछे, प्रत्युत्पन्नेना ते । यत्र शङ्का भवेचं तु, एवमेतदिति न ब्रूयात् ॥ 96 ॥ 93 Page #205 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे जल्थ-ज्यां भ-थाय, हाय . " संक्रा-वहेम, शंका भावार्थ-अतीत, भविष्य के वर्तमानकाळ संबंधी जे वस्तुमां शंका हेय, ते वस्तुना संबंधमां "ते वस्तु आम ज छे एम साधुओए बेलवुं नहि. 9. अईअंमि अ कालंमि, pccuppnnnnmnnaage| निस्संकिअं भवे जंतु, एवमेअंतु निदिसे ॥ 10 ॥ (लंग cha0) अतीते ज जा, प्रत्युत्पन्नडना . निःशङ्कितं भवेद्यत्तु, एवमेतदिति तु nirdishet॥10॥ निसंकि-वहेम वगरनुं । निदिसे-कहे भावार्थ-भूत, भविष्य अने वर्तमानकाळमां जे वस्तुनां संबंधमां निःशंकपणुं होय तथा ते निष्पाप हय, ते ते वस्तु आ प्रमाणे छे-एम साधुओए कहेवुं. 10. तहेव फरुसा भासा, गुरुभूभोवघाइणी । सच्चावि सान वत्तवा, जओ पावस्त आग्मो॥11॥ ( जा.) सौर पक्ष माप, मुहमूच्पतिनी सत्याविसा न वळ्या, यतः पापनाशा तहेव-तेमज . प्राणीओनो भक्ष करनारी फरूसा-कठोर न वत्तळ्या-न बोलवी गुभूओवघाणी-धण । जए जेथी Page #206 -------------------------------------------------------------------------- ________________ -- 7. सुवाक्यशुद्धि नामक अध्ययनम 195 भावार्थ-वळी कठेर (भावनेह वगरनी) तथा जेनाथी पापनी प्राप्ति थाय तेवी अने महा जीवोनो नाश करनारी सत्य भाषा पण साधुओए बलवी नहि. 11. तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहि वावि रोगत्ति, तेणं चोरत्ति नो वे॥12॥ (saM0 chA0) तथैव काणं काण इति, पण्डकं पण्डक इति । व्याधितं वाऽपि रोगीति, स्तेनं चोर इति नो वदेत् । 12 / काणुं-काणाने । वांहिअं-रोगीने पंडगां-नपुंसकने तेणुं-चारने भावार्थ-वळी काणाने काणे, नपुंसकने नपुंसक, रोगवाळाने रोगी अने चारने चेर साधुओए कहे नहि. तेम कहेवाथी अप्रीति, लजाने नाश, स्थिर रेग अने ज्ञानविराधना वगेरे देशे पेदा थाय छे. 12. एएणज्ञेण अटेणं, परो जेणुवहम्मै । आयारभावदोसन्नू, न तं भासिज पन्नवं ॥ 13 ॥ (आं A0) नानान, परो जेनोपद आचारभावदोषज्ञो, न तं भाषेत प्रज्ञावान् ॥ 13 ॥ एएण-e वडे जेण-जे वडे अण-बीजा वडे उवहम्मईदुभाय अणु शब्द वडे, अर्थ वडे ! आयारभावदासनूआचार, प-बीजे भाव, दोषना जाण Page #207 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथ भावाथ -आचार, भाव अने दोषना जाणु बुद्धिमान साधुओए, आ पूर्वे कहेला तथा खीजा पण शब्दो द्वारा बीजाने दुःख थाय तेवा शब्दो बालवा नहिं. 13. तव होले गोलित्ति, साणे वा वसुलित्ति अ । दुमए दुहए वावि, नेत्रं भासिज्ज पन्नवं ॥14॥ (saM0 chA0 ) तथैव होलो गोल इति, श्वा वा वसुल इति च । द्रमको दुर्भगो वाऽपि नैवं भाषेत प्रज्ञावान् ॥ 14 ॥ हाले मुख छति-भ गाल-जारथी पेदा थयेल साथे-कुतरा वसुल-छीनाळवा भावाथ -वळी बुद्धिमान साधुए, मूर्ख, जारथी पेदा धरमेस, हुतरा, छीनाजवा, लिखारी भने दुर्भागी-भेवा शब्दो पण काई ने कहेवा नहि. 14. अजिए पजिए वावि, अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति, धूए णत्तुणिअत्ति अ ॥ 15 ॥ हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इत्थिअं नेवमालवे ॥ 16 ॥ (saM0 chA0 ) आर्थिके प्रार्थिके वाऽपि, अम्ब ! मातृष्वस इति च । पितृष्वसः ! भागिनेयीति, दुहितः ! नप्त्रीति च ॥ 15 ॥ 196 दुम्मए-भिखारी दहए-दुर्भाग्य . Page #208 -------------------------------------------------------------------------- ________________ 7. सुवाक्यशुद्धि नामक adhyayanam 197 (ax 0) le che रूत्ति अने कृत्ति, मटे स्वामिनि ! गोमिनि!! होले गोले वसुले इति, स्त्रियं नैवमालपेत् ॥ 16 ॥ अन्जिए-आयि के पजिए-प्रायिक अम्मा माता माउसिक-मासी भाणिज्जभाणेजी घूए-पुत्री णत्तुणिअ-पौत्री भट्टेडे भट्ट सामिणि हुं स्वामिनि गामिणि-गामिनि हले लित्ति-ले. अली, एम अनित्ति है अने, एम. पिउसिए फाइ भावाथ है आर्थिके, ( दादी ) है प्राथिंक ( अपरदादी ), माता, मासी, फाई, भाणेजी, पुत्री, पौत्री, हले, अली, अने, भ, स्वामिनि, गामिनि, हाले, गेले, छीनालण आफ्रि शब्दोथी स्त्रीने खेलाववी नहि. आमांथी हाला वगेरे केटलाक शब्दो खीजा देशेआनी अपेक्षाए निदावाचक छे, तेम केटलाक शब्दो प्रीति उत्पन्न करनारा छे. आम खेलवाथी निदा, द्वेष अने प्रवचननी लघुता थाय छे. 15-16. नामघिज्जेण णं बूआ, इत्थीगुत्तेण वा पुणो । जहारिहम भिगिज्झ, आलविज्ज लविज्ज वा ॥ 17 ॥ (saM0 chA0 ) नामधेयेनैनां ब्रूयात्, स्त्रियं गोत्रेण वा पुनः । चयामियक्ष, गाजवेट्टपेदा 5aa नामत्रि ईथीगुत्तेण--स्त्रीना गात्र वडे ण' माने सूक्ष्मा लावे नाम दैने पुणा वळी जहारि" नथायेआग्य Page #209 -------------------------------------------------------------------------- ________________ = = सारी 198 श्री दशवैकालिक सूत्र साथे अभिगिझ-देशकाळने अनु. | आलविन्ज-थे बोलावे लविज-घणुं लावे भावार्थ-कई पण कारण पडवाथी साधुओए ते स्त्रीनुं नाम लईने बेलाववी अथवा स्त्रीना गेवथी यथायोग्य देशकाळने अनुसरी, गुणदोष विचारीने थोडुं अगर झाझुं बेलावे. जेम के-हे देवदत्ता ! काश्यपगेत्री, बाला, वृद्धा, धर्मशीला, धर्यप्रिया वगेरे शब्दोथी बोलाववी. 17. अजए पज्जए वावि, वप्पो चुलपिउ त्ति a। माउला भाइणिजत्ति, पुत्ते नत्तुणि ति a॥18॥ हे हो हलि त्ति अन्नित्ति, भट्टे सामिअ गोमि। होल गोल वसुलि त्ति, पुरिसं नेव-मालवे ॥ 19 ॥ (उं. A0) गार्या! ! वाडपि, ! गुजरात रा. मातुल! भागिनेयेति, पुत्र ! नप्तर! इति च ॥ 18 ॥ हे भो हलेति अन्नेति, भर्तः! स्वामिन् गोमिन् ! होल ! गोल ! वसुल इति, पुरुष नैवमालपेद् ॥ 19 ॥ अप-बापा, पिता पुत्त-पुत्र चुल्लपिउ-काका णणिअ-पत्र माउल-मामा he, hobe, are भाणिज्ज-भाणेज । आलवे बोलावे भावार्थ-हे आर्यक, प्रार्यक, पिता, काका, मामा, भाणेज, पुत्र, पौत्र, हे, भे, हल, अन्न, भट्ट, स्वामी, गेमी, हेल, गेल, वसुल, ए आदि नामेथी पुरुषने बताववा नहि. Page #210 -------------------------------------------------------------------------- ________________ 7. सुवाक्यशुद्धि नामर्क अध्ययनम् 199 आम खेलवाथी राग, द्वेष, अप्रीति आदि ढाषाने संभव थाय छे. 18-19. नामधिज्जेण जंबूआ, पुरिसगुत्तेण वा पुणो । जहारिह - मभिगिज्झ, आलविज लविज वा ॥ 20 ॥ (saM00) नामआवेन यं प्रयान, गुरुवुं त्रण वा पुनः । यथार्हमभिंगृह्य, आवेहपेदा ॥ 2 ॥ पुरिसगुत्त-पुरुषना गेआत्रथी भावाथ-जे पुरुषने खेलाववा हाय, तेनुं नाम लई एलाववेआ अथवा गेआत्रवडे करी अथवा यथायाग्य गुण-दोष विचारीने थाडुं या झाझुं खेलावे. 20. पंचिदिआण पाणाणं, एस इत्थी अयं पुमं । जाव णं न वि जाणिजा, ताव जाइत्ति आलवे ॥ 21 ॥ (saM0 0) सेन्द्रियाळां प्राशिमां, पा श्री त्रयं पुमान । यावदेतन्न विजानीयात्तावज्जातिमित्यालपेत् ॥ 21 ॥ पचि दिण-5 चेन्द्रिय पाणाणवाने एसआ अय आ पुन -पुरूष जाई त्ति-जातिने श्रीने आ स्त्री रूप गाय रूप बळद छे --एम दूर रहेला छे' अगर आ पुरुष तिय चामां स्त्रीने के पुरुषने ज्यां सुधी निय न थये हाय, त्यां सुधी केआई का प्रसंगे ते संबंधमां जो खेलवानी त्सु भावाथ -पंचेन्द्रिय प्राणीओमां : Page #211 -------------------------------------------------------------------------- ________________ 200 श्री दशवैकालिक सूत्र साथे जरूर पडे, ते तेनी जातिथकी बेलाववां. जेम के-A पशुनां टोळांथी गामने मार्ग केटलेक दूर छे? आम न बोलवाथी मृषावादने देष लागे छे. 21. तहेव माणुसं पसुं, पक्खि वावि सरीसवं । थूले पमेइले वज्जे, पाइमे ति अ नो वए ॥ 22 ॥ (saM0 chA0) तथैव मानुषं पशुं, पक्षिणं वाऽपि सरीसृपम् । स्थूलःप्रमेदुरो वध्यः, पाक्य इति च नो वदेत् । 22 / पसुं-पशुने " पमेइले-घणुं मेदवाळो पक्रिखं-पक्षीने व -वध करवालायक सरसव सपने, अजगरने ! पाइमे-पकाववा लायक युले-जाडो भावार्थ-वळी मनुष्य, पशु, पक्षी अने सर्पादि प्रत्ये आ जाडो छे, घणा मेदवाळे छे, अगर वध करवाग्य छे तथा पकाववा लायक छे, या काळने प्राप्त छे, ए प्रमाणे साधुए बेलवुं नहि, कारण के तेने तेथी अप्रीति तथा वधादिनी शंका थाय छे. 22. परिवूढ त्ति णं ब्रूआ, बूआ उवचिअ नि a। संजाए पीणिए वा वि, महाकायत्ति आल्वे॥23॥ (संछा) येन त्रयासूयापार रति रा संजातःप्रीणितो वाऽपि, महाकाय इति चालाइत् । 23 ॥ परिवूढ-परिवृद्ध, बळवान पीणिए-पुष्ट उवशिअ-उचित शरीरवाळो । महाकायं-मोटा शरीरवाळा संजए सारो ucharele Page #212 -------------------------------------------------------------------------- ________________ - - 7. सुवाक्यशुद्धि नामक अध्ययनम भावार्थ-कारण पड छते, पूर्वोक्त जाडा माणस आदिने आ बळवान छे, अगर उपचित शरीरवाळो छे तथा सारी रीते उछरेल, पुष्ट अने महा कायवाळे छे ए प्रमाणे साधुए लवुं 23. तहेब गाओ दुज्झाओ, दम्मा गोरहगत्ति a। वाहिमा रहजोगित्ति, नेवं भासिज पन्नवं ॥ 24 ॥ (saM0 chA0) तथैव गावो दोह्या, दम्या गोरथका इति च । वाह्या रथयोग्या इति, नैवं भाषेत प्रज्ञावान् ॥ 24 ॥ गागा । वाहिमा-वहेवायोग्य दुजा-देहवालायक " ! रहग-रयोग छे दम्मा-दमवालायक पन्नवंबुद्धिमान गेरहग-बळद भावार्थ-वळी आ गाये दे अगर देवालायक छे, आ बळदो (पलोटवा) लायक छे, भार वगेरे उपाडनार छे, अथवा रथमां जोडवालायक छे, ए प्रमाणे बुद्धिमान साधुओए बेलवुं नहि. आम बेलवाथी तेना पापमां कारण रूप तथा त्यागमार्गनी लघुता आदि देशे पेदा थाय छे. 24. जुवं गवित्ति णं बूआ, घेणुं रसदय त्ति a। रहस्से महल्लए वावि, वए संवहणि त्ति a॥25॥ ( ) युवा गौरिति वै सुपा, वेनुं रति रा . हवं महल्लकं वाऽपि, वदेत् संवहनमिति ca ॥ 25 ॥ Page #213 -------------------------------------------------------------------------- ________________ on जीव गवित्ति-जीवान बळद छे मेणुं-थाडा दिवस उपर प्रसव पामेली गाय रसदयत्ति दूध आपनारी भावाथ -कोई कार्यं आव्ये छते, दमवालायक बळदोने देखी एम कहेवुं के- आ मळद नुवान छे, गाय दूध आपनारी छे; भार वगेरे उपाडनार खळदाने जोई, आ बळद नाना के मोटा छे अने रथने चेआग्य देखीने आ धारी बळद che; A vagere निष्पाप शब्द साधुए बेलवा, 25. तहेव गंतुमुज्झाणं, पव्वयाणि वणाणि अ । हा मल्क वैद्दाइ, नेत्रं माशिन्न पन्नवं रद्द अलं पासा - खंभाणं, तोरणाणं गिहाण अ । हिन्दुनावाळुं, अहं 365-ओनिनुं प्रमा (saM00) चैत्र त्योद्यानं, पवएण्तान यानि 6 | वृक्षान् महतो प्रेक्ष्य, नैत्रं भाषेत प्रज्ञावान् ॥ 26 ॥ अलं प्रासादस्तम्भयोः, तोरणानां गृहाणां च । परिघार्गलानावां वा, अलमुदकद्रोणीनाम् ॥27॥ श्री दरावैकालिक सुत्र साथे रहस्ते नाना महलए-माट संवहुण-धारी गतु जो उज्जाण-बाग, वाडीमां पन्वयाणु-प ता उपर वणाणि-वनमां रुकखा वृक्षा महुल-मोटा पेहाए जोइने अलयेआग्य पासाए महेलाना kha'bhANa थांभलाने Page #214 -------------------------------------------------------------------------- ________________ che, सुवाक्यशुद्धि नामक अध्ययनम् 303. ताराण नगरना दरवाजाने गिहाण धराने माटे फलिह--भागळ अग्ल-आगळीओ, खग ला नावाण-हाडीओने दाणिण-रेटनी कुंडीओने भावाथ -वळी उद्यानमां, पर्वत उपर अथवा वनमां जईने, मोटा वृक्षो जोईने, बुद्धिमान साधुए आम कहेवुं न जोई ए के--A वृक्षे महेल मांधवामां (थांभलामां, नगरना तारणमां, दरवाजाना खारणामां, कमानमां), घर खांधवामां, परिघमां ( कमाड बंध करी पछवाडे नांखेल लाकडाना दड), अलामां, नावमां तेमज उदक द्रोणी (रेंटने-जळने धारण. करनारी काष्ठनी बनावट) बनाववा लायक छे. 26-27, पोढए चंगवेरे a, नंगले मैयं सिआ । नंतन्ट्री य नामो वा, मंङिञान अहं सिआरा (saM0 chA0 ) पीठकाय चंगवेराय, लाङ्गलाय मयिकाय स्यात् । यन्त्रयष्टयेवा नाभयेवा, गण्डिकायै वाऽलं स्युरेते । 28 | जतलीयंत्रनी लाकडी नाभिनाडी गडि-एरण सिआ-थशे पीढए बाने ca'gamere-kA"pAtra नगले हळ सई यिक नामनी वावेलां बीजाने ढांकवामां आवती वस्तु भावाथ -वळी आ वृक्षे पीडकने माटे, कास्पात्र माटे, हळ माटे, वावेला खीजने ढांकवानामयिक माटे, यंत्रनी लाकडी माटे, गाडाना पैडा माटे अने एरणु माटे सम लायक छे, तेम पणु साधुए न कहेवु. 28. Page #215 -------------------------------------------------------------------------- ________________ 204 श्री दशवैकालिक सूत्र साथे आसणं सयणं जाणं, हुज्जा vA kiNcuvsse। भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥ 29 ॥ (saM0 chA0) आसनं शयनं यानं, भवेद्वा किश्चिदुपाश्रये । भूतोपघातिनी भाषां, नैवं भाषेत प्रज्ञावान् ॥ 29 ॥ ong-25 भएवघाइर्णि-प्राणुओने उसमे-पाश्रयमा पीडा करनारी -qii bhu22-मास6i1, भाट, 5, 25 आदि यान अथवा कांईक उपाश्रयने उपयोगी वस्तु थशे, आवी रीतनी प्राणीओना घात करवावाळी भाषा बुद्धिमान साधुमागे न मावी. 28. तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि a। रुक्खा महल्ल पेहाए, एवं भासिज्ज पनवं ॥ 30 ॥ जाइमंता इमे रुक्खा, दीहवट्टा म्हाल्या। पयायसाला विडिमा, वए दरिसणि त्ति a॥31॥ (saM0 chA0) तथैव गत्वोद्यानं, पर्वतान् वनानि च । वृक्षान् महतो प्रेक्ष्य, एवं भाषेत प्रज्ञावान् ॥ 30 ॥ जातिमन्त एते वृक्षा, दीर्घवृत्ता महालयाः । प्रजातशाखा विटपिनः, वदेद्दर्शनीया इति च ॥ 31 ॥ जाइमंता-उंची जातना वागेळाकार हीह-ही महालया-मोटा विस्तारवाळा Page #216 -------------------------------------------------------------------------- ________________ 7. सुवाक्यशुद्धि नामक अध्ययनम 205 पयाथसाला-उत्पन्न थई छे ( वएले घणुं शाखाओ जेमने एवा । दरिसणित्ति-देखवा लायक विडिमा-प्रशाखावाळां भावार्थ-उद्यान, पर्वत तथा वनमां के वन तरफ जतां मेटां वृक्षे देखीने, बुद्धिमान साधुए कारण पडये ते (विसामे के तेनाथी नजीक मार्गकथन आदि कारण पड. छते) आ प्रमाणे बोलवुं के-A वृक्षे जातिवंत छे, (उत्तम जातिना ) दीर्घ, गोळ, मेटा विस्तारवाळा, शाखावाळां, प्रतिशाखावाळां अने दर्शनीय छे. 30-31. तहा फलाई पक्काई, पायखज्जाइं नो वए । वेलोइयाइं टालाइं, वेहिमाइं ति नो वे॥32॥ (saM0 chA0) तथा फलानि पकानि, पाकखाद्यानि नो वदेत् । वेलोचितानिटालानि, द्वैधिकानीति नो वदेत् ॥ 32 ॥ फलाई-फेल । वेलेइया-अति पाकेल होवाथी पाई-पाकां टालाई-कमळ पायखजाइ-घासमां राखी ! हिमाइ-बे भाग करवालायक पकावीने भावार्थ-वळी आ आंबा आदिना फळ पाक्या छे अथवा पकावीने खावालायक छे तेम न कहेवुं; तेमज आ फळ अतिशय पाकयां होवाथी तेने लई लेवाने अवसर थये छे, अगर कमळ छे अथवा ते बे भाग करवालायक छे, आ प्रमाणे साधुए न बोलवुं. 32. Page #217 -------------------------------------------------------------------------- ________________ 206 श्री दशवैकालिक सूत्र साई असंथडा इमे अंबा, वहुनिव्वडिमा. फ्ला। वद हंमग, मगर नि वा पुरा (2) गरम अने मात्रा, निवृत्तिता ! __ वदेद् बहुसंभूताः, भूतरूपा इति वा पुन्ः॥33॥ असंयडा-कळनो भार धारण गेटलीवाळां फळ करवा असमर्थ , ; भारूव-गेटली बंधाया विनानां अंबा-आबां बहुनिव्यडिमा फला-वणी - - भावार्थ-A आंबानां वृक्षो अति भारे करीने फळने धारण करवा असमर्थ छे. आ वृक्ष उपर गोटलीवाळां घणां फळ बनेलां छे, तथा आ फळ अतिशय पाक्यां होई लई लेवाने लायक थयां छे अने गेटली बंधाया विनाना फळ पण छे; आवी रीते निर्दोष वचन साधुए बोलवा. 33. [तहेवो] तहो इवागो, नीत्तिवाळो छव लाइमा भज्जिमाउत्ति, पिहुखज्ज ति नो वए ॥ 34 ॥ (सं. chA0) तथा ववा, नाझवा रूति वा लवनवत्यो भर्जनवत्यः, पृथुकभक्ष्या इति नो वदेत् ॥ 34 ॥ एसहिए-डांगर वगेरे अनाज । नीलिआए छवाई-वाल, चेळा पछाओ-पाकेली । लाइमालणवालायक Page #218 -------------------------------------------------------------------------- ________________ 200 7. सुवाकयशुद्धि नामक अध्ययनम भजिमाओ-सेकवालायक [ पिहखज-पोंक करीने खावा लायक. भावार्थ-वळी डांगर आदि औषधिओ तथा वाल, ceLA vagere kaThoLa पाक्यां छे, ते लणवालायक, भूजवालायक अने पिंक करीने खावालायक छे, एम साधुए बेलवुं नहि. 34. रूढा बहुसंभूआ, थिरा ओसढा वि अ । गभिआओ पसूभाओ,ससाराउ त्ति आल्वे॥35॥ (सं. छा) दा जपूत , दिशास्थता ज रा fmatA करता, सर चिति रूप |. * बहार नीकळ्या नथी एवी बहुसंआ-निपजवा पसूआए-DADA बहार नीकळ्या आवेली छे एवी थिरा-संपूर्ण निपजेली 1 ससाराउ-डांगर आदि सार वस्तु सहा-उपघातथी नीकळेली छे - जेने माथे तैयार थयेली गर्भिआजेना डोडा । भावार्थ-मार्ग देखाडवा रूपकारण पडछ ते, आ डांगर वगेरे उगी छे, नीपजवा आवी छे, संपूर्ण नीपजी छे, उपघातथी नीकळी छे, डेडाओ बहार आव्या नथी अगर आव्या छे तथा डांगर आदि सारी रीते पेदा थई छे, आ प्रमाणे निर्दोष भाषा साधुए बालवी. 35. तहेव संखडि नच्चा, किच्चं कज्जं ति नो वे। तेणगं वावि वज्झित्ति, सुतित्थिति अ आव्गा।36॥ रूहा-उगेली Page #219 -------------------------------------------------------------------------- ________________ 208 श्री दशवैकालिक सूत्र साथे (saM0 chA0) तथैव संखडि ज्ञात्वा, कृत्यं कार्यमिति नो वदेत् । स्तेनकं वाऽपि वध्य इति, सुतीर्था इति च आप्गा।33॥ संखडि-जेमां प्राणीओनां |. कर्ज करवा योग्य आयुष्पो खंडित थाय छे । तेणग-चारने एवी क्रियाने वझित्ति-वध करवाग्य एम अतिथि त्ति-सुखे तरवानग्रा-जाणीने ज योग्य एम चिं -काम, कृत्य . | आवगा-नदीओ भावार्थ-पितृ आदिनी तृप्तिने अर्थे जे कई जमण करतुं होय, ते आ करवालायक छे-एम कहेवुं नहि, तथा चार वध करवालायक छे एम पण कहेवुं नहि, तेमज केईए पूछे छते आ नदी सुखे उतरवालायक छे एम पण साधुए कहेवुं नहि. 36.. संखडि संखडिं ब्रूआ, पणिअट्रं ति तेणगं । वहसमाणि तिस्थाणि, आवगाणं विआग्रे॥37॥ (संछा) र्किसं इयात, पबितार्य ति तेना बहुसमानि तीर्थानि, आपगानां व्यागृणीयात् ॥ 37 ॥ पणि अठ-पिताना जीवने । तिस्थाणि-उतरी जवाना मार्गे जोखममां नाखी स्वार्थसाधक । विआगरे कहे समाणि-सरखा । भावार्थ-जे कार्यप्रसंगे बोलवानी जरूर पडे, ते संखडीने संखडी कहेवी, चेरने पिताना जीवने जोखममां नांखीने स्वार्थ साधनार कहे अने स्क्रीने उतरवाने रस्ते घणे सरखे छे, आवी भाषा साधुए बलवी. 37. Page #220 -------------------------------------------------------------------------- ________________ 7. सुवाचशुद्धि नामक अध्ययनम् 209 तहा नइओ पुण्णाओ, कायतिज ति नो वए । नावाहिं तारिमाओ त्ति, पाणिपिज त्ति नो वए । 38 / (sa0 0) तथा नवः पूर्ण:, रायतळीया रूति नो वा नौभिस्तरणीया इति, प्राणिपेया इति नो वदेत् । 38| पुणा-पूण भरेली कायतिजारीथी तरवायेआग्य नावाहि-हाडीएथी तारियाओ-तरवायेआग्य पाणिपिज्ज-प्राणीओथी पीवा येआग्य भावाथ वळी आ नदीए भरेली छे. ते शरीरथी तरी शकाय तेम छे अथवा नावथी उतरी शकाय तेम छे अने कांठे रहीने प्राणीओथी पाणी पी शकाय तेम छे, आवी रीते साधुओए खेलवुं नहि. 38. बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज पन्नत्रं ॥ 39 (s0 40) चंदुमृता गाया, वदुर्गाहटोपोलोग: / बहुविस्तीर्णोदकाचापि, एवं भाषेत प्रज्ञावान् ॥ 39 ॥ महुवाहुडा-प्रायः भरेली अगाहा-प्रायः उडी महुसलिलुपिले दगा-बीजी नदीएना प्रवाहाने पाछळ हटावनारी महुवित्थादगा--जेमां पाणी धणु विस्तार पामेलु' छे तेवी भावाथ-प्रसंगने लई खेलवानी जरूर पड2e छते, प्रायः करी नदी भरेली छे, प्रायः करीने उंडी छे, औं 14 Page #221 -------------------------------------------------------------------------- ________________ 2e श्री दशवैकालिक सूत्र साथे नदीओना प्रवाहने पाछी हठावनारी छे, तेमज नदीना किनारा पण भींजाई जाय तेवा विस्तारवाळी छे, आवी रीते बुद्धिमान साधुओए बोलवुं जोईए. 39 तहेव सावज्जं जोगं, परस्सट्राए निट्रिअं । कीरमाणं ति वा नच्चा, सावजं नालवे मुन्नी।4। (लंड छा) तल सावद्य , परचाय नितिन । दिलमा वा ज्ञातिवा, सावध नास्नः आजना सावज गं-पापवाळा योग निठि-पूर्वे थई रहेलुं परस्सठाए-पारकाना अर्थे ' कीरमाण-करातुं भावार्थ-वळी बीजाने निमित्ते पापवाळा व्यापार पूर्वे थया होय तेने जाणीने, साधुओए ते संबंधी सावध कसववा के अनुमोदवा रूपे कांई पण बोलवुं नहि. 40. सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलदित्ति, सावज्जं वजए मुणी ॥ 41 ॥ (सं. A0) सुमिति गुपमति, मुहूर्त कुमति ___ सुनिष्ठितं सुलष्टमिति, सावधं व्र्ज्येन्मुनिः॥41॥ सुकड-सारी रीते करायेलुं छे मडे-मरी गयेलुं - सुप-सारुं पकवेलुं । | सुनिटिए सारी रीते नाश su7इने सारुं छेदायेलुं । पामेलुं सुहडे सारूं हरण करायुं । सुलकिते सारुं सुंदर Page #222 -------------------------------------------------------------------------- ________________ -- 7. सुवाक्यशुद्धि नामक अध्ययन 211 भावार्थ...जेम के आ सभा वगेरे बहु सारी बनावी छे, सहस्त्रपाक आदि तेल सारूं पकाव्युं छे, वन आदि सारी रीते छेवुं छे. सारुं थयुं के-A नीच के लेभीनुं धन हरायुं! ठीक थयुं के-A शत्रु मरण पाम्या सारुं थयुं के आ अभिमानीनुं धन नाश पाम्युं! अथवा आ कन्या घणी सुंदर छे, एम आ प्रकारना सावद्य वचने साधुओए बोलवां नहि.41 पयत्तपक्के (क) त्ति व पकमालवे । / पयत्तछिन्न त्ति व छिन्नमालवे । 'पयत्तलट्ठि (9) ति व कम्महेउअं, ___ पहारगाढ त्ति व गाढमालवे ॥ 42 ॥ (सं. शा) कन्नति व ववात, प्रयत्नच्छिन्नमिति वा छिन्नमालपेद् । प्रयत्नलष्टेति वा कर्महेतुकं, - प्रहारगाढमिति वा गाढमालपेद् ॥ 42 ॥ पत्त-प्रयत्नथी । kammauu-कमी, जेनो हेतु छे पत्तलठ-दीक्षा ले, ते आ सुंदर एवुं ज्यानुं प्रयत्नथी रक्षण करवुं । पहारगाढ-गाढ प्रहार लागेले भावार्थ-साधुने ग्लानादि प्रयजन आव्युं छते, आ सहस्त्रपाकादि तेल घणा प्रयत्नथी पकावेलुं छे. तथा साधुने आपसमां जे कई प्रजाजनने लई कहेवानी जरूर जणाय, ते कहे के आ वन घणु प्रयत्नथी छेदायेलुं छे. तथा आ सुंदर Page #223 -------------------------------------------------------------------------- ________________ 12 श्री दशवैकालिक सूत्र साथ कन्याने जो दीक्षा देवामां आवे, ते प्रयत्नपूर्वक तेनु पालन करवुं पडे, तथा सकृतादि क्रिया कर्मीना हेतु रूप छे तथा काई प्रत्येआजन आव्ये छते, गाढ प्रहारवाळाने देखी आने प्रहार लाग्या छे, आम यतनापूर्वक कोईने अप्रीति आदि पेदा न थाय तेम साधुओए एलवु. 42. सव्वुक्कसं परग्घं वा, औलं नत्थि एरिसं । अविक्कि अमवत्तव्वं, अविअत्तं चैव नो वए ॥ 43 ॥ (sa0 0) साई परार्थे वा, अतुरुं नाम्तीदशम् । असंस्कृतमवक्तव्यं, अप्रीतिकरं चैव नो वदेत् ॥ 43 ॥ अविकिअ चाखी करेली नहि. अवत्तव् अवक्तव्य अविअत्त-अप्रीति उत्पन्न करनारी सल्लुस...-सर्वोत्कृष्ट परर्श्व -घणा मूलवाळी औल-घणुं, अतुल तथि-नथी एरिस-एवुं भावा -केआई चालता व्यवहारिक कार्यमां जो पूछे, ता वगरपूजे पण आ वस्तु सर्वथी उत्कृष्ट छे ( निसर्गीतः सुंदर छे ), महा मूल्यवाळी छे, आना जेवी खीजी काई नथी : आ वस्तु ता सुलभ छे अथवा अनंत गुणवानी छेः अगर अप्रीति करवावाळी छे, आवी रीते साधुएए बेलवुं नहि, केम के-तेम खेलवाथी अधिकरण, अंतराय आदि दोषो पेदा थाय छे. 43. सव्वमेअं वैस्सामि, सबमेअं. ति नो वए । अणुवीई सव्वं सव्वत्थ, एवं भासिज पन्नवं ॥ 44 ॥ Page #224 -------------------------------------------------------------------------- ________________ 7. सुवाक्यशुद्धि नामक अध्ययनम 213 (saM0 chA0) सर्वमेतद्वक्ष्यामि, सर्वमेतदिति नो वदेत् । अनुचिन्त्य सवै सर्वत्र, एवं भाषेत प्रज्ञावान् ॥ 44 ॥ वैस्लामि-कहीश । अणुवी-विचारीने भावार्थ-केईए बीजाने कहेवा माटे जे कांई संदेशा आपे हय, ते तेने एम न कहेवुं के-हुं आ सर्व बीजाने कहीश अथवा आ सर्व तमे बीजाने कहेजो तेम पण न कहेवुं, कारण के-सर्व व्यंजन, स्वर आदि युक्त सर्वने कई बीजाने कही शके नहि अने जे संपूर्ण न कहेवाय, तो मृषावादने दोष लागे, माटे बुद्धिमान साधुओए सर्व ठेकाणे विचारीने बोलवुं. 44. सुक्की वा सुविक्कीअं, अकिज्जं किजमेव वा। इमं गिण्ह इमं मुंच, पणीयं नो विआगरे ॥ 45 ॥ (उं. छा) सुजीत वा कुरिशीतुं, जे चमेव वा ! - 6 गृहो मुन्न, पति नो चाकृयावाझा सुद्धी-सारू खरीद कर्युं ! गिह-ले सुविकी अं-सारू वेच्युं । मुच-मुक अकिन्न-नहि खरीद करवा । पयं-करियाणुं लायक विगेरे-कहे किजमेव-खरीदवा लायक ज ! भावार्थ-कोईए कांई वेचातुं लईने साधुने देखाय छत, साधुओए तेम कहेवुं न जोईए के-ठीक वेचातुं लीधुं अथवा सारुं थयुं के-वेची नांख्युं, अगर खरीदवा लायक Page #225 -------------------------------------------------------------------------- ________________ 214 श्री दशवैकालिक सूत्र साथे नथी के खरीदवा लायक छे. तथा आ करियाणुं लई राखे, आगळ मधुं थशे अथवा वेची नाखे, आगळ शुं थशे.. आवी रीते बेलवाथी अप्रीति तथा अधिकरणदि दे. लागे छे. 45. अप्पग्घे वा महग्धे वा, कए वा विकए वि वा। पणिअट्टे समुप्पन्ने, अणवज्ज विआगरे ॥ 46 ॥ (saM0 chA0) अल्पार्थे वा महाघे वा, क्रये वा विक्रयेऽपि वा। ifLatA समुव्जो, अनवद चाळीयावाझद्दा अपथ्थ-DI कींमतवाळुं । विकए-वेचाणमां महुग्ध-घणुं कींमतवाळुं , पणिअठे-करियाणाने पदार्थ केए-खरीदीमां . समुपने-आवी पडे छे भावार्थडी कींमतवाळा अथवा घणी कींमतवाळा करियाणुं लेवामां अगर वेचवानां संबंधमां जे कोई गृहस्थ प्रश्न करे, ते तेने साधुओए निर्दोष-निष्पाप उत्तर आप के-A वस्तुने व्यापार साधुओने न होवाथी ते संबंधमां अमने बोलवानो अधिकार नथी. 46. तहेवासंजयं धीरो, आस एहि करेहि वा । सयं चिट वयाहि ति, नेवं भासिज पन्नवं ॥ 47 ॥ (सं. 0) तथ्रवासंवत घी, मारा दवा । शेष्व तिष्ठ बजेति, नैवं भाषेत प्रज्ञावान् ॥ 47 ॥ Page #226 -------------------------------------------------------------------------- ________________ 215 7. सुवाकयशुद्धि नामक अध्ययनम असंये-अविरत (गृहस्थने) | कहि-कर धीरे-धंय सयं-सूई रहे आस-बेस चिट्स-ऊभो रहे एहि-आवा वाहि-फलाणे ठेकाणे जा भावार्थ-वळी धीर अने बुद्धिमान साधुओए गृहस्थने अहीं जे बेसो, अहींथी अहीं आवो, आ काम करे, सूवे, ऊभा रहे अगर जाओ आदि कांई कहेवुं नहि. 47. वहवे इमे असाहू, लोए वुच्चंति साहुन्नो। न लो असाई साहुत्ति, साहुं साहुत्ति आल्वे।48॥ (saM0 chA0) वहन एतेऽसाधवः, लोके तूच्यन्ते साधवः । नालपेदसाधु साधुमिति, साधु साधुमित्यालपेत् ॥ 48 ॥ बहवे घणुं असादू-असाधुओ * | लव-कहे कुचंति-कहेवाय छे ! भावार्थ-जनसमूह रूप लेकमां ते आ प्रत्यक्ष देखाता गशाला वगेरे मतानुयायी, अर्थात् लेको द्वारा साधु शब्दथी बोलावाता मिक्षमागने नहि साधनार असाधुने साधु कहे छे. आम साधुओए असाधुने साधु कहे नहि, पण जे साधु हेय तेने ज साधु कहे. 48. नान-दंता-संघ#, रंग 3 त र . एवं गुण-समाउत्तं, संजयं साहमालवे ॥ 49 ॥ आ Page #227 -------------------------------------------------------------------------- ________________ 216 श्री दशवैकालिक सूत्र साथे (छा) ज्ञानवना , संजे ताण तथा विंछुपालनपु, संत सदुमति 42 संपन्न-संयुक्त ! गुणसमाउत्त-गुणयुक्त ववेतपमां संजयं-संयमीने रयं-रक्तने भावार्थ-ज्ञान-दर्शन सहित होय तथा सत्तर प्रकारना संयमने बार प्रकारना तपमां जे आसक्त होय, एवा गुणवान संयमीने साधु कहे, पण द्रव्यलिंग(वेष मात्र)धारीने साधु न कहे. 49. देवाणं मणुआणं च, तिरिआणं च बुग्गहे । अमुगाणं jao hou, mA vA houtti no ve|50| ( A0) सेवानां मनुनानां 2, तिरथ = विद्या अमुकानां जयो भवतु, मा वा भवत्विति नो वदेत् ॥ 50 ॥ देवाणु-देवोना अमुगाणुं-अमुकानो मणुअणु-मनुष्योना ज -जय तिरिआणुं-तिर्यंचोना ! हाउ-हेजे, थाओ घुग्रह संग्राममां भावार्थ-देव, मनुष्य के तियाने आपसमां लडाई चालते छते, अमुकने य थाओ अने अमुकनो पराज्य थाओ-आम साधुओए बोलवुं नहि. 50. . वाओवुटुं च सीउण्हं, खेमं धायं.सिवंति वा। कया Nu huja eANi? mA vA houtti nove|51|| Page #228 -------------------------------------------------------------------------- ________________ 7. सुवाकयशुद्धि नामक अध्ययनम 217 (लंड छात्र) वात शं, मंत्रातं शिवमिति वा कदानु भवेयुरेतानि ? मावा भवेयुरिति नो वदेत् ॥ 51 ॥ वाओ-पवन क्या-क्यारे गुठ वरसाद हु -थशे सी-टाढ एआणि-A उहुं ताप मा-नहि खेम-फेम वा-अथवा बधायं-सुकाळ हेउवाओ सिवं-उपसर्ग रहित भावार्थ...उनाळाना वखतमां ताप आदिथी पीडाएला साधुओए आम न कहेवुं के-A वायरे, वरसाद, टाढ, ताप, क्षेम, (सारी रीते रक्षण) सुकाळ, उपद्रवरहितपणुं ईत्यादि क्यारे थशे? अथवा ते वायरा वगेरे न थाओ. आम कहेवाथी अधिकरणादि दोष तथा वायरा वगेरे थये छते प्राणीएने पीडानी प्राप्ति, एवं आर्तध्यानादि देशे लागे छे. pa1. तहेव मेहं व नहं व माणवं, 1 ववत्ति विज्ञा समुच्छिए उन्नए वा पओए, वैज वा वुट बलाहये त्ति ॥ 52 ॥ ( DA) तथा के वा नमो मानवुं, न देवदेवेति गिरं वदेत् । Page #229 -------------------------------------------------------------------------- ________________ 218 श्री दशवैकालिक सूत्र साथे संमूर्छित (समुच्छूइत) उन्नतो वा पयोदो, वा छो वादक ति शा. मेहंमेघने उन्नए-उंचे थयेल छे नह-आकाशने पओए-मेघ माणव-माणसने गुठे वरस्या गिरं-वाणी प्रत्ये भलाह-मेव समुच्छिएच छते ... | भावार्थ-वळी मेघ, आकाश अने राजदिने देखीने, आ देव छे?--आवी वाणु साधुओए बेलवी नहि, पण उंचा मेघने देखीने आ मेघ चव्यो छे अथवा आ मेघ उचे छे : तथा आ वरसाद वरस्य एम कहेवुं, परंतु वरसाद, आकाश अने राजाने देव कहेवाथी मिथ्यापणुं अने लघुत्वादि देशे पेदा थाय छे. पर. अंतलिक्ख त्ति णं बूआ, गुज्झाणुचरिअ ति a। रिद्धिमंतं नरं दिस्स, रिद्धिमंतं ति आलवे ॥ 53 ॥ (छा) मतक्षमिति वै यात्, ञ्ह्यानुवतिमति रा ऋद्धिमन्तं नरं दृष्ट्वा, ऋद्धिमन्तमित्यालपेत् ॥ 53 ॥ अंतलिख-अंतरिक्ष (आकाश) सेवित भूआ-कहे रिद्धिमंते-अद्धिवाळाने गुझारिअ-देवता वडे । दिल्स-जोईने भावार्थ-आकाशने अंतरिक्ष तथा गुह्यानुचरित (देवताएथी सेवाएल) एम कहेवुं, temaja A be zabdo वरसादने Page #230 -------------------------------------------------------------------------- ________________ 7. सुवाक्यशुद्धि नामक अध्ययनम 219 माटे बेलवा. वळी ऋद्धिवाळा माणसने जोई ने आ अद्धिमान छे, एम कहीने बोलाववा. pa3. तहेव सावजणुमोअणी गिरा, ओहारिणी जा य प्रोव्घाइन्नी। से कोह लोह भय हास माणवो, न हासमाणो वि गिरं वैजा ॥ 54 ॥ (सं. छा) तथैव सीवाननोदिनी , अवधारिणी या च प्रोप्घातिनी। तां क्रोधाल्लोभाद्भयाद्धासाद्वा, . ना हसन्नपि गिरं वदेत् ॥ 54 ॥ सावजाणु-साव । पवघाइणुपरने पीडा करनारी क्रियाने अनुमोदनारी कोह, लोह, भय हास-क्रोध, गिरावाणी लाभ, भय अने हास्यथी हारणी-जकारवाळी माणो-साधु (निश्चयात्मक) हासमाणे हांसी करतां . भावार्थ-वळी साधुओए सावद्य कार्यने अनुमोदना. करवावाळी, अवधारणवाळी ( आ कार्य आम ज छे तेवी) अथवा संशयकारिणुं तथा परने उपघात करवावाळी वाणी क्रोधथी, लेभथी, भयथी के हास्यथी पण बोलवी नहि, केम के-- तेवी वाणी बोलवाथी घणां कर्म बंधाय che. 54. Page #231 -------------------------------------------------------------------------- ________________ 220 श्री दशवैकालिक सूत्र साथे सुवक्कसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवजए सया । मिअं अदुटुं, अणुवीइ भासए, सयाण मज्झे लहै पसंसणं ॥ 55 ॥ (सं. A0) सचिद्धि वर्ल्स कुनि, गिरं च दुष्टां परिवर्जयेत्सदा । मितमदुष्टमनुविचिन्त्य भाषमाणः, सतां मध्ये लभते प्रशंसनम् ॥ 55 ॥ सुवर्झसुद्धि-सुवाक्यनी शुद्धिने अदु-देप विनानुं समुहिआ-जोईने अणुवीई-विचारीने दुठ--दुष्ट भासए-बोले परिवजीए-सम्यफ प्रकारे वजे । सयाण मजेसपुरुषोमां सया-हंमेशां लहई-पामे मिअं-परिमित पसंसणुं-प्रशंसाने भावार्थ-आवी रीते मुनिओए उत्तम वाक्यशुद्धिने जाणीने दुष्ट (सदष) वाणी बेलवी नहि, पण मित (DI) अने ते पण निर्दोष वाणी विचार करीने बेलवी. तेम बेल वाथी तेओ पुरुषमां प्रशंसा पामे छे. 55. . -भासाइ दोसे अ गुणे अ जाणिआ, तीसे अ दुटे परिवजए सया । Page #232 -------------------------------------------------------------------------- ________________ 22 नार 7, सुवाकेशुद्धि नामक अध्ययनम छसु संजए सामणिए सया जए, वैज्ज बुद्धे हिअमाणुलोमिअं ॥ 56 ॥ (संछा) मापया रोग ज्ञात्रिआ, तस्याश्च दुष्टायाः परिवर्जकः सदा । षट्सु संयतः श्रामण्ये सदायतो, वेल्युद्धो हितारोमन पद्दा भासाई-भाषाना दसेडोषोने सामणिए-श्रमणभावमां जाणिआ जाणुने सया-हंमेशां, निरंतर. तीसे-ते ज e-उद्यमवान दु-दुष्ट भाषाने बुद्ध-ज्ञानी साधु छसु-छ जवनिकामां हिअमाणुलोमिअंहितकारी. संजए सारी पेठे यतना राख- . अने अनुकूळ (मधुर) भावार्थ-भाषाना देशे अने गुणने यथार्थ जाणेदुष्ट भाषाने वर्जक, छ जवनिकायने विषे संयमवान अने चारित्रमां निरंतर उद्यमवान साधुए सदेष भाषाने निरंतर त्याग करवो अने परिणामे सुंदर तथा मनहर भाषा बोलवी. 56.. परिक्खभासी सुसमाहि-इंदिए, चउक्कसाया-वगए अणिस्सिए । स निद्भुणे धुतमलं पुरेकडं, आराहए. लोगमिणं तहा परं ॥ 57 ॥ त्ति नि. Page #233 -------------------------------------------------------------------------- ________________ रर श्री दशवैकालिक सूत्र साथे (. छा) पापी सुसाफिजिया, apgtctusskssaayo'nishritH| स निधूय धृतमलं पुराकृतं, आराधयति लोकमेनं तथा परमिति ब्र्वीति॥57॥ इति सद्वाक्यशुद्धयध्ययनं समाप्तम् ॥ 7 ॥ परिफखभासी-परीक्षा करीने । भाव निश्रारहित बेलनार । | निधुणे-काढी नांखी समाहिदिस ईन । धुतमलं-पापरूप मलने योने वशमां राखनार पुरेकर्ड-पूर्वभवे करेलां चौकसाया वगए-चार कथा । आराहए-आराधे छे छे जेमना गया छे एवा लोगमिणुं-आले कने अणिसिए-अनिश्रित, द्रव्य. | तहापर-तेमज परलकने भावार्थ-विचार करीने बेलनार, इन्द्रियेने वशमां राखनार, कोध आदि चार कषायने रोकनार तथा द्रव्य-भाव निश्रारहित, अर्थात् कई पण जातना ममताना बंधनरहितआवा महात्माओ जन्माक्तरमां करेल पापमलने दूर करीने आलेक वाणुसंयमथी मनुष्यलोकने तथा परलोकने-निर्वाणलोकने आराधे छे, एम श्री सुधर्मास्वामी पिताना जंबू नामना शिष्यने कहे छे. 57. इति सुवाक्यशुद्धिनामक सप्तमम अध्ययनम. Page #234 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामकम अध्ययनम 8. आचारमणिधि नामम् अध्ययनम् आयार-प्पणिहिं lar3e, जहा कायव भिव्खुन्ना। तं भे उदाहरिस्सामि, आणुपुर्वि सुणेह मे ॥ 1 ॥ (saM0 chA0) आचारप्रणिधि लब्ध्वा, यथा कर्त्तव्यं भिक्षुणा । तं भवद्भय उदाहरिष्यामि, आनुपूआशणुत मे ॥ 1 ॥ आयारपणिहिं-आत्मीय, बेनने न्द्रिय, मन, संवर आदि उदाहरिस्सामि-कहीश शुद्ध आचार अह-सांभळो लधुं-पामीने म-मारा तरफथी कायव्य-क्रिया करवी भावार्थ-भगवान श्री महावीरदेवना ज्येष्ठ शिष्य श्री गौतमादि पोताना शिष्योने एम कहे छे के-हुं तमने अनुकर्म आचारप्रणिधि कहीश ते तमे सांभळो. ते आचारप्रणिधिने पामीने अथवा जाणीने, साधुओए ते प्रमाणे बरा-बर क्रिया करवी जोईए. 1. . ' जुवा -राम, तने हवा सर्वीय तसा अ पाणा जीव त्ति, इई वुत्तं महेसिणा ॥ 2 ॥ (saM0 chA0) पृथिव्युदकाग्निमास्तास्तृणवृक्षाःसवीजकाः । त्रसाश्च प्राणिनो जीवा इति, इति प्रोक्तं म्ह्र्स्सिन्ना॥ तणख-तृण, वल जीवत्ति-वो छे सबीग-बी सहित ई ए प्रकारे तसापाण-त्र प्राणीए Page #235 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथ भावाथ-पृथ्वी, पाणी, अग्नि, वायरस, तृणु, वृक्षा ईज अने त्रस जे एइन्द्रिय आदि प्राणीए छे, ते सनी अंदर जीव छे अर्थात् ते जीवे छे एम श्री वधु मानस्वामीए कहेलुं छे. 2. तेसिं अच्छण - जोएण, निच्चं होअव्वयं सिआ । मळता जाय-वाळ, द्युं वफ संग" लिक् (saM0 70) तेषामक्षळोनेन, नित्यं मत्रितयं स्थात् । मनसा कायवाक्येन, एवं भवति संयतः ॥ 3॥ वर्षोण वाय वडे 24 अजीणजोएणजीव रक्षवाळा हाअन्वय सि-थवु' जे ए भावा --A ज कारणथी मुनिएए मन, वचन अने काया वडे ते पृथ्वी आदि जीवेआना अहिंसाव्यापार रूप रक्षण करवावाळा थवुं जोईए अने तेम थवाथी ज तेओमां सयतपणुं संभवे छे. 3. पुढविं भित्तिंसिलं लेलं, नेव भिंदे न संलिहे । तिविदेन रन-नो, संनद् सुसमाहि (saM0 chA0 ) पृथिवीं भितिं शिलां लेष्टुं नैव भिन्द्यात् नो संलिखेत् । त्रिविधेन करणयोगेन, संयतः सुसमाहितः ॥4॥ मुसमाहिए-निम ळ स्वभाव भित्ति-भातने सिल -शिक्षाने लेलु -पथ्थरना ढेफाने भिट्ट-कटका करे वाळा सलिहे से Page #236 -------------------------------------------------------------------------- ________________ 8 आचारप्रणिधि नामक्रम अध्ययनम भावार्थ-निर्मळ भाववाळा मुनिओए, शुद्ध पृथ्वी, नदीना किनारानी भींत, शिला अने पथ्थरना कटकाओ, के जे सचित्त होय, तेमने मन-वचन-कायाथी करवा. कराववा अने अनुमोदवा रूप त्रण करण अने त्रण भेगथी भेदवा तथा घसवा नहि. 4. सुद्धपुढवीए न निसीए, ससरक्खंमि अ आस्न्ने। पमजित्तु निसीइजा, जाइत्ता जस्स उग्गहं ॥ 5 ॥ (saM0 chA0) शुद्धपृथिव्यां न निपीदेत्, सरजस्के च आस्ने। प्रमृज्य निषीदेव, याचित्वा यस्यावग्रहम् ॥ 5 ॥ सुद्धपुढवीए-सचित्त पृथ्वी उपर । निसीइजाबेसे न निसीए-न बेसे । जाईत्तावाचीने ससर खंमि-सचित्त रजवाळी । जल्सजेना पमजित्त-पूजीने ' उष्महं-अवग्रहने भावार्थ-मुनिओए, सचित्त पृथ्वी उपर तथा सचिन रजथी खरडायेल आसन उपर बेसवुं नहि, पण अचित्त पृथ्वी जाणीने, तेने प्रमाजीने तथा ते भूमि जेनी मालिकीनी होय तेनी रजा मेळव्या बाद जरूर जणाय ते त्यां बेसवुं. 5. सीओदगं न सेविजा, सिलावुटं हिमाणि a। उसिणोदगं तत्त-फासुअं, पडिगाहिज्ज स्ण्जे॥6॥ (saM0 chA0) शीतोदकं न सेवेत, शिलावृष्टं हिमानि च । . उष्णोदकं तप्तप्रामुकं, prtigRhnniiyaatsNytH||6|| Page #237 -------------------------------------------------------------------------- ________________ ka सीएदग-सचित्त जलने सेविज्जा सेवे सिलागुट्ट -वरसेला हिमाणि-बरक करावे भावाथ -मुनिएए, पृथ्वीमांथी नीकळेलुं काचुं पाणी, करानुं पाणी, वरसादनुं पाणी अने बरफनु पाणी पीवु नहि, पण ऊनुं अर्थात् त्रण वार उभरा आवेलुं अचित्त थएल पाणी लेवु. 6. श्री दशवैकालिक सूत्र साथे । उसिंणादग-ख्खु पाणीने तत्तफानुअ -तपावी अचित्त करेलुं पऋसिगाहिज्ज-के उदौलं अप्पणो कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संग्रहए मुणी ॥ 7 ॥ (saM0 70) 3द्रमात्मनः जाय, नैव पुयेन्न मंजिवेर् सम्प्रेक्ष्य तथाभूतं, नैव संचयेन्मुनिः ॥ 7 ॥ उदौल'-पाणीथी भीनु' थयेलु अपणा-पेआताना काय...शरीरने नेत्र-नहि पुछेलुवे sa'liDe परा करे समुपेहु-बराबर जोइने ताभ' तेवु थएलु ने ण' स घट्टए-थेआडे! पश न करे भावा नदी उतर्यां पछी अथवा ते गाचरी आदि प्रसंगे महार जतां, रस्तामां वरसाद थवाथी साधुओए भीजाएला पोताना शरीरने लुगडां वगेरेथी लुंछवुं नहिं, तेमज हाथ आदिथी चाळवुं पण नहि, अर्थात् पाणीथी bhI'jAelA शरीरने जोई ने जरा पण तेना संघट्ट ( स्प) करवा नहि. छ. Page #238 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामकम अध्ययनम 227 इंगालं अगणिं अचिं, अलायं वा सजोइयं । न उंजिजा न घहिज्जा, नो णं निवावए मुन्नी॥8॥ (सं. छा) चारना , गरा वा सकति नोसिञ्चन्न घट्टयेन्नैनं निर्वापयेन्मुनिः ॥ 8 ॥ अचिं-अग्निथी छूटी पडेली । अलायं-उंबाडाने जवाळा । सीजेईअं-अग्नि सहित भावार्थ-ज्वाळा विनानी, लेढाना तपावेल गेळामां रहेली, छेदायेली अने वालावाळी अग्नि, तेमज अग्निवाळुं उंबाडीउं, ए आदि अग्निने साधुओए उजाळवी नहि, संघठुवी नहि अने बूझाववी पण नहि. 8. तालिअंटेण पत्तेण, साहाए विहुयणेण वा। . न वीइज अप्पणो कार्य, बाहिरं वा वि पुग्गलं ॥ 9 ॥ (saM0 chA0) तालवृन्तेन पत्रेण, शाखया विधुवनेन वा । नवीजयेदात्मनः कायं, बाह्यं वापि पुद्गलम् ॥ 9 ॥ तालिटेण-वींजण वडे बाहिर-बहार रहेला विहुयणेणुमेरपींछी वडे । पुग्गले-पुद्गलने वीजज-वझ, पवन नांखे . | भावार्थ-उनाळा आदि ऋतुमां पिताने गरमी थतां, साधुओए ताडवृक्षना वींजणाथी, कमळ वगेरेना पत्रो द्वारा, वृक्षनी DALI द्वारा तथा बीजा पण वींजण आदिथी पिताना शरीर उपर वायरो नाखवो नहि, तेमज बीजा पण भजन, Page #239 -------------------------------------------------------------------------- ________________ 228 श्री दशवैकालिक सूत्र साथे पाण आदि गरम पुद्गलेने ठंडा करवा माटे वींजण वगेरेने उपयोग करवो नहि. 9. तणरुक्खं न छिदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, सणसा वि न.पत्थए ॥ 10 ॥ (saM0 chA0) तृणरुक्षं न छिन्द्यात्, फलं मूलं च कस्यचित् । ___ आमकं विविधं बीजं, मनसाऽपि न प्रार्थयेत् ॥ 10 ॥ छिंदिजा-कापे विविहं-विविध प्रकारना कस्सई-कई पण बीए-बीज प्रत्ये आमां-काचा, सचित्त पत्थए-कच्छ भावार्थ-साधुओए तृण, वृक्ष तथा कई पण जातना फळ तथा मूळने छेदवां नहि, तेमज अनेक प्रकारनां काचां बीजने मनथी पण लेवानी ईच्छा करवी नहि. 10. गहणेसु न चिटिज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं, उत्तिंग-पणगेसु वा ॥ 11 ॥ (सं. A0) दग् = तिर, वीनेग् रिपु वा 3 तथा नियं, त्ता पर ? गहणे सु-नी घटामां उत्तिरा-बिलाडीने टोप, हरिए सु-लीलेरीमां कीडियारूं उदगंमि-अनंत नामनी पणगेसुं लीलफुलमां वनस्पतिमां भावार्थ-साधुओए ज्यां ऊभा रहेवाथी वनस्पतिने संघट्ट थाय, तेवा वनना निकुंजोमां (गाढ झाडीमां) ऊभा Page #240 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामकम् अध्ययनम् 229 रहेवु' नहि, तेमज बीज, लीलेआतरी, उदग के अनन्त नामनी वनस्पति, उत्तिग, ते पंचवणुनी लीलफुल-सेवाळना उपर पण ऊभा रहेवुं नहि. 11. तसे पाणे न हिंसिजा, वाया अदुव कम्मुणा । जीवो सवमूनु, पासेन विविद् ननं (मैं 40) त्रणप्राणिनो न दिंवाद्, वावाडथवा मेळा । उपरतः सर्वमूतेषु, येद्धिविधनात् ॥ 22 II शा . तसेपाणे-त्रस वोने वाया-वचन वडे अव-अथवा कम्प्युणा-काया वडे उव-पा। हडेला (दंडने त्याग करनार) सभ्यभएसु-सव झवेआमां पासेज जीए जग गतने भावा-साधुएए मन, वचन अने काया वडे त्रस जीवाने हणवा नहि, पण स प्राणीएनी हिंसाथी निवृत्त थैने, निवेदने माटे विविध प्रकारना अने कने पराधीन थएला नरकादि गतिरूप जगतना संबंधमां विचार करवा. 12अत्त्त्त् मुहुमाई पेहाए, जाई जाणित्त संजए । त्याद्दिवारी मृत्यु, बात चिट्ट सहि वा उन् (saM0 40) ब णौ सूक्ष्माळि के, यार्डना ज्ञाता संवतः । दयाधिकारी भूतेषु, आसीत तिष्ठेच्छयीत वा । 13| Page #241 -------------------------------------------------------------------------- ________________ 30 श्री दशवैकालिक सूत्र साथे अठ-आठ दयाहिगारी-दयानो अधिकारी सुहमाईक्स आदि सहि-सुए पेहाए-जाणीने भावार्थ-साधुओए आठ जातना आगळ कहेवाता सूक्ष्म जीवेने जाणवा जोईए. ते आड जातना सूफमादि जीवने जाणवाथी साधु जीवदयाने अधिकारी थाय छे. तेम थवाथी सूक्ष्मादि जीवोने देखीने उपगपूर्वक बेसवुं, ऊभा रहेवुं अने सुवा वगेरे कार्यो निर्दोष तरीके कराय छे. 13. कयराइं अटू सुहमाई, जाई पुच्छिआ स्ण्जे। ईमाई ताई मेहावी, आईखिज विअकवणे ॥ 14 ॥ (सं. छा) जताथग् सूदाळ, शानि वृतांतः ?. ___ अमूनि तानि मेघावी, आरक्षीत विचक्षणः ॥14॥ कया -क्यां कयां AI खिज-कहे पुछिन्न-पृछे विखरेपिच, डाह्या महावी-बुद्धिशाली । भावार्थ-हे भगवन ! ते आठ सूम (जी) कयां छे? के जे दयाना अधिकारी थवा माटे साधुओए गुरुने प्रका करे ! (गुरु उत्तर आपे छे) के-हे शिष्य ! आगळ कहेवामां आवशे, ते आठ सूक्रम ने बुद्धिना विचक्षण गुरुए शिष्यने कहेवा जोईए. 14. सिणेहं पुप्फसुहुमं च, पाणुतिंगं तहेव य । पणगं बीअ-हरिअंच, अंडसुहुमं च अट्टमं ॥ 15 ॥ Page #242 -------------------------------------------------------------------------- ________________ 8 आचारणिधि नामकर्म अध्ययनम 231 (saM0 chA0) स्नेहं पुप्पसूक्ष्मं च, प्राण्युत्तिगं तथैव च । पनकं वीजहरितं च, अण्डसूक्ष्मं चाष्टमम् ॥ 15 ॥ सित्तेह-स्नेह संम) बीअबज पुफसुहुम-पुपम हरिअं-हरित पाणसिंग-प्राणीसुक्ष्म अंडसुहुर्म-अंदमूक्ष्म '( कीडियारुं) अम-आठमुं पणग-पंचवण लीलफुल , भावार्थ-(1) हिम, करा आदि स्नेहसूम, (2) वड आदिना पुपिने पुषसूक्ष्म, (3) जेओ चाले त्यारे देखाय छे पण स्थिर होय त्यारे देखी शकाता नथी ते कुंथुआ आदि प्राणीसूम, (4) कीडीना नगरमां रहेली कीडीओ तथा बीजा सूक्ष्म जीवे उत्ति सूक्ष्म, (5) पंचवर्णनी लीलकुल आदि पनकसूम, (6) तुषना मुख आदि बीजसूक्ष्म, (7) नवुं पेदा थएल अने पृथ्वीना समान वर्ण वाळुं ते हरितसूक्ष्म, तथा (8) माखी आदिना ईडाओने ईडासूम कहेवाय छे. 15. एवमेआणि जाणित्ता, सव्वभावेण स्ण्जे। अप्पमत्तो जए निच्चं, सविंदिअ-समाहिए ॥ 16 ॥ (saM0 chA0) एवमेतानि ज्ञात्वा, सर्वभावेन संयतः । अप्रमत्तो यतेत नित्यं, सर्वेन्द्रिय स्माहित्ः॥16॥ एवमेरिक-एम ईत्यादि } अपमत्तो-प्रमादरहित जाणित्तानीने जएचतना करे सव्यभावेणु-ग्रंथाशक्ति सर्व सविंदिय-सर्व ईन्द्रिय प्रकारे भावार्थ-पांचेय ईन्द्रियना विषयमां राग-द्वेषरहित Page #243 -------------------------------------------------------------------------- ________________ नियानी नी अद 32 श्री दशवैकालिक सूत्र साथे प्रवृत्ति करनार मुनिओए, पूर्वोक्त आठ प्रकारना सूक्षम छने जाणीने, अप्रमादीपणे, शक्ति अनुसार तेनुं रक्षण करवा माटे प्रयत्न कर. 16. धुवं च पडिलेहिजा, जोगसा पायकंबलं । सिज-मुच्चारभूमिं च, संथारं अदुवासणं ॥ 17 ॥ (सं. छा) पुर्व छे प्रत्युत, योने सति पात्रवर्ष ! शय्यामुच्चारभूमि च, संस्तारकमथवाऽऽसनम् । 17/ दुवं नित्य । | उच्चारभूमिं-थंडिलभूमि जोगसा-पितानी छती शक्तिए ! (निजीव जमीन ) पायकंबलपात्र, कंबल संथार-संथार सिज-शण्या, उपाश्रय । 'आसणुं-आसन भावार्थ-पितानी छती शक्तिए, जे वखते पडिलेहणादि करवानुं होय, ते वखते पात्र, कांबळ, उपाश्रय, व्यंडिलभूमि, संथारे अने आसन आदिनुं साधुओए पडिलेहण करवुं. 17. उच्चारं पासवणं, खेलं सिंधाणजल्लिअं । फासुअं पडिलेहिता, परिट्टाविज संजए ॥ 18 ॥ (saM0 chA0) उच्चारं प्रस्रवणं, श्लेष्म सिंधाणमल्लिकम् । प्रासुकं प्रत्युपेक्ष्य, परिष्ठापयेत्संयतः ॥ 18 ॥ उच्चारेवडी नीति सिंधाणजलिलनाक अने पासवर्ण-लघुनीति कानने तेल खेल-गळ । फासुअं-अचित्त, निजीव Page #244 -------------------------------------------------------------------------- ________________ 8 आचारप्रणिधि नामकम अध्ययनम 33 . भावाथ-साधुओए जीव विनानी भूमिने पडिलेहीने वडीनीति, लघुनीति, कफ अने नासिकाने मेल परडव. 18. पविसित्तु परागारं, पाणटा भोअणस्त वा । जयं चिट्टे मिअं भासे, न य रूवेसु मणं क्रे॥19॥ (saM0 chA0) प्रविश्य परागारं, पानार्य भोजनस्य वा। यतं तिष्ठन्तितं भाषेत, न च रूपेषु मनः कुर्यात् । 19 पविसिट्-पेसीने । | जयंवतनापूर्वक परागार-गृहस्थना घरमां । मिअं-परिमित पाणठा-जलादि माटे रूवेसु-रूपमां. अणुस्स-भाजनने माटे "| भावार्थ-गृहस्थने घेर पाणी के गोचरीने अथे प्रवेश करनार साधुएआए त्यां जयणापूर्वक ऊभा रहेवुं तथा जयणथी बोलवुं तथा दातार स्त्री वगेरे प्रत्ये जरा मात्र आसक्त मन न करवुं. 19. बहुं सुणेहि कन्नेहिं, बहुं अच्छीहि पिच्छी। न य दिटुं सुअं सवं, भिक्खू अक्खाउम्रिहि।20॥ ( जा.) वंदु ज्ञाति जम्यां, वहु गम्यां जता न च दृष्टं श्रुतं सर्व, भिक्षुराख्यातुमर्हति ॥ 20 ॥ केनेहिं-कानेथी । दिठ-दीठेलुं अच्छीहिं आंखोथी : अखाउ-कहेवाने पिच्छई-जुए अरिहई-gya che Page #245 -------------------------------------------------------------------------- ________________ 234 श्री दशवैकालिक सूत्र साथे भावार्थ-गोचरी आदि कार्याथे गएला साधुओए, कानेथी घणुं सांभळ्युं तथा आंखेथी घणुं देख्युं होय ते पण, स्व-पर अहितकारी देखेलुं के सांभळेलुं बीजाने कहेवुं न जोईए. 20. सुअं वा जई वा दिटुं, न ल्विज्जोव्घाइअण्। न य केण उवाएणं; गिहिजोगं समायरे ॥ 21 ॥ (सं. za0) युक्त वा य वा , नाझीवातिजन. न च केनचिदुपायेन, गृहियोगं समाचरेत् ॥ 21 ॥ न लविजन बेले ! केण उवाए कोई उपायथी उवघाई-उपद्यात थाय एवुं । गिहिग-गृहस्थना व्यापारने भावार्थ-साधुओए सांभळेलुं के दीठेलुं परने उपघात करवावाळुं वचन बोलवुं नहि, तेमज कई पण उपायथी तेना बाळकने लेवा आदि रूप गृहस्थना व्यापारने करे नहि. 21. निटाणं रसनिज्जूढं, भदगं पावगंति वा । पुटो वा वि अपुटो वा, लाभालाभं न निदिसे ॥ 22 ॥ (लंड A0) निणा रसन, मकरं पति ज्ञा _ पृष्टो वाऽपि अपृष्टो वा, लाभालाभं न निर्दिशेत् । 22 / निठाणुं-सर्व गुणवडे युक्त ] पावर्ग-खराब आहार पुठ-पूछाए रसनिजजूठं-नीरस आहार । न निद्धिसेन कहे भगसारे Page #246 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामम् अध्ययनम 235 भावार्थ -काइए पूछ्युं छते अगर वगर पूछ्युं, आ रसवाळा आहार घणा सुंदर छे अने आ रस वगरना आहार खराख छे, तेवुं साधुएए बेलवुं नहि तथा गेआचरी आदिना लाभ थये छते पण आ नगर सारूं छे. अगर खराख che vagere kAMI कहेवुं नहि. 22. न य भोअणंमि गिधो, चरे उंछं अयंपिरो । अआनुशं न मुनिकना, ढीच-muEtti-गाढाआररूढ (saM0 0) = 2 मौनने नृत्यः, परंतु मनवनशील्डः । अत्रानुर् न मुन्नीत, रीतमौद्देशिआतम् ॥ 23 ॥ गिद्धो-शाचु 'उ छ धनाढयने कर न चरेन जाय * भावाथ -मुनिएए आहारमां आसक्त थईने धनाढच गृहस्थाने ज घेर न जवु जोई e, पण मौनपणुं धारणु करीने धलाभ मात्र खेलतां, जाणतां अने अजाणतां, धनाढचनां तेमज गरीबेनां घेर गाचरीए * जवु जोई e. त्यांथी जे अजाणतां सचित्त वस्तु आवी गई हाय तो ते वापरवी न जोई e, तेमज वेचातुं लावेलु, साधुने अर्थे बनावेलु अने सन्मुख लावेले पण आहार वापरवे नहि. 23. संनिहिं च न कुविज्जा, अणुमायं पि संजए । मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए ॥ 24 ॥ (saM0 chA0 ) संनिधि च न कुर्यात्, अणुमात्रमपि संयतः । मुधाजीवी असम्बद्धः भवेज्जगन्निश्रितः ॥ 24 ॥ ', Page #247 -------------------------------------------------------------------------- ________________ 236 श्री दशवैकालिक सूत्र साथे न कुविजजाने करे । | जगनिसिए-जगतनी निश्राए अणुमायं-किंचित मात्र [ रहेनार हविज थाय भावार्थ-साधुओए जरा मात्र पण आहारादि रात्रे वासी राखवो न जोईए, पण सावद्य व्यापारना त्यागवाळा, गृहस्थनी साथे नहीं लेपायेला तथा जगतना जीना रक्षण करवावाळा थवुं जोईए. 24. लूहवित्ती सुसंतुटे, अप्पिच्छे सुहरे सिआ। आसुरत्तं न गच्छिज्जा, सुच्चाणं जिण-सासणं ॥ 25 ॥ (लंड cha0) सत्ता असंतुष्टा, गर: गुम थता __ आसुरत्वं न गच्छेत्, श्रुत्वा जिनशासनम् ॥ 25 ॥ लूहवित्ती-लुखो आहार आसुरस्तं-कोध प्रत्ये सुसंतु-घणुं संतोषी । न गच्छिजान जाय अपि छे-अप ईच्छावाळा सुचाणुं-सांभळीने सुहरे-सुखथी जिणसासण-जिनशास्त्रने सिया-हेय भावार्थ-साधुओए लुखी वृत्तिवाळा, संतेषी, अल्प ईचछा. वाळा अने अल्प आहारवाळा बनवुं जोईए, तेमज क्रोधना विपाकने कहेवावाळा श्री वीतरागदेवना वचनेने सांभळी तेओए क्रोध न करवो जोईए. 25. कन्नसुक्खेहिं सदेहि, पेमं नाभिनिवेसए । दारुणं ककतं फातं, कारण अहिआसए ॥ 26 ॥ Page #248 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामक्रम् अध्ययनम् 237 (saM0 0) मेसौयेलुं राज्येषु, प्रेम नामनिवेरायेत् । वाळुं जेमां स्पर्श, जायेनापिसदंत रद्द दारुण -भयंकर केन्नमुहिकानने सुख उपजावनारा sadehi'zabdothI pema'rAga नाभिनिवेसएन करे केस-कण फास-स्पर्शीने अहिआसए-सहन करे भावाथ-साधुओए कानने सुखाकारी वांसळी, वीणा वगेरेना शब्दोने सांभळीने तमां राग न करवा जोई e,तेमज दारुण अने कश स्पर्शने कायाए करी सहन करवा जोईए. 26. खुहं पिवासं दुस्सिज्जं, सी- उण्हं अरई भयं । अहिआसे अवहिओ, देहदुक्खं महाफलं ॥ 27 ॥ (सं. A.) क्षुषं विआमां टुवाच्यां, शीतोष्णमति मयम् । अधिसहेताऽव्यथितः, देहदुःखं महाफलम् ॥ 27 ॥ खुहु भूख पिवास -तरस दुस्सिज्ज विषम भूमि भयभयने अवहि-दीनता विना देहदकख'-देहथी उत्पन्न थयेल दुःख सी-उज्जु टाढ, ताप अदुःख भावाथ -मुनिओए भूख, तरस, विषम भूमि (स्थान ), टाढ, तडका, अति अने भयने दीनता विना सहन करवां, क्रम के-देहने विषे उत्पन्न थतां दु:खाने सम्यक् प्रकारे सहन. करवाथी महा फळ प्राप्त थाय che. 27. Page #249 -------------------------------------------------------------------------- ________________ 238 श्री दशवैकालिक सूत्र सार अत्यंगमि आईच्चे, पुरत्था अ अन्नुग्गे। आहार-माईयं सव्वं, मणसा वि न पत्थए ॥ 28 ॥ (सं. शाह) अनंत चावजो, कुदताशानु आ ___ आहारादिकं सर्व, मनसाऽपि न प्रार्थयेत् ॥ 28 ॥ अथंगयंमि-आथमी गये पुरथा-सवारमां छते * अणुएन उगे AI आहारमाइ-आहारादिकने भावार्थ-सूर्य आथम्या बाद ज्यां सुधी प्रातःकाळमां सूर्यने उदय न थाय, त्यां सुधीमां आहारादि सर्व, मन थकी खावाने ईच्छवा नहि. 28. अतिंतिणे अचवले, अप्पभासी मिआस्न्ने। हविज्ज उअरे दंते, थोवं लद्धं न खिसए ॥ 29 ॥ (saM0 chA0) अंतिन्तिणोऽचपला, अल्पभाषी मिताशनः । महुवाना, तोड्या नधित ra8 अतितिणे-कई पण न बेल- | विजय नारा उअरे दत-पोतानुं पेट वश अचले-स्थिर राखनार a5भासी-थोडुं बोलनारा न खिंसए-निंदा न करे मिआणे-मिताहारी भावार्थ-साधुओए दिवसे जे न मळे, ते पण जे ते न बेलवावाळा, स्थिर, a5भाषी, मिताहारी अने जे ते आहारथी निर्वाह करवावाळा थवुं जोईए तथा छेडे आहार मळे छते दातारनी निदा न करवी. 29 Page #250 -------------------------------------------------------------------------- ________________ = 39ना 8. आचारप्रणिधि नामकम् adhyayanama on 239 na वाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभे न मज्जिज्जा, जच्चा त्व्स्सि-बुद्धिए।30॥ (saM0 chA0) न वाह्य परिभवेद्, आत्मानं न समुत्कर्षयेत् । श्रुतलाभाभ्यां न मायेत, जात्या तापस्येन बुद्धया । 30 ॥ बाहिर-बीजाने लाभे-वस्तुनो लाभ परिभ-तिरस्कारे मजिजजा-मद करे अत्ता-पिताने जा-जातिने समुक्कसे-वखाणे तवस्सि -तपनो सुअ-मृत बुद्धिए बुद्धिनो भावार्थ-मुनिओए जेम केईने तिरस्कार न कर, तेम पितानो उत्कर्ष न करे तथा श्रुत, लाभ, कुळ बळ, रूप, जाति, तप अने विद्याने मद पण न करवो जोईए. 30. से जाणमजाणं वा, कटु आहम्मि पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ 31 ॥ (saM0 chA0) स जाननजानन् वा, कृत्वाऽधार्मिकं पदम् । ___ संवरेत् क्षिप्रमात्मानं, द्वितीयं तन्न समाचरेत् ॥ 31 ॥ | | खिपृ-जलदीथी आहस्मि-अधार्मिक । अम्पा-पिताना आत्माने पर्य-पद बीअं-बीजुं संवरे आपणुं करे भावार्थ-मुनिओए राग-द्वेषे करीने जाणतां के अजा कट्स-करीने Page #251 -------------------------------------------------------------------------- ________________ 240 श्री दशवैकालिक सूत्र साथे णतां जे मूल-उत्तरगुणनी विराधना करी होय, ते तेवा भावथी तत्काल निवतीने आयण आदि ग्रहण करवी अने बीजी वार तेवुं काम न करवुं. 31. अणायारं परकम्म, नेव गूहे न निन्हवे । सुई सया वियडभावे, असंसत्ते जींदिए ॥ 32 ॥ (saM0 chA0) अनाचार पराक्रम्य, नैव गृहयेन निहनुवीत । शुचिः सदा विकटभावः, असंसक्तो जितेन्द्रिय्ः॥32॥ अणीयारे अनाचार । वियडभा-प्रगट भावने परक्रम्मु-सेवीने धारण करनारा रहे छूपावे असंसत्त-अप्रतिबद्ध ने निह्वे-सर्वथा न छूपावे जीदिए-जितेन्द्रिय सुई-पवित्र भावार्थ-निरंतर पवित्र बुद्धिवाळा, प्रगट भाववाळा, अप्रतिबद्ध अने जितेन्द्रिय मुनिओए कर्मना उदयथी अनाचारने सेवीने, गुरुनी पासे आलेचना करतां तेने छूपाववो नहि, तेमज सर्वथा a5लाप पण न करवो अने ते नथी कर्यो एम पण न कहेवुं. 32. अमोहं वयणं कुज्जा, आयरिअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उव्वाये॥33॥ (saM0 chA0) अमोघं वचनं कुर्याद्, आचार्याणां महात्मनाम् । तत्परिगृह्य वाचा, कर्मणोपपादयेत् ॥ 33 ॥ Page #252 -------------------------------------------------------------------------- ________________ 8. आचारणिधि नामक्रम अध्ययनम 241 अमोडुं-सळ महापणे- महात्मानुं वयण-वचन . परिगिझ-अंगीकार करीने कजा-फरवुं जोईए । उववायएसंपादन करे आयरिअल्स-गाचार्यनुं । (मेळवे) भावार्थ-मुनिओए महात्मा आचार्यनुं वचन अमेघ (सत्व) करवुं जोईए. आचार्यना वचनने वचनथी स्वीकारी क्रिया द्वारा ते कार्य करी आपवुं. 33. अधुवं जीवि नच्चा, सिद्धिमग्गं विआन्निआ। विणिअहिज भोगेस, आउं प्रिमिअम्प्प्न्नो।34॥ (सं. 2) झवं गीवित्त ज्ञात्रिआ, सिद्धिमां विज्ञाया विनिवर्तेत भोगेभ्यः, आयुः परिमितमात्मनः ॥ 34 ॥ अव-अनिच विणिअरिज-पाछो हठे . जलि-जीवन गेसु-भागथी -जपने आउ-आयुष्य सिद्धिम-धमागने । परिमि-प्रमाणवाळुं विआइ -म्णीने । अपूणे-पितानुं भावार्थ-A जीवनने अनित्य जाणीने, पिताना आयुव्यने परिमित समजीने अने ज्ञान-दर्शन-चारित्र रूप मेक्षमार्गने निरंतर सुख रूप विचारीने, मुनिओए कर्मबंधना हेतुभूत वियेथी पाछा हठवुं. 34. बलं थामं च पेहाए, स्द्धा-मारुग्ग्-म्प्प्न्नो। खित्तं कालं च विन्नाय, तहप्पाणं निजुण्जे॥35॥ Page #253 -------------------------------------------------------------------------- ________________ 242 श्री दशवैकालिक सूत्र साथ जरा जाव न पीडेइ, वाही जाव न बढइ । जाविदिआ न हायंति, ताव धम्मं समायरे ॥ 36 ॥ (saM0 chA0 ) बलं स्थाम च प्रेक्ष्य, श्रद्धामारोग्यमात्मनः । क्षेत्रं कालं च विज्ञाय, तथात्मानं नियुञ्जीत ॥ 35॥ जरा यावन्न पीडयति, व्याधिर्यावन्न वर्षते । यावदिन्द्रियाणिन हीयन्ते तावद्धर्म समाचरेत् । 36 | निलु मे-लेडे पी-पीडे वाही- शम वट्टुइ वधे हाय ति-घटे अल-न्द्रियानी शक्ति थाम-शरीरनी शकित पेहाए जोई ते सद्धां-श्रद्धाने आग-रागरहितपणुं विन्नाय - लगीने भावार्थ-मुनियो मानसि मग, शारीरिक मण, श्रद्धा ane nIreAMgIpaNuM joIne तथा क्षेत्र अने काळने जाणीने, ते प्रमाणे पेआताना आत्माने धका मां जोडवेश. ज्यां सुधी जरा अवस्था पीडा करती नथी, ज्यां सुधी व्याधि वृद्धि पामी नथी अने ज्यां सुधी इन्द्रियानु बळ घटयुं नथी, ते पां धर्मभां प्रयत्न उरी सेवा. 35-36. कोहं माणं च मायं च, लोभं च पाव-वडणं । मे चत्तारि दोसे u, ईच्छंतो हिअमप्पणो ॥ 37 ॥ (saM0 chA0 ) क्रोधं मानं च मायां च, लोभं च पापवर्धनम् । वमेच्चतुरो दोषान्, इच्छंश्च हितमात्मनः ॥ 37 ॥ Page #254 -------------------------------------------------------------------------- ________________ 8. आचाप्रणिधि नामकम् अध्ययनम 23 पाववणुं-पाप वधारनार । हियमपूणे-खेताना हितने वमे-त्याग करे, भावार्थ-आत्माना हितनी ईच्छा करनार पुरुषोए क्रोध, मान, माया अने लेभ-A चार पापने वधारनार दे छे, एम जाणीने तेने त्याग करे. 37. कोहो पीइं पणासेइ, माणो विन्न्य्-नास्न्नो। माया मित्ताणि नासेई, लोभो स्ब्-विन्नास्न्नो॥38॥ (सं. छा) पर शहिं प्रारा ति, नानी विनयनारना माया मित्राणि नाशयति, लोभः सर्वविनाशनः ॥ 38 ॥ पीइ-प्रीतिने शुं करनार पणाई-नाश करे । नाइ-नाश करे विणयनास-विनयनो नाश । सव्यविणासणे सर्वविनाशक भावार्थ...कोध प्रीतिने विनाश करे छे, मान विनयने नाश करे छे, माया मित्रतानो नाश करे छे अने लोभ सर्व वस्तुओने नाश करनार छे. 38. ' उसमेण हणे कोहं, माणं मदवया जिन्ने। मायं चजवभावेण, लोभं संतोसओ जिन्ने॥39॥ (saM0 chA0) उपशमेन हन्यात् क्रोध, मानं मार्दवतो जयेत् । / मायां चार्जवभावेन, लोभ सन्तोषतो ज्येत्॥39॥ उसमेणु-क्षमा वडे जिर्ण-जीते हणे-नाश करे अजवभावेणु-सरल भावथी सवया केमलता वडे संस-सं तेजथी Page #255 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे भावार्थ-मुनिओ उपशमथी क्रोधने हणे!, कोमलता द्वारा मानने जीते! अने संतोष द्वारा लेभने जीते!. 39. कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ प्व्द्द्द्द्मान्ना। चत्तारि एए कसिणा कसाया, सिंचन्तिं मूलाई पुणब्भवस्स ॥ 40 ॥ (saM0 chA0) क्रोधश्च मानश्वानिगृहीतो, माया च लोभश्व प्रवर्धमानौ । चत्वार एते कृत्स्नाः कपायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥ 40 ॥ अगिहिआ-वश नहि करेला कसिण-संपूर्ण पवठ्ठमाणु-वधता । पुणभवन्स-पुनर्जन्मनां भावार्थ-मुनिओ वश नहि करेला फोध अने मान, तेमज वृद्धि पामेल माया अने लेभ -A चारेय संपूर्ण के फिलष्ट कषाये, पुनर्जन्म रूपी वृक्षना तथाविध कर्म रूपी मूलने अशुभ भाव रूपी जलथी सिंचे छे. 40. रायणिएसु विणयं पौंजे, धुवसीलयं सययं न हावीज्जा। कुम्मुव्व अल्लीण-पलीण-गुत्तो,. परक्कमिज्जा तव-संजमंमि ॥ 41 ॥ Page #256 -------------------------------------------------------------------------- ________________ = = = 8. आचारणिधि नामकम अध्ययनम - 245 ( 1) राषिआ विनां मधुर, ध्रुवशीलतां सततं न हापयेत् । कूर्म इवालीनालीनगुप्तः, रायणिए सु-विशेष दीक्षा- | अलीणुं पीण गुत्तो-पोपर्यायवाळाने ताना अंगोपांग सम्यफ पउजे-करे प्रकारे राखनार धुवसीलयं-निश्चय शियळने परक्कमिज्जा-प्रवृत्त थाय सययं-निरंतर तव-संजमंमि-तपसंयमने कम्मुश्व-काचबानी माफक । विषे भावार्थ-मुनिओए रत्नाधिके अभ्यस्थानादिक विनय करो, अढार हजार शीलांग रूपे ध्रुव शियळ यथाशक्ति निरंतर साचववुं जोईए तथा काचबानी माफक पोताना अंगोपांगने गोपवी राखी तप अने संयमने विषे प्रवृत्ति करवी जोईए. 41. निदं च न बहु मनिजा, सप्पहासं विव्जे। मिहो कहाहिं न रमे, सज्झायंमि रओ स्या॥42॥ (saM0) मित्र 4 जादु , साणं विवर्गना मिथःकथासु न रमेत, स्वाध्याये रतः स्दा॥42॥ . मिहे-एकबीजा साथे बहुमनिज-बहुमान आप कहा हिंवातोमां सपहासंहांसी-मशकरी- | सझायंमि-स्वाध्यायमां वाळां ( वचनने) र -रक्त Page #257 -------------------------------------------------------------------------- ________________ 246 श्री दशवैकालिक सूत्र साथे भावार्थमुनिओए निद्राने बहुमान न आपवुं, तेमज केईनी हांसी करवी नहि, अगर घणुं हसवुं नहि तथा आपसमां विकथादि करवी नहि, परंतु निरंतर स्वाध्यायध्यानमां आसक्त रहेवुं. 42. जोगं च समणधम्ममि, मुंजे अणलसो धुवं । जुत्तो अ समणघम्मंमि, अटुं लहै अणुत्तरं ॥ 43 ॥ (सं. 2) जो श्रम , युवानो suvaF I युक्तश्च श्रमणधर्म, अर्थ लभतेऽनुत्तरम् ॥ 43 ॥ जोगं-जोगने अनल-आळसहित समणुधर्मोमि-श्रमणधर्ममां अणुत्तर-सर्वोत्कृष्ट जीजे-जोडे भावार्थ-मुनिओए आळस राख्या विना पिताना मनवचन-कायाना वेगने श्रमणधर्ममां जोडवा, कारण के दश प्रकारना श्रमणधर्ममां जोडायेल साधु अनुत्तर-अर्थ छे केवलज्ञान तेने पामे छे. 43. स्त्रोज-रर-हि, ने जीजी युवा बहुस्सुअं, पज्जुवासिज्जा, जत्थ विणिच्छयं ॥ 44 ॥ (saM0 chA0) इहलोक-परत्रहितं, येन गच्छति सुगतिम् । बहुश्रुतं पर्युपासीत, पृच्छेदर्थविनिश्चयम् ॥ 44 ॥ इहलेग परत्तहिअं-A- | बहुस्युअं-बहुकृत-आगमना लेक तथा परलोकमां हित करनार । जाणुं Page #258 -------------------------------------------------------------------------- ________________ 247 - - - - - - - 8. आचारणिधि नामकम अध्ययनम पजजुवासिजा-सेवा करे । अस्थविणिय-अयना पुचिछन्न-पूछे. निर्णयने भावार्थ-जेनाथी आलेक तथा परलकनुं हित थाय छे तथा जेनाथी सारी गतिमां जवाय छे, एवा ज्ञानादिने माटे मुनिओए बहुश्रुत-आगमना जाणु-गीतार्थ आचार्य महाराजनी सेवा करवी अने सेवा कर्या बाद पोतानुं कल्याण थाय तेवा अर्थना निर्णये पूछवा. 44. हत्थं पायं च कायं च, पणिहाय जींदिए । अल्लीण-गुत्तो निसिए, सगासे गुरुणो मुन्नी।45। (saM0 chA0) हस्तं पादं च कायंच. प्रणिधाय जितेन्द्रिय्ः। आलीनगुप्तो निपीदेवः सकाशे च गुरोमुनिः॥45॥ पणिहाय-एकाग्र चिने निसिए* अलीणगुत्त-सचिने,. , सरगास-पासे गोपवीने गु -गुरूनी भावार्थ-गुरु पासे केवी रीते बेसवुं? जितेन्द्रिय थई हाथ, पग अने शरीर संयमीने उपगपूर्वक साधुओए , गुरुनी पासे बेसवुं. 4प. न पक्खओ न पुरओ, नेव किञ्चाण पित्तुओ। न य उरूं समासिज्ज, चिटिजा गुरूणतिए ॥ 46 ॥ (सं. शा) न पक्ष = पुरतो, नैव स्थान प्रातः । न चोरुं समाश्रित्य, तिष्ठेद् गुरूणामन्तिके ॥ 46 ॥ Page #259 -------------------------------------------------------------------------- ________________ 248 श्री दशवैकालिक सूत्र साथे u' समांसिज्जि-साथळ उपर साधुळ चडावीने चिओइज्जा-एसे gurUNa`tie गुरुनी समीपे पकख-पडखे पुरए आगळ क्रिचाण-आचाय जे तेमना पिट्स-पाछळ भावाथ -आचायनी पडखे, माढा आगळ तथा पाछळ बेसवुं नहि, तेमज गुरुनी पासे साथळ उपर साथळ चडावीने बेसवु नहि. 46. . अपुच्छिओ न भासिज्जा, भासमाणस्त अंतरा । पिट्टिमंस न खाइज्जा, मायामोसं विवज्जए ॥ 47 ॥ (saM0 40) पृष्ठो नैव मार्पत, मावमाळस्य चान्ता । पृष्ठिमांस न वावेष, मायामां (सायार्च) विवनयंत् जणा pulDiMe-पूछ्या वगर भासमाणस गुरु मेलता हाय त्यारे अंतरा-च्चे piSThima'sa खाइजा-पाटामां निंदा करवी ते मायामास-सकट असत्य वचन भावार्थ -गुरुए पूछ्या विना खेलवुं नहि तथा गुरु खेलता हाय तेमनी वच्चे पशु खेलवु नहि, तेमज गुरुनी पाछळ तेमना दोष पण खेलवा नहि अने माया-मृषावादने त्याग करवा. 47. अप्पत्तिअं जेण सिआ, आसु कुप्पिज्ज वा परो । सवृत्तो तं न मालिना, मातं अफ्रिकामिनि 4aa Page #260 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामम् अध्ययनम् 249 (सं. छे|0) बोतिन्द्र वेन पात, बाबु भेष वा 6: / सर्वशस्तां न भाषेत, भाषामहितगामिनीम् ॥ 48 ॥ पा-बीजाने अहिअगामिणि -अहित करनारी भावाथ जे भाषा एलवाथी खीजाने अप्रीति पेदा थाय तथा जल्दी खीजाने क्रोध पेदा थाय, तेमज उभय लेकमां विरुद्ध एवी भाषा मुनिओए काई वखत खेलवी नहि. 48. दिनं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अपि--मनुन्विनुं, मारुं नित्ति अत्ता ASTA (सं. 40) दृष्टां मिआं असंविधां, प्रतिकूळ+ ज्यां निताम् । अजल्पनशीलामनुद्विग्नां, भाषां निष्टजेदात्मवान् ॥ 49 ॥ asa`diddha सरायरहित अणुन्टिंग उद्वेगने नहि पडिपुन-स्पष्ट उच्चार हावाथी, प्रगट एवी aya'pina चे अप्पत्तिस्थ्य-अप्रीति करनारूं जेण जे भाषाथी kRuijja क्रोध पेदा थाय कराववावाळी निसिर एटले अत्तव -चेतनावत भावार्थ -आत्मवान मुनिएए, दृष्टा विषय ( peAte देखेला पदार्थ सबधी) मित, शंकारहित, प्रतिपूर्ण, प्रगट, परिचयवाळी, अति ऊंचे नहि अने उद्वेगने करावे नहि, एवी भाषा एलवी, 49. आयापन्नत्ति-धर, विट्रिय-मद्दिननुं ! वायविकखलिअं नच्चा, न तं उवहसे मुणी ॥ 50 ॥ Page #261 -------------------------------------------------------------------------- ________________ श्री दशकालिक सूत्र साथे (saM0 chA0) आचारप्रज्ञप्तिधरं, दृष्टिवादमधीयानम् । वाग्विस्खलितं ज्ञात्वा, न त्मुफ्सेन्मुनिः॥50॥ आयारपन्नत्तिधर-आचार अने प्राप्तिने धारण करनार दिठिवायमहिजजां-दष्टिवादनुं अध्ययन करनार वायविखलि-वचन बोलतां अलना, भूल पामेला भावार्थ-आचार अने प्रज्ञप्तिने धारण करनार तथा दष्टिवादने भणनार, एवा पण मुनि कदाच प्रकृति, प्रत्यय, लेप, आगम, वर्णविकार, काल, कारकादि अने वचनादिनुं ज्ञान होवा छतां, बेलवामां लिंग, भेद वगेरेथी अलनः पामे, पण तेमनी हांसी करवी नहि. 50. नक्खत्तं सुमिणं जोगं, निमित्तं मंत-भेसज । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥ 51 ॥ (सं. chA0) नक्षत्र नं योग, निमित्ते जनम गृहिणां तन्नाचक्षीत, भूताधिकरणं पदम् ॥ 51 ॥ नखत्त-नक्षत्र आखे-कहे मुमिणुं-स्वप्न भआहिगरणुं पर्व-प्राणमंतभेसज-मंत्र अने औषध . ओनी पीडानुं स्थानक भावार्थ-मुनिओए नक्षत्र, स्वप्न, वशीकरणादि ये, निमित्त, मंत्र, औषध आदि गृहस्थीओने कहेवा नहि, कारण के तेम कहेवाथी एकेन्द्रियादि जेनी विराधना थाय छे; पण गृहस्थीओनी अप्रीति दूर करवा माटे एम कहेवुं केआ कार्योमां बेलवा mATe munione अधिकार नथी. 51. Page #262 -------------------------------------------------------------------------- ________________ 256 8 आचारणिधि नामकम अध्ययनम अन्नद्रं पगडं लयणं, भइज्ज सयणासणं । 3रमि-संपन्न, थी-घणु- विज्ञापरा (3) जा.) वार्थ प्रद् , मने शयनारना उच्चारभूमिसम्पन्नं, स्त्रीपशुविवर्जितम् ॥ 52 ॥ अन्तर्कबीजाने माटे . | आसन पगडुं करेलुं . उच्चारभूमिसंपन्न-चएण्डिललयणुं-वसति मात्रानी जग्यायुक्त भईज-सेवे इथीपसुविवजि-स्त्री, सयणासणुं-संथारो अने । पशुथी वर्जित भावार्थ-बीजाने माटे बनावेल, ईंडिल-मात्रानी जग्यायुक्त अने स्त्री, पशु आदि रहित, एवा स्थानमां मुनिएए रहेवुं तथा संथार तेमज पाटला वगेरे पण बीजाने अर्थे करेला होय तेवां वापरवां. 52. विवित्ता अ भवे सिज्जा, नारीणं न लवे kh। गिहि-संथवं न कुज्जा, कुज्जा साहूहि संथवं ॥ 53 ॥ (. A0) विधि 2 मरजीथा, नारण न थाणा गृहिसंस्तवं न कुर्यात्, कुर्यात्साधुभिः संस्तवम् । 53 ॥ विविज्ञा-बीजाथी रहित । गिहि संविं-गृहस्थीओने. भवे-हाय . | परिचय सिज-वसति । sAEhiMsAdhuonI साथे nArINuM strIone Page #263 -------------------------------------------------------------------------- ________________ 252 श्री दशवैकालिक सूत्र साथे भावार्थ-बीजा मुनिओ आदिथी रहित जे उपाश्रय हेये, ते साधुए (एकली) स्त्रीओने धर्मकथा न कहेवी, केम केतेथी शंकादि देने संभव छे, तेमज गृहस्थीओने परिचय मुनिओए न करे पण मुनिओनी साथे परिचय करे. 53. जहा कुक्कुड-पोअस्स, निच्चं कुललओ भ्य्ण्। एवं खु बंभयारिस्स, ईत्थी-विग्गहओ भ्य्ण्॥54॥ (saM0 chA0) यथा कुक्कुटपोतस्य, नित्यं कुललतो भयम् । एवं खु ब्रह्मचारिणः, स्त्रीविग्रहतो भयम् ॥ 54 ॥ कुपोअस्स-कुकडीना बंभयारिरस-ब्रह्मचारीने बच्चाने इन्धीविग्रह-स्त्रीना शरीरने कुललए-बिलाडीथी - भावार्थ-जेम कुकडीनां बच्चांने निरंतर बिलाडीथी भय हिय छे, तेम ब्रह्मचारीओने स्त्रीना शरीरथी bhaya hoya che, mATe strIone paricaya te कई रबत मुनिओए न करे. 54. चित्तभित्ति न निज्झाए, नारिं वा सु-अल्ण्कि। भक्खरं पिव दट्टणं, दिद्रिं पडिसमाहरे ॥ 55 ॥ (i0 छा) वित्रता निरीक्षेत, नारा स्वच्छताना भास्करमिक दृष्ट्वा, दृष्टि प्रतिसमाहरेद् । / 55 / / चित्तभित्ति-चित्रमां चितरेली । भखर पिव-सूर्यने जेमनिझाए जुए देखुं-जोईने सुअलंकि सारा अलंग । डिसमाहरे-पाछी वाळे कारवाळी Page #264 -------------------------------------------------------------------------- ________________ 8 आचांप्रणिधि नामकम अध्ययनम 253 | भावार्थ-मुनिओए चित्रामणमां चितरेली स्त्रीने जेवी. नहि, तेमज अलंकारवाळी अने अलंकार विनानी सचेतन स्त्रीने पण जेवी नहि; जे कदाच तेम जोवामां आवे, ते सूर्यने जोईने जेम दष्टि खेंची le, tema strIne joIne. साधुओए पितानी दष्टि पाछी खेंची लेवी. 55. - -रिझर्ज, -नात-विगि. अवि वाससयं नारिं, बंभयारी विवज्जए ॥ 56 ॥ (आं A0) तालिरिरिझम, जनसावित्ता अपि वर्षशतिकां नारी, ब्रह्मचारी विवर्जयेत् ॥ 56 ॥ हस्थपायपडिछिन्न-हाथ-पग कपाएली कनना विगपिअं-कान अने नाक कपाएली अवि वाससयंस वर्षनी पण भावार्थ-ब्रह्मचारीओए, जेणीना हाथ-पग तथा नाककान कपायेला छे, एवी सो वर्षनी पण स्त्रीने परिचय करे नहि. पछी जुवान स्त्रीने परिचयनी ते वात ज शी करवी ? 26विभूसा ईत्थि-संसग्गो, पणीअं र्स्भोअन्न्ण्। नरस्सत्त-गवेसिस्स, विसं तालौडं जहा ॥ 57 ॥ (सं. छा) विधूप त्री , प्रीत रसमोनना नरस्यात्मगवेषिणो, विषं तालपुटं यथा ॥ 57 ॥ Page #265 -------------------------------------------------------------------------- ________________ 254 श्री दशवैकालिक सूत्र साथ विभूसा-वस्त्र, अलंकार द्वारा । पण रसाअणुं घी आदि * जे भा निध आहारनुं भोजन हत्यिसंस-स्त्रीपरिचय । अत्त सिस्सआत्माथीने नरस्स-मनुष्यने विनं तालौडं-तालपुट विष भावार्थ-आत्मकल्याणना अथी पुरुषने, विभूषा, स्त्रीजनने परिचय अने घी, दूध आदि स्निग्ध पदार्थोनुं भजन तालपुटना विष सरखुं छे. जेम तालपुट विषथी तत्काळ माणस मरण पामे छे, तेम पूर्वोक्त त्रणथी ब्रह्म चयने नाश थाय छे. 57. अंज-गिर्-संदा, राईविझ-वेदि. इत्थीणं तं न निम्झाए, कामराग-विवड्णं ॥ 58 ॥ ( A0) काजस्था, रातिक्षित स्त्रीणां तन्न निरीक्षेत, कामरागविवर्द्धनम् ॥ 58 ॥ अंगपर्संग संडाणुं-दरेक । आलाप तथा दष्टिने अंग-प्रत्यंगनी रचना कामरागविवढणुं-कामरागनी चारूलविअपेहि मनहर वृद्धि करनार भावार्थ-आत्माथी पुरुषे strIonA mastaka Adi अंगे अने नयन वगेरे प्रत्यंगनी आकृतिने तथा सुंदर वदनने अने तेना मनहर नयनने जेवां नहि. तेम जेवाथी विषयाभिलाषनी वृद्धि थाय छे. 58. विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिच्चंतेसिं विनाय, परिणाम पुग्गलाण yaa59| Page #266 -------------------------------------------------------------------------- ________________ 2, आचारणिधि नामकम अध्ययनम 255 (लंड ) विरपु मनोरेलु, प्रेम नामिनिवेरात ___ अनित्यं तेषां विज्ञाय, परिणामं पुद्गलानां च । 59 / मने सुमनहरमां तेसिं-तेओने नाभिनिवेसएन स्थापन करे. पुलाण-पुद्गलेना अणिचं-अनित्य भावार्थ-आत्मकल्याणार्थीए, शब्दादिक परिणाम रूपे परिणमेला युगलना परिणामने अनित्य जिनवचनानुसार जाणीने मने ज्ञ विषमां राग न करे, तेमज खराब पुद्गलमां ठेष न करे, केम के-जे सारा पुद्गले छे, ते कारण पामीने थडा वखतमां खराब बने छे अने जे खराब छे ते कारणतरथी थेडी ज वारमां मनहर बने छे. 59 पुग्गलाणं परिणाम, तेर्सि नच्चा जहा था। विणीअ-तण्हो विहरे, सीईभूएण अप्पणा ॥ 6 ॥ (उं. छा) "आनां मं, ते ज्ञाति यथातथा विनीततृष्णो विहरेत्, शीतीभूतेन चात्मना ॥ 6 ॥ विणीअत-तृष्णाने दूर ! विहरे-विचरे करता सीइभूएण-शीतळ थईने भावार्थ-आत्मार्थी महापुरुषे, मनहर पुगले अशुभ थाय छे अने अशुभ पुले शुभ थाय छे, तेथी पुद्गलना परिणामने जाणीने तेने उपभोगमां तृष्णारहित थई तथा क्रोधादि अग्निना अभावथी शीतळ थईने विचरवुं. 60. Page #267 -------------------------------------------------------------------------- ________________ 256 श्री दशवैकालिक सूत्र साथे जाइ सद्धाई निक्खंतो, परिआयटाण-मुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअ-संमए ॥ 61 ॥ (saM0 chA0) यया श्रद्धया निष्क्रान्तः, पर्यायस्थानमुत्तमम् । तामेवानुपालयेद, गुणेष्वाचार्यसंमतेषु ॥ 61 ॥ mAHiOM-क्षय 43 सद्धाई श्रद्धाथी के शुरु-भूशन 35 श्राने निखित-नीक छत ' आयरिअसंमए-आचार्यने परियाण-उत्तम स्थानक बहुं संमत भावार्थ-जे श्रद्धाथी गृहस्थाश्रममांथी-अविरतिना कादवमांथी नीकळीने प्रवज्य रूप उत्तम स्थानने प्राप्त कर्युं छे. तेवा साधुए पू. आचार्य महाराज अर्थात् तीर्थंकरदेवदि असंमत मूलगुणादि रूप गुणेने अप्रतिपति श्रद्धापूर्वक चडता परिणामे पालन करवा जोईए. 61. तवं चिमं संजम-जोगयं च, सज्झाय-जोगं च सया अहिट्रिए । सूरे व सेणाइ समत्त-माउहे, अलमप्पणो होइ अलं परेसिं ॥ 62 ॥ 'सं0 chA0) तपश्चेदं संयमयोगं च, स्वाध्याययोगं च स्दाऽधिस्स्त्थाता। शूर इव सेनया समाप्तायुधः, .. अलमात्मनो भवत्यलं परेषाम् ॥ 62 ॥ Page #268 -------------------------------------------------------------------------- ________________ 8 आचारप्रणिधि नामकंम अध्ययनम 257 संजम गयं-संयम व्यापार आयुधवाळो सझाय जोग-वाचना वगेरे । अहिहिए-करनार एवा साधु व्यापार सूरवीर पुर जेमा रोणा-सेनाथी अलं समर्थ समत्तमाउहे-तपस्या आदि ) परेसिं बीजा) शत्रुओने भावार्थ-बार प्रकारनी तपस्या, वयनी रक्षा रूप संयमयेग अने वाचना वगेरे सझायोमां निरंतर रहेला साधुओ, जेम चतुरंगी सेनाथी घेरायेले शूरवीर पुरुष हथि यारनी मददथी तेनाथी मुक्त थाय छे, तेम कषाय रूपी सेनाथी रोकायेला साधुओ पूर्वोक्त तपस्यादि हथियारथी अने ईन्द्रिय-विषय-कषायादि शत्रुसेनाथी पिताने मूकाववाने समर्थ थाय छे, तेमज तेने दूर करवाने पण समर्थ थाय छे. दर साथ-ज्ञान-वस तारूप, अपाव-मावत तवे रता विसुज्झइ जं सि मलं पुरेकडं, . समीरिअं रुप्पमलं व जोइणा ॥ 63 ॥ (लंड छे) व्याद्धिथनारत तारि, अपापभावस्य तपसि रतस्य । " विशयने वर मरुं पुछद्, समीरितं रूप्यमलमिव ज्योतिषा ॥ 6 ॥ Page #269 -------------------------------------------------------------------------- ________________ 258 श्री दशवैकालिक सूत्र साथे सजझाय-सझाणु-रस्य। अपावभावस्स-शुद्ध चित्तवाळा - स्वाध्याय रूप शुभ ध्यानमां । समरिअं-अग्निथी तपायेल आसकत रूपमलं-रूपाने मेल ताइणे-स्व-पर रक्षण करनार छे जेईण अग्निथी भावार्थ-स्वाध्याय रूप शुभ ध्यानमां आसक्त, स्व-पर रक्षक, शुद्ध परिणामवाळा अने तपस्यामां आसक्त, एवा मुनिओए पूर्वे करेला पापे, जेम अग्निथी तपावेल रूपाने मेल शुद्ध थाय छे, तेम शुद्ध थाय छे अर्थात निर्जरी जाय छे. 63. से तारिसे दुक्खसहे जींदिए, विरायई कम्म-घमि अवगए, . कसिगम्भ-पुडावगमेव व च्ण्दिमे॥त्ति बेमि॥6॥ (छा) क तादरो सुको जितेन्द्रि, विराजते कर्मघनेऽपगते, कृत्स्नाभ्रपुटावगम इव च्न्द्र्माः॥ इति ब्र्वीमि।64॥ तरिसे-ते साधु विराय-भे छे दुखसहे-दुःखने सहन करनार । कम्मघणुं मि-कर्मरूपी वादळां जैइदिए-जितेनिया अवगए-दूर थये छते . सुएण-श्रुतज्ञानथी चंदिमे-चंद्रमा अममेममतारहित करिशभपुडावगमे समग्र अकिंचणे-परिग्रहरहित वादळां दूर थये छते Page #270 -------------------------------------------------------------------------- ________________ 8. आचारप्रणिधि नामकम् अध्ययनम 259 भावाथ --पूर्वे कहेलां गुणा सहित तेमज परीषहुने जीतवावाळा, जितेन्द्रिय, श्रुतज्ञानयुक्त, ममता वगरने अने सुवर्णादि परिग्रहरहित साधु, जेम समग्र वादळाना पडले नीकळी जवाथी चंद्रमा ऊभे छे, तेम तेमना कर्मां रूप वादळाना जवाथी ते कैवलज्ञान रूपी प्रकाश-यातिधारी शोभे छे. 64 इति आचारप्रणिधि नामकम् अष्टमम् अध्ययनम् * 9. विनयसमाधि नामकएण्म् अध्ययनम् प्रथमादेशकः भा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूईभावो, फलं व कीअस्स वहाय होई ॥ 1 ॥ (kuM0 410) तुम्मादा ओषाढा मायात्रा r, गुरोः सकाशे विनयं न शिक्षते । स एव तु तस्याभूतिभावः, फलमिव कीचकस्य वधाय भवति ॥ 1 ॥ अभ्भावा--अज्ञान भाव कीअस्स-वांसना वहाय नाशने माटे पंचभा--मानथी मयप्रमाया-मायाना प्रमादथी गुरुसंगासे गुरुनी पासे Page #271 -------------------------------------------------------------------------- ________________ ra60 श्री दशवैकालिक सूत्र साथे भावार्थ-जे शिष्य मानथी, क्रोधथी के मायाना प्रमादथी गुरुनी पासे विनय शीखते नथी, ते शिष्यने आ मानादि. प्रमाद (जेम वांसने फळ आववाथी वासने नाश थाय छे तेम) ज्ञानादि भावप्राणुने नाश करवावाळा थाय छे. 1. जे आवि मंदित्ति, गुरुं वीत्ता, डहरे इमें अप्पसुअसत्ति न्च्चा। हीलंति मिच्छं पडिवजमाणा, करंति आसायण ते गुरूणं ॥ 2 ॥ ( 40) जे वारि मन्ट त विएइ, दरोडथमाकृत रूति ज्ञात्य होलयन्ति मिथ्यात्वं प्रतिपद्यमाना, कुर्वन्त्याशातनां ते गुरूणाम् ॥ 2 ॥ मंदित्ति-मंद बुद्धिवाळा ए प्रकारे वीत्ता-जाणीने हीलंति-हिलना करे छे डहरे-नानी उम्मरना । | पडिवाजमाण-अंगीकार करत अपसुअत्ति-अल्पतवाळा । भावार्थ-जे कई साधुओ पिताना गुरुने मंद बुद्धिवाळा जाने, तेमज नानी उंमरवाळा अने a5 श्रतवाळा जाणीने, मिथ्यात्वने अंगीकार करी गुरुनी हिलना करे छे, ते खरेखर गुरुनी महान आशातना करे छे. आ कारणथी गुरुनी हिलना न करवी. 2. Page #272 -------------------------------------------------------------------------- ________________ 261 विनयसमाधि नामकम् अध्ययनम पगईइ मंदा वि भवंति एगे, डहरा वि अ जे सुअबुद्धोव्वेआ। आयारमंता गुणसुट्रिअप्पा, 1 ने रक्रिया सिफिवि मास ना रूआ ( जा.) प्रकृचा मा गरम, डहरा अपि च ये shrutbuddhyupetaaH| आचारवन्तो गुणसुस्थितात्मनो, ये हीलिताः शिखीव भस्मसात्कुर्यः ॥ 3 ॥ पगईई-स्वभावथी । स्थिर छे आत्मा जेने आयारमंता-आचारवाळा सिफिशिव-अग्निनी माफक सुअबुद्धोवआकृत अने भास-भस्म बुद्धिए सहित, कुजा-करे छे गुणसुडिअपा-गुणने विषे । भावार्थ-मुनिओए पिताना गुरुनी हिलना न करतां ते संबंधी आ प्रमाणे विचार करवो जोईए, ते बतावे छे. अहो ! केटलाक मुनिए उंमरमां नाना होय छे, ते पण शुद्ध बुद्धिवाळा, ज्ञानादि आचारवाळा अने गुणधिष्ठित आत्मावाळा शिए, गुरुने मंद बुद्धिवाळा जाणीने तेमनी हिलना केईपण वखत न करवी. अग्नि जेम वस्तुने बाळीने नाश करे छे, तेम गुरुनी हिलना, निंदा के अवज्ञा ते ज्ञानादि गुणोने नाश kare che. 3. Page #273 -------------------------------------------------------------------------- ________________ - 262 श्री दशवैकालिक सूत्र साथे जे आवि नागं डहरं ति नच्चा, आसायए से अहिआय होइ । एवायरिअं पि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥ (saM0 chA0) यश्चापि नाग डहरं इति ज्ञात्वा, आशातयति सोऽहिताय भवति । एवमाचार्यमपि हीलयन्, निर्गच्छति जातिपन्थानं तु मन्दः ॥ 4 ॥ ना सपने nia7I-पामे छे अहियाय-अहित माटे । जाईप-तिमार्ग भावार्थ--जेम कई मूर्ख माणस सपने नाने जाणीने तेने सळी वगेरेथी कदर्थना करे छे अने तेथी कदना पामेले नाग कदना करनारने डसवाथी मरणने माटे थाय छे, तेम केई कारणथी नानी उंमरमां आचार्यपदे स्थापेल नाना आचार्य, तेनी हिलना करे मंद बुद्धिवाळे शिध्य बेइन्टियादि जन्म-मरणना मार्गने प्राप्त करे छे, अर्थात् घणे 1 संसारमा 23 ॥ 1 ॥ 35 तिने-हमने पामे छे. 4. आसीविसो वा वि परं सुरुट्रो, किं जीवनासाउ परं न कुज्जा । आयरिअपाया पुण अप्पसना, अबोहि-आसायण नस्थि मुक्खो ॥ 5 ॥ Page #274 -------------------------------------------------------------------------- ________________ 9, विनयरमाधि नामकम अध्ययनम 263 सप ( छा) मागोविश्राणि परं पुष्ट, किं जीवितनाशात्परं न कुर्यात् । आचार्यपादाः पुनरप्रसन्नाः, अयोध्याशातनया नास्ति मोक्षः ॥ 5 ॥ आसीवि-दामां विपक्षवाळा अपना-अप्रसन्न थयेला अहि-मिथा सु -वण ले मु -नील (धवाळो) | nAOinathI जीवनासाए-इवना नाशथी । भावार्थ-जेम आशीविष सर्ष घणे रेषायमान थये छते पण जीवितव्यनो नाश करवा करतां बीजे कंई पण दोष करतुं नथी, तेम हिलना करवाथी अप्रसन्न थयेला आचार्य ते मिथ्यात्वना कारण रूप थाय छे, केम के-आचार्यनी हिलनाआशातना करवाथी मिथ्यात्वनी प्राप्ति थाय छे. जे आम छे, ते गुरुनी आशातना करवावाळाने मेक्ष नथी. 5. जो पावगं जलिअ-मवकमिजा, अन्तविसं सावि दूरना जो वा विसं खायै जीविअट्टी, ___ एसोवमासायणया गुरूणं ॥ 6 ॥ (सं. छा) : पा वरिता , याशीविषं वाऽपि हि कोपरेन । Page #275 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे यो वा विष खादति जीवितार्थी, एषोपमाशातनया गुरूणाम् ॥ 6 ॥ जालांबळती खायई-खाय छे. अवकृमिजजा-वळगी रहे ! कविअठी-जीववाने अर्थे केवईजा-क्रोध पमाडे एसवमा-A उपमा विसंविषने भावार्थ-जेम के माणस जीववाने माटे बळता अग्निमां ऊभा रहे अथवा आशीविष सने क्रोध पमाडे अथवा जीववाने माटे झेर खाय, तेम आ उपमाओ गुरुनी आशातना करवावाळाओने संभवे छे. एटले जेम जीववाने माटे उपर कहेली वाते करवामां आवे ते उलटुं तेनाथी मरण थाय छे, तेम गुरुनी आशातना करवाथी संसारनी वृद्धि थाय छे. 6. सिया ह से पावय नो डहेजा, आसीविसो वा कुविओ न भक्खे । सिआ विसं हालहलं न मारे, न यावि मोक्खो गुरु-हीलणाए ॥ 7 ॥ ( cha0) चारणी पावो नो हेत, __ आशीविषो वा कुपितो न भक्षयेत् । स्याद्विषं हालाहलं न मारयेत्, ... न चापि मोक्षो गुरुहीलनातः ॥ 7 ॥ Page #276 -------------------------------------------------------------------------- ________________ विनयसमाधि नामकम अध्ययनम सिया-कदाच न भखे-करडे नहि पावय-अग्नि हालहल-कालाहल नामनुं झेर ने डहेजाबाळ नहि न मारे मारे नहि कविओ-क्रोध पामेले भावार्थ-कदाच जे मंत्रादिथी बंधाएल अग्नि माणसने बाळे नाह, कपायमान थएल आशीविष साप करडे नहि अने हालाहल विष खावाथी मरण पण न थाय, ते पण गुरुनी हिलना करवावाळाने ते मेक्ष न ज थाय. 7. जो पवयं सिरसा भेत्तु-मिच्छे, सुरं 3 सीहं किवोड्या छे जो वा दए सत्ति-अग्गे पहारं, पीवमाताना गुइ म्टा (लंड A0) : पर्वत जुमित्त, , गुप्त वा हिंडुं कविता यो वा ददाति शक्त्यग्रे प्रहारं, एषोपमाऽऽशातनया गुरूणाम् ॥ 8 ॥ पव्ययं-पर्वतने सीह-सिंहने सिरसा मस्तकथी पडिबेहएज्जा-जगाडे भेजुं दवाने दए-करे छे-ईच्छा करे सत्तिआ -शक्तिनी धार पर सुत्त-सुतेला पहा-प्रहारने भावार्थ-जेम केई माणस पर्वतने पिताना माथाथी Page #277 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सुत्र साथे भांगवा ईच्छे अथवा सुतेला सिंहने जगाडे अथवा शक्ति नामना शस्त्र उपर हाथथी कोई प्रहार करे अने तेथी तेम करनाराने गेरफायदो ज थाय, तेम गुरुनी आशातना करवावाळाने पण गेरफायदे ज थाय छे. 8. सिया हु सीसेण गिरि पि भिन्दे, सिया हु सीहो कुविओ न भक्खे । सिया न भिन्दिज व सत्ति-अग्गं; न था वि मोको गुर- हीण (हंछा) थी शन जिजिरि मघात, ___ स्याद्वा सिंहः कुपितो न भक्षयेत् । स्यान्न भिन्याहा शलय, न वापि म मुठ्ठीरना III गिरि-पहाडने भिन्द-भांगे वि-पण भावार्थ-कदाचित् जे कई प्रभावक अतिशयना बळे माथाथी पर्वत पण भेदाय, मंत्रादिना सामर्थ्यथी कुपित सिंह पण भक्षण न करे अने शक्ति नामना शस्त्रथी शरीर पण न भेदाय, ते पण गुरुनी हिलनाथी मोक्ष थाय नहि. ह. आयरिय-पाया पुण अप्पसन्ना, अबोहि-आसायण नस्थि मुक्खो। Page #278 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामम् अध्ययनम तम्हा अणावाह - सुहाभिकखी, गुरुप्पसायाभिमुहो रमेजा ॥ 10 ॥ (saM0 chA0 ) आचार्यपादाः पुनरप्रसन्नाः, अध्याशातनया नास्ति मोक्षः । * तस्मादनाबाधसुखाभिकाङक्षी, aNAbAhasuhAbhi'khIanAbAdha सुखना अभिलाषी मेक-रहेवु', parta'vu' गुरुप्रासादाभिमुख रमेत ॥ 10 ॥ पसायालिभुडा-प्रसन्नता राम्-वाने तत्पर 267 भावाथ -जेम अप्रसन्न थयेल आचाय थी साधना अभावे मिथ्यात्वनी प्राप्ति थाय छे, तेम गुरुनी आशातना. अश्वाथी भोक्ष थतो नथी. le sAma che, to mnaamaadh-पूर्न्न्शाश्वत सुखना अभिलाषीएए जेवी रीते गुरु पोताना उपर प्रसन्न रहे तेवी रीते वर्तवुं. 10. जहाहि - अग्गी जलणं नमसे, नाणा हुई - मन्त-पया - भिसितं । एवायरियं उचिट्ठएजा, अणन्त-नाणोवगओ वि सन्तो ॥ 11 ॥ (saM0 chA0 ) yathAsshitAgnirjvalanaM नमस्यति, नानाहुतिमन्त्रपदाभिषिक्तम् । Page #279 -------------------------------------------------------------------------- ________________ 238 श्री दशवैकालिक सूत्र साथे अनन्तज्ञानोपगतोऽपि सन् ॥ 11 ॥ नाणाहुताना प्रकारनी आडुंतिथी उचिट्ठएज्जा-सेवे ma'tapayAbhisitta'-मंत्रपोथी एवमाचार्यमुपतिष्ठेत्, जहाहिअग्नी जेम हाम करनारा ब्राह्मण जलण अग्निने नमसेनमस्कार करे सत्कारवाळा करला अणु तनाणावगवि-अनत ज्ञानवाळो होय तो पण भावाथ -जेम हाम करनारा ब्राह्मणु नाना प्रकारनी आहुति अने म ंत्रपदाथी संस्कारयुक्त करायेल अग्निने नमस्कार करे, तेम पोते अनंत ज्ञानवाळा हावा छतां पण आचाय नी विनयथी सेवा करे. आवा ज्ञानी शिष्य पण जे आचाय श्रीनी सेवा करे, तेआ पछी खीजा सांधुओए आचानी सेवा करवी तेमां ते कहेवुं ज शुं? 11. जस्सन्ति धम्मपाई सिक्खे, तस्सन्तिए वेणइयं पौंजे । सकारए सिरसा पंजलीओ, हाय-गिरा मो मळता य निष्न शा (saM0 chA0 ) यस्यान्तिके धर्मपदानि शिक्षेत्, तस्यान्तिके वैनयिकं प्रयुञ्जीत । सत्कारयेच्छिरसा प्राञ्जलिः सन्, कायेन गिरा भो मनसा च नित्यम् ॥ 12 ॥ Page #280 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामकेम् अध्ययनम् पर जे करे जसन्तिए जेनी पासे धम्मपयाइ धर्म पदाने तसतिए तेनी आगळ विष्णुई विनयने सक्काए-सत्कार करे pa'jalIo-हाथ भेडीने कायगिरा-काय अने वचनथी भावाथ -जेनी पासेथी धर्मांनां पद ग्रहण करे तेना विनय करवा जोईए. ते विनय एवी रीते करवा के-ज्यारे. गुरु आवे त्यारे ऊभा थईने तेमना सत्कार करवा तथा तेमने हाथ जोडीने मस्तक नमाववा रूप कायाए करी विनय . करवेआ. 'सत्थएणु व दामि'-एम वचन मेलीने तथा भावयुक्त मनथी निर ंतर विनय करवेश. आम कहेवाथी भणवा विनाना बाकीना काळमां पण विनय करवा, एम पण साथे. समजी लेवुं. 12. जीन्ना-चा--संगम-चंमरे, टाळ-माशिस्त विसोदि--टाळुं । जे मे गुरु सयय - मणुसासयन्ति, तेदुं मु यर्थ प्रयामि प्राण (ma0 0) हन्ना त्या संयमो प्राये, 269 कल्याणभागिनो विशोधिस्थानम् । ये मां गुरवः सततमनुशासयन्ति, ताननुं मुहम् सतत घूममि ?रू|. अभिलाषीने विसाहि-विशुद्धि पूययात्रि--पूजी* छुं लज्जाराम याकृपा फलाणभागिन्स-meAkSanA Page #281 -------------------------------------------------------------------------- ________________ = 270 श्री दशवैकालिक सूत्र साथे भावार्थ-लजजा, दया, संचय अने ब्रह्मचर्य--A चार स्थानको मेक्षना अभिलाषी साधुओने परम विशुद्धिना स्थानक छे. आने माटे मारा गुरुश्री मने निरंतर आ बाबतनी शिखामण आपे छे, माटे मारा परम उपकारी गुरुजीनी हुं निरंतर पूजा करीश. आवी रीते शिवेए मनमां विचारवुं जोईए. 13. जहा निसन्ते तवणचिमाली, मारुं व-मा हुं तु वारिओ सुर-sI4-कुद्धि, विरायै सुरमझे व इन्दो ॥ 14 ॥ (0) वथा निशान्त तारी , कमायति जेव-मारद् गि एवमाचार्यः श्रुतशीलबुद्धया, विरान कुरमष्य रूआ .4 निसंत-रातने छेडे भार-भरतक्षेत्रने तवणग्निमाली-प्रकाश सर्ष विरायईशोभे छे पभाई-प्रकाश करे भावार्थ-जेम रात्रि गया बाद सूर्य संपूर्ण भरतक्षेत्रने प्रकाशित करे छे, तेम शुद्ध श्रत, शील, बुद्धिसंपन्न आचार्य छवादि पदार्थोने प्रकाशित करे छे. वळी जेम देवताओना समूहमां Indra zebhe che, tema तेवा आचार्य साधुओना समुदायमां zebhe che. 14. Page #282 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामक्रम् अध्ययनम् जहा ससी कोमुई - जोग - जुत्तो, नक्वत्त- तारागण - परिवुडप्पा । खे सोहै विमले अब्भु मक्के, एवं गणी सोहई भिक्खुमज्झे ॥ 15 ॥ (saM0 chA0 ) यथा शशी कौमुदीयोगयुक्तः, नक्षत्रतारागणपरिवृतात्मा । खे शोभते विमलेस्भ्रमुक्ते, एवं गणी शोभते भिक्षुमध्ये ॥15॥ परित्रुडप्पा-परिवराएले आकाशमां अभ्मु-वादळां वगरना कानुई-कार्तिक पूर्णिमानी त्रिने चंद्रप्रकाश नयत्त-नक्षत्रो तारागण-ताराओना समूह भाषा -जेम वादळां रहित निल आकाशमां कार्तिक पूर्णिमाना यागवाळा अने नक्षत्र तथा ताराना समूही विटायेला चंद्रमा शेखे छे, तेम साधुओना समुदायमां रहेला आचाय. महाराज शाले छे. 15. महागारा आयरिया महेसी. 201 समाहि-जोगे सुय - सील - बुद्धिए । सम्पाविउ - कामे अणुत्तराई, आराहए तोसइ धम्म - कामी ॥ 16 ॥ Page #283 -------------------------------------------------------------------------- ________________ श्री धरावैकालिक सूत्र साथे" 201 (saM0 0) महावरा आवाआं मळ, समाधियोगश्रुतशील बुद्धिभिः । सम्प्राप्नुकामोऽनुत्तराणि, आरावयेओषयेद्धर्मकामी ॥ 16 ॥ sa'pAvikAmAkSanI प्राप्तिनी महागरा-महान खाणुं ! महेसी मालनी मोटी मा दाखनारा राखनारो तासए साप करे अणुत्तरा'-सर्वोत्कृष्ट धम्मामी-धर्मनी ईच्छा करनार भावार्थ -ज्ञानादि भावरत्नानी खाण समान अने समाधि, वेग, श्रुत, शील तथा बुद्धि द्वारा मोक्ष पामवाना अभिलाषी, एवा आचार्यश्रीनी पासेथी सर्वोत्कृष्ट पानादिनी प्राप्ति माटे शिष्याए विनय करवा द्वारा आराधना करवां. एक वार विनय करवा एम नहिं, पण कनी निराथे वारवार विनय करवा द्वारा आचाय ने प्रसन्न करवा. 16. सुच्चाण महात्रि - सुभासियाई. सुस्सूसए आय: अल्पमसो । आराहईताण गुणे अणेगे, से पावरू सिद्धिमनुत्तर । त्ति वृमि आ 11 (saM0 40) झुला मेधावी सुमातिआनि, शुश्रूषयेदाचार्यानप्रमत्तः । आराध्य गुणाननेकान् स प्राप्नोति सिद्धिमनुतराम् । इति ब्रवीमि ॥ 17 ॥ Page #284 -------------------------------------------------------------------------- ________________ - --- - - - - - - 9. विनयसमाधि नामक्रम अध्ययनम कि उद्देश: 273 सुभासिया-सुंदर वचनोने । अपमत्तो-प्रमादरहित मुसूसए-सेवे । आराहदत्ताण-आराधीने भावार्थ-गुरुनी आराधनाना फळने कहेवावाळां सुंदर वचनेने सांभळीने बुद्धिमान साधुओए निरंतर आचार्य श्रीनी अप्रमत्तपणे सेवा करवी. एम पूवोक्त रीते गुरुनी शुश्रषा करनारो साधु अनेक ज्ञानादि गुणोने आराधी अनुक्रमे मोक्षने पामे छे, एम हुं तमने कहुं छुं. 17. ईति विनयसमाधि नामकम नवमा अध्यायनने पहेलो उदेशो. 9. विनयसमाधि नामकम् अध्ययनम द्वितीय उद्देश मूलाउ खन्धप्पभवो दुमस्स, खन्धाउ पच्छा समुवेन्ति साहा । साहप्पसाहा विरुहन्ति पत्ता, ___ तओ से पुप्फ च फलं रसो य ॥ 1 ॥ 'सं0 chA0) मूलात् स्कन्धप्रभवो द्रुमस्य, स्कन्धात्पश्चात्समुपयान्ति shaakhaaH। शाखाभ्यः प्रशाखा विरोहन्ति पत्राणि, ततस्तस्य पुष्पं च फलं रसश्च ॥ 1 ॥ मूला-मूळथी. समुति -सम्यफ उत्पन्न थाय छे बंध-चकनी विरुहन्तिविशे उत्पन्न थाय छे 5 -उत्पत्ति Page #285 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे भावार्थ-मूळ थकी वृक्षने स्कंध पेदा थाय छे अने स्कंधथी पछी शाखा पेदा थाय छे, शाखाथी नी डाळीओ पेदा थाय छे अने नानी डाळीओथी पांदडाओ पेदा थाय छे, तेमज पान पछी फूल अने फळमां अनुक्रमे रस पेदा थाय छे. 1. एवं धम्मस्त विणओ, मूलं परनो से मुक्खो। जेण कित्ति सुअंसिग्धं, मीसेसं चाभिगच्छइ ॥ 2 ॥ (saM0 chA0) एवं धर्मस्य विनयो, मूलं परमस्तस्य मोक्स्स्ः। येन कीर्ति श्रुतं श्लाघ्य, निःशेषं चाधिगच्छत्ति ॥ 2 ॥ सिघू-वखाणवा लायक अभिग7i-पामे छे निसे सं-समस्त भावार्थ_e रीते धर्म रूपी कल्पवृक्षनुं मूळ विनय छे अने मेक्षप्राप्ति थवी ते rU5 फळने उत्तम रस जण, तेमज कंध, शाखादि, देलेकमां गमन अने सुकुलमां उत्पत्ति आदि जाणवुं. ईत्यादि फळने माटे विनय करवानी सर्वने पूर्ण जरूर छे. ते विनयथी साधुओ कीर्ति, श्रुतज्ञान अने प्रशंसालायक सर्व वस्तुओने पामे छे. 2. जे य चण्डे मिए थडे, दुव्वाई नियडी स्द्धे। बुज्झई से अविगीयप्पा, कटुं सोयगयं जहा ॥ 3 ॥ () thaieo purato, दुनितिमान का उह्यतेऽसावविनीतात्मा, काष्ठं स्रोतोगतं यथा ॥ 3 ॥ Page #286 -------------------------------------------------------------------------- ________________ ह, विनयसमाधि नामक अध्ययनम धि. उदेश: 27 चडे-क्रोधी युझतणाई जाय मिए-अजाण अविणुयप्पा-अविनीतात्मा थधे स्तब्ध, अहंकारी केटठ-लाकडुं नियडी-कपटी सोयगर्य-प्रवाहगत सहेठ भावार्थतीव रेजवाळे, हित कहेवाथी पण फेष करवावाळ, जाति आदि मदवाळे, अप्रिय बेलनारे, कपटी, शठ, संयमयेगमां अनादर-शिथिलता करनारे, ईत्यादि देथी जे साधु गुरु आदिने विनय करतो नथी, ते अविनीतात्मा, जेम नदी आदिना प्रवाहमां पडेलुं काष्ठ तणाय छे, तेम संसारप्रवाहमां तणाय छे. अर्थात् अविनीत चार गतिमां रोळाय छे. 3. विणयं पि जो उवाएणं, चोईओ कुप्पई न्रो। दिव्वं सो सिरिमिजन्ति. दंडेण पडिसेहए ॥ 4 ॥ ( cha0i) विनय कान, रोहितः कुरि नरा दिव्यामसौ श्रियमागच्छन्ती, दण्डेन प्र्तिस्सेध्य्ति॥4॥ विणयंपि विनयना दिवं-दिव्य उवाणुं-उपायथी ईजति-आवती एवी चेईओ-प्रेरेले दण-लाकडीथी कुपई-कोव करे । पडिलेह-पाछी वाळे । भावार्थ विनयने माटे एकाते मधुर वचनथी गुरुए प्रेरणा कर्या छतां जे शिष्य कोपायमान थाय छे, ते शिष्य पितानी पासे आवती दिव्य लक्षमीने लाकडी वडे निषेध करे दिव्य Page #287 -------------------------------------------------------------------------- ________________ 276 श्री दशवैकालिक सूत्र साथे छे-पाछी वाळे छे. तात्पर्य ए छे के विनय ए संपदानुं मूळ छे, माटे अवश्य तेनुं सेवन करवुं. 4. तहेव अवणीअप्पा, उववज्झा हया ग्या। दीसन्ति दुहमेहन्ता, आभिओग-मुवटिया ॥ 5 ॥ (उं. A0) तथैवाविनीताभना, प्रवाहित या पगारा दृश्यन्ते दुःखमेधयन्तः, आभियोग्यमुपस्थिताः । / भावार्थ-राजा, सेनापति, प्रधान आदिना विनय वगरना हाथी, घडा वगेरे तेओ फ्लेश रूप दुःखने अनुभवता भार मात्र उपाडवावाळा थाय छे. प. तहेव सुविणीअप्पा, उववज्झा हया ग्या। दीसन्ति सुहमेहन्ता, इड्डि पत्ता महायसा ॥ 6 ॥ (saM0 chA0) तथैव सुविनीतात्मानः, औपवाह्या हया ग्जाः। दृश्यन्ते मुखमेधमानाः, ऋद्धिं प्राप्ता mhaayshsH॥6॥ उववज्ञा-राजा आदि लोकन । एहन्ता-भोगवता एवा हया-घेडा इढिं-ऋद्धिने गया-हाथीओ पत्ता-पामेला दीति-देखाय छे महासा-मेटी कीतिवाळा सुह-सुखने भावार्थ-तेमज विनयवान राजा आदिना हाथी, घोडा वगेरे सुखने अनुभवता निरंतर रहे छे तथा सारा आभूषणे, रहेवानुं मकान अने उत्तम बाराकने पामीने पिताना सदु Page #288 -------------------------------------------------------------------------- ________________ 9, विनयसमाधि नामकम अध्ययनम किउदेश: 277 गुणए करीने प्रख्याति पामे छे. जे तिर्यए पण विनयगुणथी तिर्यचपणामां सुख अनुभवे छे, ते मनुष्यो विनयथी सुख पामे तेमां शुं कहेवुं ? माटे विनय करे. 6. तहेब अविणीअप्पा, लोगंसि न्र्-नारिओ। दीसन्ति दुहमेहन्ता, छाया विगलिन्दिया ॥ 7 ॥ (कंड छे) तवैवाविनीतात्मानो, जे नाना दृश्यन्ते दुःखमेधमानाः, छता विस्त्रिक्रिया छाया-चाबुकना मारथी घवायेला शरीरवाळा भावार्थ-तियानी माफक अविनीत नर-नारीओ, आ लेकमां नाना प्रकारना दुःखने भेगवतां तथा चाबूक वगेरेना प्रहारथी घण-घा पडेल शरीरवाळा, तेमज परस्त्रीगामी आदि देथी नाक वगेरे इन्द्रिये जेमनी कपाएली छे एवा देखवामां आवे छे. 7. सादु-स-रिकूणा: सरदम-शोषिआ कलुणा वियन्न-छन्दा, खुम्पिवासा-प्रिग्या। () पत्रिई, वगेवानैया ___ करुणाव्यापनच्छन्दसः, क्स्सुत्पिपासाप्रिग्ताः॥8॥ परिजुणे-दुर्बळ थयेला वचनोथी कलुणा-था उपजावे एवा खुपिवासपरिगया-भूखविवनछन्दा-पराधीन रहेला । तरसथी पीडायेला असभवयणे हिं-असभ्य Page #289 -------------------------------------------------------------------------- ________________ से श्री दशवैकालिक सूत्र साथे भावाथ अविनीत नर-नारीए दंड, शस्त्र, महा कठोर वचनाथी दुल थएला, तेथी ज करूणापात्र, दीन, पराधीन अने भूख-तरसथी पीडित बनी विविध दुःखा अनुभवे छे. एम अविनयथी आ भवमां दु:ख भागवे छे, तेमज परभवमां पण महां दुःख पामे छे. 8. तहेब सुविणीअप्पा, लोगंसि नर-नारिओ । दीसन्ति सुह मेहता, इड्डि पत्ता महायसा ॥ 9 ॥ (सं.छा.) तथैव मुविनीतात्मानो, जोमिक्षरनार्यः । दृश्यन्ते सुखमेधमानाः, ऋद्धिं प्राप्ता महायशसः ॥ 9 ॥ भाषा -तिय "चनी माफक विनीत नर-नारीओ, आ लाकमां विविध जातना सुखाने भागवतारा अने Rddhisa'pannA तथा मोटा यशवाळा देखाय छे, विनय करनारने आ लेकमां गुरु आदिनी आराधना थाय छे अने तेथी परलेआक पशु सफळ थाय छे. 9. तहेव अविणीअप्पा, देवा जक्खा य गुज्झगा । ट्रीसन्ति दुःश्न्ना, अनिकोश-दुर्गाना 20 (saM0 0) थैवाविनीत मानो, तेवा यज्ञाथ सुध्धा । दृश्यन्ते दुःखमेधमानाः, आभियोग्यनुपस्थिताः ॥ 10॥ विस्फा-पामेला गुरुगा-भवनपति आभिग -दासपणाने भावा तेमज जन्मान्तरमां विनय नहि करनारने Page #290 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामम् अध्ययनम् द्वि उद्देश: 279 वैमानिक, ज्यातिषी, व्यंतर के भवनपतिना देवा, खीजा देवानी आज्ञामां रहेनार चाकर देवपणे दुःख भोगवनारा थाय छे, एम शास्त्र रूपी भावनयनथी देखाय छे. 10. तहेव सुविणीअप्पा, देवा जक्त्रा अ गुज्झगा । ट्रीन्ति सुमेट्टुन्ता, रूढुइं पत्ता नहायना 5??!! (सं. AA0) संचैव मुविनीतात्मानो, रेवा यक्षाय गुहा । दृश्यन्ते सुखमेधमाना, ऋद्धिं प्राप्ता महायशसः । 11 | भावा तेमज भवान्तरमां विनय करनारा अने निरू तिचार धर्मांना पालक, वैमानिक, ज्यातिषी, व्यंतर अने अवनपति दे, इन्द्रिपा आदिनी विशिष्ट दिव्य ऋद्धिने पामेला, महा यशस्वी बनेला श्री अरिहंत कल्याणक आदिमां मुख महान दने भागवता देखाय छे. 11. ने आयरिय-33ऊआचाळ, मुघूसाचांदरा । तेसि सिक्खा पवन्ति, जलसित्ता इव पायवा । 12 | (s0 0) 2 बावळथाययो, जीवाववा } ते शिक्षाः प्रवर्द्धन्ते, जलसिका इव पादपाः । 123 वडढन्तिक छे जलसित्ता-जलथी सिचायेला पासवा भावाथ -e शिष्या आचार्यनी तथा उपाध्यायनी सेवा करवामां अने आज्ञामां रहेनारा हाय che, teone jema pANI Page #291 -------------------------------------------------------------------------- ________________ 280 श्री दशवैकालिक सूत्र साथे si'cavAthI वृक्ष वृद्धिने पामे छे, तेम ग्रहणुशिक्षा तथा आसेवनशिक्षा वृद्धि पामे छे. 12. अप्पणट्टा परट्टा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इह लोगस्स कारणा ॥ 13 ॥ जेण बन्धं वहं घोरं परिआवं च दारुणं । सिक्खमाणा नियच्छन्ति, जुत्ता ते ललीन्दिआ ॥ 14 ॥ तेऽवि तं गुरुं प्रयन्ति, तस्स सिप्पस कारणा । सक्कारेन्ति nama'santi, तुट्टा निदेस वत्तिणो ॥ 15 ॥ किं पुण जे सुअग्गाही, अणन्त - हियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाईवत्तए । 16 / (saM0 chA0 ) आत्मार्थ परार्थ वा, शिल्पानि नैपुण्यानि च । गृहिण उपभोगार्थं, इहलोकस्य कारणम् ॥ 13 ॥ येन बन्धं वधं घोरं परितापं च दारुणम् । शिक्षमाणा नियच्छन्ति युक्तास्ते ललितेन्द्रियाः ॥ 14 ॥ तेऽपि तं गुरुं पूजयन्ति तस्य शिल्पस्य कारणात् । सत्कारयन्ति नमस्यन्ति, तुष्टा निर्देशवर्त्तिनः ॥ 15 ॥ किं पुनर्यः श्रुतग्राही, अनन्त हितकामुकः । आचार्या यद्वदन्ति भिक्षुः, तस्मात्तम्नातिवर्त्तत ॥ 16 ॥ Page #292 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामकम अध्ययनम धिओ उद्देश: 281 अपणठा-पोताना माटे छे ललीन्डिया-गर्भश्रीमत परठा-पने माटे निदेसवत्तिणे-आज्ञामां रहेनार सिपा-शिल्पकळी सुयग्साहि-मुतज्ञानग्राही उणियाणि-डहापण असंतहियकाम-मोक्षकामी गिहिणे-गृहस्थ नाइवत्तए उल्लंघन न करे उभगठ-उपभोगने माटे । भावार्थ-जे गृहस्थीओ, आ लेकना अर्थे अने अन्नपानादिना उपभेगने माटे पिताने अर्थे, अगर पर जे पुत्रादि तेने अर्थे, शिल्प, लुहार, कुंभार आदिना कार्यो तथा चित्रामण वगेरे कळाओ पिताना कलाचार्य गुरु पासेथी शीखतां राजकुमार जेवाओ पण घर वधबंधनने तथा दारण परितापने कलाचार्य तरफथी पामे छे, छतां पण ते शिल्पकळा वगेरे शोखवाने माटे ते कलाचार्य गुरुने पूजे छे, सत्कार करे छे, नमस्कार करे छे अने तुष्टमान थईने तेमनी आज्ञामां पण वत छे. ते पछी जे साधुओ परम पुरुषप्रणित कृतज्ञान भणवानी अभिलाषावाळा तथा मोक्षनी कामनावाळा तेओए ते आचार्य महाराजनी सेवा अवश्य करवी ज जोईए. आ ज कारणथी जे वचन आचार्य महाराज कहे, ते वचन साधुओए बीलकुल उल्लंघवुं न ज जोईए. 13-14-15-16. नी सेज्जं गईं ठाणं, नीयं च आसगाणि y। नीयं च पाए वन्दिजा, नीयं कुन्जा य अण्ज्लि।17। (saM0 chA0) नीचां शय्यां गतिं स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं कुर्याचाञ्जलिम् ॥ 17 ॥ Page #293 -------------------------------------------------------------------------- ________________ 282 श्री दशवैकालिक सूत्र साथे अंजलि-हाथ जोडीने भावार्थ-साधुओए गुरुना संथाराथी पिताने संथार नीचे कर तथा आचार्यनी पाछळ चालवुं. आचार्यना स्थानथी पितानुं स्थान नीचुं राखवुं अने पाट वगेरे आसने आचार्यना आसनथी नीचां राखवां. पितानुं मस्तक नीचु नमावीने आचार्य महाराजना पगमां नमस्कार करे अने कई पण कार्यप्रसंगे कायाने नीची नमावीने हाथ जोडवा. 17. संघट्टइत्ता काएणं, तहा उबहिणामवि । खमेह अवराहं मे, वैज न पुणु त्ति a॥18॥ (हं A0) चंपा #आन, तोषिना वा क्षमस्वपराधं मे, वदेञ्च न पुनरिति ॥ 18 ॥ संघैत्तास्पर्श करीने ! अवरोह-अपराधने -उवहिणामवि-उपधिने पण एज-कहे खमेह-खम भावार्थ-अजाणपणे बे आचार्य महाराजने अविनय थये हेय, तो शिष्य आचार्य महाराजनी आगळ जईने पिताने हाथे अगर मस्तके गुरुना पगने स्पर्शीने, अगर केई कारणे तथा प्रकारना प्रदेशमां जे बेठा होय के स्पर्श न थई शके, ते तेमनी उपाधि उपर हाथ स्थापन करीने एम कहेवुं के हे गुरु ! अमारा करेला अपराधने आप क्षमा क! आ अपराध "मदभागी ए हवेथी कई वखत नहि करुं. 18. Page #294 -------------------------------------------------------------------------- ________________ कविनयसमाधि नामकम् अध्ययनम् द्वि उद्देशः 283 दुग्गओ वा पओएणं, चोइओ वहै रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुम्बई ॥ 19 ॥ (saM0 chA0) दुर्गा रिय प्रतोदेन, चोदितो वहति रथम् । एवं दुर्बुद्धिः कृत्यानां, उक्त उक्त्ःप्र्क्रोति॥19॥ दुगओगळीओ बळद वृत्तवृत्तो-वारंवार कहेवाथी पओएणुं-पणाथी । पश्वकरे छे वहई-वहन करे छे भावार्थ-जेम गळीओ बळद परणाथी प्रेर्यो क्त रथने वहन करे छे, तेम दुबुद्धि शिष्य वारंवार प्रेरणा कचे छते आयायनु आय 42 छ. 16. आलवन्ते लवन्ते वा, न निसिजाइ एद्दिस्सुन्ने। मुत्तूणं आसणं धोरो, सुस्साए पडिस्सुणे ॥ कालं छन्दोवयारं च, पडिलहिताण हे उहिं । तेणं तेणं उवाएणं, तं तं संपडिवायए ॥ 20 ॥ (saM0 chA0) आलपन लपन वा, न निषद्यायां प्रतिशृणुयात् । मुक्त्वा चासनं धीरः, शुश्रूषया प्रतिशृणुयात् । / कालं छन्दोपचारं च, प्रत्युपेक्ष्य च हेतुभिः । - तेन तेनोपायेन, ततसंप्रतिपाद्येत् ॥ 20 ॥ आलवंते-एक वार कशे ते निशि - -: उपर - लवंते वारंवार कल्थ छते परिमुण-उतर आपवो Page #295 -------------------------------------------------------------------------- ________________ 284 सुण" "मूकीने छ दावयार-गुरुनी ईच्छाने श्री वैकालिक सूत्र साथे sa"paDivAyaesapAna करे वार वार आपवा, भावाथ - आचार्य शिष्यने एक वार के एलाव्या छतां शिष्ये आसन उपर बेठां उत्तर न पण पातानुं' आसन मूकीने नजीक आवी हाथ जोडीने उत्तर आपवा." शिष्यए गुरुभक्तिने माटे अवसर, गुरुनी ईच्छा, सेवा करवाना भेद तथा देश वगेरेने हेतुपूर्वक जाणी, ते उपायाथी ते ते वस्तुओ स पादन करी आपवी.20. . विवती अविणीयस्त, सम्पत्ती विणियस्स अ । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छई ॥ 29 ॥ (सं. chA0) विपत्तिविनीतत्त्व, सस्त्राविविनीत5 2 / यस्यैतदुभयतो ज्ञातं, शिक्षामसावधिगच्छति ॥ 21 ॥ | अभिगच्छइ-पामे छे विश्वत्ती--विनाश भावाथ अविनीत शिष्यने ज्ञानादि गुणना विनाश थाय छे अने विनीत शिष्यने ज्ञानादि गुणानी प्राप्ति थाय छे. जेमणे आ बन्ने भेद जाण्या छे, ते पुरुष ग्रहण आसेवना रूप शिक्षाने पामे छे, कारण के-भावथी उपादेय वस्तुनु ज्ञान तेने थयुं छे. 21. ने आवि शब्दे म-रूढिआरवे, पिसुणे नरे साहस- हीणपेसणे । Page #296 -------------------------------------------------------------------------- ________________ -- - ह, विनयसमाधि नामकम अध्ययनम किओ उदेशः 285अदित्त्र्-ध्म्मे विणए अकोविए, ___ असंविभागी न हु तस्स मुक्खो ॥ 22 ॥ ( ) इव द्धिऔरवति, पिशुनो नरः साहसिको हीनप्रेषणः । - अदृष्टधर्मा विनयेऽकोविदः, . गरिमा नैव तरज मोक्ष. 22इटिगार-ऋहिगारव । माननारो पिमुणे-चाडी करनारो । अदिठधम्म-मृतधमदिने नहि. साहस-अकृत्य करवामां तत्पर । पामेले अकेविए नहि जाणनार । असंविभागी-बीजाने भाग हण पेसण-गरुनी आज्ञा नहि नहि आपनार भावार्थ- जे मनुष्य चारित्र लीधा पछी पण क्रोधी, रद्धिगारववाळे, बीजानी पाछळ अवर्णवाद बेलनारे, अकृत्य करवामां तत्पर, गुरुनी आज्ञा नहि माननार, श्रत आदि धर्मने नहि पामेले, विनयने नहिं जाणनार अने असंविभागी एटले पितानी मेळवेल वस्तुमांथी बीजा साधुओने निमंत्रण नहि करनार, आटला प्रकारना किलष्ट अध्यवसायवाळा अमने कई वखत मोक्ष मळतुं नथी. रर. निदेसवत्ती पुण जे गुरूणं, सुयत्थ-धम्मा विणयम्मि कोविया। Page #297 -------------------------------------------------------------------------- ________________ = = 286 श्री दशवैकालिक सूत्र साथे तरितु ते ओहमिग दुरुत्तरं, ___ खरिनु कुम्नं gar3हमुत्तमं ग्य्॥त्ति बेमि॥23॥ (आं छ ) निशानः punarca guer, श्रुतार्थधर्मा विनये कोविदाः। तीत्वा ते ओघमेनं दुरुत्तारं, क्षयित्या कर्म गतिमुत्तमां ग्ताः। , तिरीमिररा निदेसवत्ती-आज्ञामां रहेनार कोविया-निपुण suyaWdhammA-गीतार्थ थयेला हुं-संसारसमुद्रने भावार्थ-जे शिष्य निरंतर गुरुनी आज्ञामां वते छे, गीतार्थ थएला छे अने विनय करवामां निपुण छे, ते शिष्य आ दुःखे तरी शकाय एवा संसारसमुद्रने तरीनेसमग्र कर्मने खपावीने उत्तम गति जे सिद्धिगति तेने प्राप्त करे छे. 23. ईति विनयसमाधि नामकम नवमा अध्ययनने बीजो उद्देशे. Page #298 -------------------------------------------------------------------------- ________________ 6. विनयसमाधि नामकम अध्ययनम tR0 उद्देश: 287 9. विनयसमाधि नामकम् अध्ययनम तृतीयः उदेशः आयरियं अग्गि-मिवाहिअग्गी, सुस्सूसमाणो पडिजागरिजा । आलोईयं इंगिअमेव नच्चा, जो छन्दमाराहयै स पुज्जो ॥ 1 ॥ (0 ) गावानमियादितान, | गुपना: कविनायता आलोकितमिङ्गितमेव ज्ञात्वा, यश्छन्दमाराधयति स पूज्यः ॥ 1 ॥ मुस्युमाण-सेवा करतो इंगियं-इगित (बहारना पडिजागरेज्जा-जागृत रहे आकारमां थयेल फेरफार) आ इयं-नजर इन्द-आचार्यनी ईचछानी माफक भावार्थ-जेम अग्निहोत्रीए ब्राह्मण अग्निनी शुश्रषा करते सावधान रहे छे, तेम शिव्याए आचार्य के जेमनी निश्रामां रहीने विहार करता होय ते पर्याययेष्ठ तेमनां ते ते कार्यो करीने सेवा करवी, अर्थात् आचार्य आदिनुं आलेकित एटले जोवुं. जेम केतेओ टाढ पडते छते वस्त्र सामे नजर करे, त्यारे समजवुं के-कामळी आदिने उपग जणाय che to te tarata आपवी. एवी ज रीते इंगित आकारने जाणीने जे आचार्यने अभिप्रायने अनुसार वर्तन करे, ते शिष्य पूज्य थाय छे अने कल्याणने पामे che. 1. Page #299 -------------------------------------------------------------------------- ________________ 288 श्री दशवैकालिक सूत्र साथे आयारमटा विणयं पौंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवै8 अभिकखमाणो, गुरूं तु नासाययई स पुज्जो ॥ 2 ॥ (हं ) आवाय पिन कपुरजो, चथी मिमिफान, . __गुरुं तु नाशातयति स पूज्यः ॥ 2 ॥ आयारमठ-आचारने अर्थे । अभिनंखमाणे-छतो एवो परिगिझ ग्रहण करे नासाय I-आशातना न करे जहेवईठ-जेम कह्युं होय तेम भावार्थ-शिष्य ज्ञानादि आचारने माटे विनय करे छे, तेम तेणे आचार्य महाराजनी शी आज्ञा छे, तेम सांभळवानी ईच्छा राखतां, गुरुए केई कार्य करवा माटे आज्ञा आपे छे, ते गुरुना वचनने अंगीकार करीने जेम गुरुए कह्युं होय तेम श्रद्धापूर्वक करवानी ईच्छा राखतां. विनय करे, पण गुरुए कह्युं होय तेनाथी अन्यथा करीने. गुरुनी आशातना न करे. ते शिष्य पूज्य बने छे. 2. रायणिएसु विणयं पौंजे, डहरा वि य जे प्रियाय्-जेत्त्रा। Page #300 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामम् अध्ययनम् 80 उद्देश 189 नियतणे वट्टई सच्चवार, ओवायवं वक्ककरे स पुजो ॥ 3 ॥ (saM040) रात्निनेपु विनयं प्रत्युत्क्र डहरा अपि च ये पर्यायज्येष्ठाः । नीचत्वे वर्त्तते सत्यवादी, 19 अवपातवान् वाक्यकरः स पूज्यः ॥3॥ परियायजे!!-पर्यायथी मेटा नियत्तणे-अधिक गुणीने नमते एवे! वाइ छे भावाथ -जे साधु रत्नाधिकाने यथायोग्य विनय करे छे तथा उंमरमां नाना होय पण श्रुतज्ञानथी के दीक्षापर्यायथी ज्येष्ठ होय तेमना पण विनय साचवे छे, पेताथी अधिक गुणुवान प्रत्ये नम्रभावथी वर्तन करेछे, ते सत्यवादी, आचार्यने वंदन करनार अथवा आचाय नी नजीक रहेनार अने तेमना वचन मुजब चालनारा पूज्य बने छे. 3. अन्नायउंछं चरई विसुद्धं, सचवाइ--सत्यवादी evAyava'vadanA करनारी वरे आना माननारा अलडुयं नो परिदेवएजा, जवणट्ट्या समुयाणं च निच्चं । लभ्धुं न विकत्थइ स पुज्जो ॥ 4 ॥ Page #301 -------------------------------------------------------------------------- ________________ घरथी 280 श्री दशवैकालिक सूत्र साथे (saM0 chA0) आज्ञातोम्छं चरति विशुद्ध, यापनार्थ समुदानं च नित्यम् । अलब्ध्वा न परिदेवयेत्, लब्ध्वा न विकत्यते स पूज्यः ॥ 4 ॥ अनायौछ-परिचय वगरना । अलकुयं-न मळे परिवएजजा-निंदा करे जवणया-निर्वाह माटे । vikaWvaI-कहे समुयाणुं-चोग्य आहार भावार्थ-निरंतर परिचय विनाना घरेथी उचित भिक्षामां मळेल निर्दोष आहार, संयमभारने वहन करनार साधु शरी. रन निर्वाहने माटे भक्षण करे ! पूर्वकथित आहार जे न मळे ते खेद न करे ! अने जे लायक आहार मळे ते देनारनी के देशनी प्रशंसा न करे, ते साधु पूज्य बने छे. 4. संथार-सेज्जासण-भत्तपाणे, . अप्पिच्छया ऐलाभे वि सन्ते । जो एवमप्पाणभितोसएजा, ___ संतोस-पाहन्न-रए स पुज्जो ॥ 5 ॥ (saM0 chA0) संस्तारकशय्यासनभक्तपानानि, ___ अल्पेच्छताऽतिलाभेऽपि सति । य एवमात्मानमभितोषयति, सन्तोषप्राधान्यरतः स पूज्यः ॥ 5 ॥ Page #302 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामकम अध्ययनम 40 उद्देश: रल अपिच्छया-थोडी ईच्छा । राखे एवो ऐलाबे-अति लाभ । संसपाहनरए संतोष अभिसएन्जा-सतप । राखवामां मुख्य एवा भावार्थ-जे साधु संथारे, शव्या, आसन, आहार अने पानादि घणुं मळतुं होय ते पण मूछ न राखे अने संतेवने ज प्रधान राखीने जेवातेवा संथारादिथी पण पिताने निर्वाह करे, ते साधु पूज्य कहेवाय छे. प. सका सहेडं आसाइ कंटया, अओमया उच्छहया नरेणं । अणासए जो u. सहेज कंटए, वैमए कण्णसरे स पुजो ॥ 6 ॥ ( chA0) राय मोडुं, मारा इट , मोमाया उता ना . अनाशया यस्तु सहेत कण्टकान, वचोमयान् कर्णसरान् स पूज्य: ॥ 6 ॥ सरका-शक्य उछहया-उत्साहथी सहेउ सहवाने अणुसए-ईच्छारहितपणे आसाई- आशाथी सहेज-सहे कंटया-कांटा वैमए-कठोर वचन अएमया-लेटाना । कष्णुसरे-कानमां पेसतां एवां । भावार्थ -धन मेळववाने उत्साहवाळा मनुष्य धननी आशाए लेढाना कांटाओने सहे छे, पण तेओ वचन रूपी. Page #303 -------------------------------------------------------------------------- ________________ 292 श्री दशवैकालिक सूत्र साथे कांटाओने सही शक्ता नथी. आत्मसुखना अभिलाषी जे साधुओ केई पण जातनी ईच्छा राख्या वगर कानमां पिसतां कठिन वचन रूपी कांटाओने सहे छे, ते पूज्य बने छे.. मुहुत्त-दुक्खा उ हवन्ति कंटया, अओमया ते वि तओ सु-उद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबन्धीणि महन्भयाणि ॥ 7 ॥ (उं. छ ) मुहूर्तणातु मवति TA, गयोयातेल तता द्वारा वाचादुरुक्तानि दुरुद्धराणि, वैरानुबन्धीनि महाभयानि ॥ 7 ॥ मुहुरदुखा-मुहूर्त दुख एवा करनारा वेराणुबधीणि-वेरने उपजावसूद्धरा-सुए काढी शकाय एवा नारा वायादुराणि-कठोर वचने महाभयाणि मोटा भयने पेदा दुरद्धचणि-दु:खे काढी शकाय । करनार भावार्थ-A लढना कांटाओ एक मुहूर्त मात्र दुःख आपनारा छे. तेमज तेने उद्धार पण शरीरमांथी सुखे करी शकाय छे तथा तेवां दुर्वचनेथी वैरानुबधी वर तथा कुगतिमां पाडवा रूप महा भय उत्पन्न थाय छे. 7. समावयन्ता वयणाभिघाया, कणंगया दुम्मणियं जणन्ति । Page #304 -------------------------------------------------------------------------- ________________ - - % 3D - - - ह, विनयसमाधि नामकम अध्ययनम तुवे उद्देश: 293 धम्मो ति किच्चा परमग्गसूरे, जीन्दिए जो सहई स पुजो ॥ 8 ॥ (saM0 chA0) समापतन्तो वचनाभिघाताः, कर्ण गता दौर्मनस्यं जनयन्ति । धर्म इति कृत्वा परमानशूरो, जितेन्द्रियो यः सहते स पूज्यः ॥ 8 ॥ समावयन्त-सामा आवता । दुम्मणियं-मनना दुष्ट विकारने वयणभिवाया-वचनरूपी प्रहार धम्मत्ति-धर्म, ए हेतुथ कर्णया-काने आव्या एवा ! किच्छा-जाणीने जणन्ति-पेदा करे छे के परमसूर-महा शुरवीर भावार्थ-सन्मुख आवता कठेर वचन रूपी प्रहार कानमां प्राप्त थवाथी मनमां दुष्ट भावने पेदा करे छे. जे महा शुरवीर अने जितेन्द्रिय साधु आ कठोर वचन रूप प्रहारने धर्म जाणीने समभावे सहन करे छे, ते पूज्य छे. 8. अवण्णवायं च परम्मुहस्स, पञ्चक्खओ पडिणीयं च भासं । ओहारिणिं अप्पियकारिणिं च, भासं न भासेज सया स पुज्जो ॥ 9 ॥ * (saM0 chA0) अवर्णवादं च पराङ्मुखस्य, प्रत्यक्षतश्च प्रत्यनीकां च भाषाम् । Page #305 -------------------------------------------------------------------------- ________________ 294 श्री दशवैकालिक सूत्र साथे navajAmibiyaoff , , ___भाषां न भाषेत सदा स पूज्यः ॥ 9 ॥ अवणणवाये-अवर्णवाद हारिणुइं-निश्चय रूप पर--हस्स-पाछळ अपियकारिर्णि-अप्रीतिकारी पडिणीय-दुःखद भावार्थ-पाछळ निंदा रूप, रूबरूमां "तुं एर छे" ईत्यादि अपकार करनारी भाषा तथा "तुं खराब ज छे, एवी "जकारवाळी अने सांभळनारने अप्रिय करनारी. भाषा जे हंमेशां न बेले, ते साधु पूज्य बने छे. 9. अलोलुए अक्कुहए अमाई, अपिसुणे यावि अदीन्न्वित्ती। नो भावए नो विय भावियप्पा, अकौहल्ले य सया य पुज्जो ॥ 10 ॥ (हं jA0) गोणुडमापी, apishunshcaapydiinvRttiH| नो भावयेत्रोऽपि च, भावितात्मा, अकौतुकश्च सदा स पूज्यः ॥ 10 ॥ अलालुए-लालचु नहि एवा । अदिवित्ती-दीनपणुं नहि अहए-जादु नहि करनार करनार अमाईनिष्कपटी भावियपा-पिताने वखाणनार अपिसुणे-चाडी नहि करनार । अकाउहले-कुतुहल विनाना Page #306 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नाममि अध्ययनम 00 उद्देश: ra9 भावार्थ-वळी जे साधु आहारादिमां लुपी न होय, इन्द्रजालादि न करनार, कुटिलता रहित, चाडी नहि करनार, दीनपणा रहित, बीजाना अशुभ भावमां पोते निमित्त न बने अथवा पोते बीजा प्रत्ये अशुभ विचार न करे ! पिते पिताना गुणेनुं वर्णन नहि करनार, बीजानी पासे पिताना गुणेनुं वर्णन नहि करावनार अने निरंतर नाटकादि कौतुक जेवानी ईच्छा रहित होय, ते पूज्य बने छे. 10. गुणेहिं साहू aguNehiM'sAhU, ___ गेण्हाहि साहु-गुण muMca'sAhU । वियाणिया अप्पग-मप्पएणं, जो रागदोसेहिं समो स पुजो ॥ 11 ॥ (saM0 chA0) गुणैश्च साधुरगुणैसाधुः, गृहाण साधुगुणान् मुश्चासाधुगुणान् । विज्ञापत्यात्मानपानना, यो रागद्वेषयोः समः स पूज्यः ॥ 11 ॥ गुणे हिं-गुणे वडे अपगं-आत्माने अगुणहिं - वडे अपएण-आत्माथी असाद-असाधु रागदोहि-राग-द्वेषने विषे गेहाहिग्रहण करे सम-समपरिणामवाळो मुंच-छोडी दे पुजे-पूज्य वियाणिया-विविध प्रकारे जणावे भावार्थपूर्वकथित विनयादि गुणवाळा साधुए कहे Page #307 -------------------------------------------------------------------------- ________________ 296 श्री दशवैकालिक सूत्र साथे वाय छे अने ते गुण विनाना साधुओ कहेवाता नथी. जे आम छे, ते (हे शिष्य !) साधुना गुणोने ग्रहण कर अने असाधुना देने त्याग कर ! जे साधु आवी रीते पिते पिताना आत्माने समजावे छे तथा रागद्वेषना समये समपरिणामवाळे रहे छे, ते साधु पूज्य छे. 11. तहेव डहरं व महल्लगं वा, थी पुइ वफ जिन्हें वा नो हीलए नोऽवि य खिसएज्जा, थंभं च कोहं च चए स पुज्जो ॥ 12 ॥ (संह jha0) रवैवरद वापर्ण वा, विदं पुषै अनित kRfit । न हीलयति नापि च खिसयति, स्तम्भं च क्रोधं च त्यजति स पूज्य्ः॥12॥ तहेव-तेमज हीलए-एक वार निंद डहर नानाने ख्रिसओजा-घणी वार निंद महलगं-मोटाने थंभं-मानने पवईयं-प्रवतिने केहं-क्रोधने गिहिं-गृहस्थीने चए-त्याग करे भावार्थ-वळी जे साधु नाना साधु के मोटा साधुनी, स्त्रीनी के पुरुषनी अने प्रवजित के गृहस्थीनी हिलना न करे के वारंवार खीसना करे तथा हिलनाना अने. खीसनाना निमित्तभूत मान अने क्रोधने त्याग करे, ते पूजाय che. 12. Page #308 -------------------------------------------------------------------------- ________________ 9, विनयसमाधि नामकम अध्ययनम 20 उद्देश: 297 जे माणिया सययं माणयन्ति, उत्तेण कन्नं व निवेसयन्ति । ते माणए माणरिहे तवस्सी, जीन्दिए सच्चरए स पुज्जो ॥ 13 ॥ ( जा.) जे मानितार सतत माननि, यत्येन कन्यामिव निवेशयन्ति । तान् मानयति मानार्हान तपस्वी, जितेन्द्रियः सत्यरतः स पूज्यः ॥ 13 ॥ माणिया-मानीता । माणए-मान आपे छे सययं-निरंतर माणरिहेमान आपवाने योग्य माणयंति-मान आपे छे तवस्सी-तपस्वी जणचत्नथी , जीन्दिए-जितेन्द्रिय कनैव-कन्यानी माफक । सर्चएसत्यमां रक्त निवेसयंति-स्थापन करे छे । भावार्थ-जे शिष्य गुरुने आवता देखी ऊभा थईने सन्मुख जवा आदि द्वारा निरंतर गुरुने सत्कार करे छे, जे गुरुओ पिताना शिष्योने श्रतना उपदेशमां प्रेरणा आदि करवा द्वारा आगळ वधारे छे तेमज जेम माता-पिता कन्याने यत्नपूर्वक एटी करी लायक भर्तारनी साथे मेळवी आपे छे, तेम जे आचार्य पण शिष्योने विनीत, गुणवान अने योग्य बनावी आचार्यपदे स्थापन करे छे, तेवा मानने लायक Page #309 -------------------------------------------------------------------------- ________________ र श्री दशवैकालिक सूत्र साथे अने पूजवालायक गुरुश्रीने तपस्वी, जितेन्द्रिय अने सत्यपरायण शिष्य मान आपवुं जोईए. ते रीते मान आपनार शिष्य पूज्य छे. 13. तेसिं गुरुणं गुणसायराणं, - सोजाळ मेदावी गुमणियारुं चरे मुणी पंच-रए तियुत्तो, डाया-रा, तपुनो (सं. छा) ते मुह कुळना राजा, कृत्रा मेधावी गुमावता ना. चरति मुनिः पञ्चरतस्त्रिगुप्तः, रापायापतिः जूथ: 4'' गुणसायराणुं-गुणेना दरिया ! सुभासिया-सुभाषितोने साण-सांभळीने पंचरए-पंचमहाव्रतमां रक्त मेहावी-बुद्धिमान , चौकसायावगए-चार कषायोथी. चरे आदरे, पाळे रहित भावार्थ-पांच महाव्रत अने त्रण गुप्ति सहित तथा चार कषाय रहित बुद्धमान शिष्य, गुणेना दरिया एवा गुरु पासेथी पूर्वोक्त शुभ उपदेश सांभळीने ते प्रमाणे आचरवुं जोईए.. आम ते शिष्य पूज्य छे. 14. गुरुमिह सययं पडियरिय मुणी, निगम-निको मिलम-3 Page #310 -------------------------------------------------------------------------- ________________ गुरु-गुरुने विनयसमाधि नामकम अध्ययनम 00 उद्देश: रल्स धुणिय रयमलं पुरेकडं, भासुर-मौलं गई वै |त्ति बेमि ॥ 15 ॥ (0) अमिद विर्य मुनि, जिनमतनिपुणोऽभिगमकुशलः । विधूय रजोमलं पुराकृतं, भास्वरामतुलां गतिं व्रजति ॥ इति ब्रवीमि ॥ 15 ॥ साधुनी वैयावच्चमां कुशळ. बहु-अही रयमलं-कर्म रूपी रजमल पहियरियसेवीने पुरेकर्ड-पहेला करेलुं जिणमयनिरूणे-जिनागममां भासुर-देदीप्यमान कुशळ एवा औलं-अतुल युणिय-खपावीने गइ-गतिने अभिगमकसले-पणा । वई जाय छे : भावार्थ-श्री जिनेश्वर भगवानना कहेल धर्ममां निपुण अने प्रामातरथी आवेल अभ्यागत मुनि आदिनी वैयावच्च. करवामां कुशल साधु, अहीं निरंतर आचार्यादिनी सेवा करीने अने पूर्वोपार्जित आठ प्रकारना कमने खपावीने ज्ञानथी, तेजोमय अनुपम एवी उत्तम सिद्धिगतिमां जाय छे. 15. ईति विनयसमाधि नामकम नवमा अध्ययनने त्रीजो उदेशे. Page #311 -------------------------------------------------------------------------- ________________ 300 श्री दशकालिक सूत्र साथे 9. विनयसमाधि नामकम् अध्ययनम यतुथ: उदेशः । सुयं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवन्तेहिं चत्तारि विणयसमाहिट्ठाणा पनत्ता, कयरे खलु ते थेरेहिं भगवन्तेहिं चत्तारि विणय-समाहि-TANA पन्नत्ता ? इमे खलु ते थेरेहिं भगवन्तेहिं चत्तारि विणयसमाहिटाणा पन्नत्ता, तं जहा-विणयसमाहि सुयसमाहि, तवसमाहि, आयारसमाहि ॥ 1 ॥ (saM0 chA0) श्रुतं मयाऽऽयुष्तस्तेन भगवतैक्माख्यातम्, इह खलु स्थविरैर्भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरैर्भगवद्भिः, चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि ? अमूनि खलु तानि स्थविरैभगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि तद्यथा विनयसमाधिः श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः ॥ 1 ॥ सुय-सामन्यु { तेणु भगवयाते भगवंते आउसंहे आयुष्मन । थेरेहिंस्थविराए Page #312 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामक्रम् अध्ययनम् च उद्देश: एवमखाय-एम कह्यु छे इमे आ विनयसमाहिट्टा-विनयसमाधिनां स्थानक 301 पन्नत्ता-त्ररूप्यां क्यरे क्या मुयसमाहि-श्रुतसमाधि तवसमाहि-तपसमाधि आयारसमाहि-आचारसमाधि वियसमाहि-विनयसमाधि भावाथ श्री सुधांस्वामी पोताना जपू नामना शिष्यने कहे छे के हे आयुष्मन् ! मे ते भगवान पासेथी sAMbhaLyuM che vagere षड्थवनिका मार्क समजवुं, अहीं गणुधर भगवंते विनयसमाधिनां चार स्थानकेआ कह्यां छे, (शिष्य प्रश्न ) हुं भगवन् ! कया विनयनां चार स्थाने कह्यां छे ? (गुरु उत्तर) आ हुं खतावु छुं, ते चार स्थाना गणधर भगवंते कह्या छे. ते आ प्रमाणे-विनयसमाधि, श्रुतसमाधि, तपसमाधि अने आचारसमाधि. आत्माना हितवाळा सुख रूप स्वास्थ्यने समाधि कहे छे. विनयथी के विनयमां समाधि ते विनयसमाधि, एम चारेयमां यथायोग्य जोडवु. 1, विणए सुए अतवे, Ag2आरे निच्च पंडिया । अभिरामयन्ति अप्पाणं, जे भवंति जीन्दिया ।2। (saM00) विनये श्रुते । सशि, आवारे नित्यं जिताः, अभिरामयन्ति आत्मानं, ये भवन्ति जितेन्द्रिया । 2 अभिरामयन्ति जोडे छे, रमाडे छे. भावाथ जे साधुए विनयमां, श्रुतमां, तपस्यामां अने आचारमां पातांना आत्माने निरतर जोडे छे तथा जे जितेन्द्रिय छे, ते ज खरेखर पडित che. 2. Page #313 -------------------------------------------------------------------------- ________________ 302 श्री दशवैकालिक सूत्र साथे चउविहा खलु विणयसमाहि भवई, तं जहा. अणुसासिजन्तो सुस्सूसइ 1, सम्मं सम्पडिबजइ 2, वेयमाराहै 3, न य भवै अत्तसम्पग्गहिए 4, चउत्थं पयं भवै य एत्थ सिलोगो॥3॥ (uMA0) वार्विध संन्दु विनयपार्मिति, तथा ga7 शास्यमानः शुश्रूषति 1 सम्यक् संप्रतिपद्यते 2 वेदमाराधयति 3 न च भवत्यात्मसंप्रगृहीतः 4 चतुर्थ पदं भवति, चात्र श्लोकः ॥ 3 ॥ चौव्यिहा-चार प्रकारनी । वेयमाराहयई-बुतज्ञानने आराधे अणुसासिजजन्त-अनुशा- | अत्तसम्पष्णहिए-आत्म सन करात, कार्यमां प्रेरात प्रशंसा करनार सम्मसम्यफ प्रकारे । एत्य-अहीं सम्पटिवजई बराबर समजे सिलेक भावार्थ-विनयसमाधि चार प्रकारे छे ते बतावे छे. गुरूए ते ते कार्यमां प्रेरण-आदेश कर्यो छते (1) तेना अथी बनीने जे सांभळवानी ईच्छा करे, (2) पछी आदेशानुसार ते कार्यने सम्यक प्रकारे ज्ञानपूर्वक अंगीकार करे, (3) पछीथी कथित कार्य करवा द्वारा ग्रुतज्ञानने सफळ करे, अने (4) विशुद्ध प्रवृत्ति पछी हुं विनीत सुसाधु छुं-एम पितानी प्रशंसा न करे. आ ज अर्थने जणावनार ग्लएण्क कहे छे. 3. पेहेई हियाणुसासणं, सुस्सूसइ तं च पुणो अहिटिए । Page #314 -------------------------------------------------------------------------- ________________ 5. विनयसभा नाभम्भ अध्ययनम् bha0 उद्देश: 303 न य माण-मएण मजई. विजय- सपाही आययट्ठिए ॥ 4 ॥ (saM0 chA0 ) प्रार्थयते हितानुशासनं, शुश्रूषति तच्च पुनरधितिष्ठति । न च मानमदेन माद्यति, विनयसमाधावायतार्थिकः ॥ 4 ॥ अहित्झिएमाचरण करे सज्जई मद करे आययट्टिए मेक्षार्थी साधु पेहेई=प्राथना करे हियाणसासण -हितकारी शिक्षा मुस्यूसईसांभळवानी इच्छा करे भावाथ -आत्महितार्थी साधु हितशिक्षाने सांभळवा ईच्छे, सारी रीते तेनुं सभ्यज्ञान करी स्वीकार करे अने स्वीकारीने ते प्रमाणे बराबर आचरे, पण विनयसमाधिमां मान--मद द्वारा गर्वितन भने ! 4. चहा खलु सुसमाहि भवै, तं जहा - सुयं मे भविस्सइति अज्झाई यव्वं भवै 1, एगग्गचित्तो भविस्सामित्ति अज्झाईयव्वं भवई 2, अप्पाणं ठावैस्लामित्ति अज्झाईयव्वं भवई 3, ठिओ परं ठावैस्सामित्ति अज्झाई यव्वं भवई 4, उत्थं पय भवई, भवई य एत्थ सिलोगो ॥ 5 ॥ Page #315 -------------------------------------------------------------------------- ________________ 304 श्री दशवैकालिक सुत्र साथ (saM0 chA0 ) चतुर्विधः खलु श्रुतसमाधिर्भवति तद्यथाश्रुतं मे भविष्यतीत्यध्येतव्यं भवति 1 एकाग्रचित्तो भविष्यामीत्यध्येतव्यं भवति 2 आत्मानं स्थापयिष्यामीत्यध्येतव्यं भवति 3 स्थितः परं स्थापयिष्यामीत्यध्येतव्यं भवति 4 चतुर्थ पदं भवति, भवति चात्र श्लोकः ॥5॥ ठावैस्लामि-स्थापीश अल्झाइयळ्व-भणवायेआग्य एगग्नचित्तो-एकाग्र चित्तवाळे र्ड-स्थित भावाथ -श्रुतसमाधि चार प्रकारे छे ते बतावे छे. 1 मने श्रुत( द्वादशांगी )नी प्राप्ति थशे एवी बुद्धिथी भणवु जोईए पण मानादि माटे नहि. (2) भणवाथी हुं एकाग्र चित्तवाळा थईश ए हेतुए भणुवु', (3) भणवाथी धर्मतत्त्ववेत्ता बनी शुद्ध धर्ममां आत्माने स्थापीश-e हेतुए भणवुं, (4) अध्ययन फलस्वरूप शुद्ध धर्ममां हुं पोते रहीने खीजा विनयादिने ते शुद्ध धर्ममां स्थापीश-e हेतुए भणवु थाय छे. आ अने जणावनार श्लोक कहे छे. 3. नाणमेगग्ग-चित्तोय, ठिओ य ठावई परं । सुयाणि य अहिजित्ता, रओ सुथ-समाहिए ॥ 6 ॥ (saM0 chA0 ) ज्ञानमेकाग्रचित्तश्च स्थितश्च स्थापयति परम् । श्रुतानि चाधीत्य, रतः श्रुतसमाधौ ॥ 6 ॥ पर-जीवने । खडितिक्ता-लगीने Page #316 -------------------------------------------------------------------------- ________________ ह, विनयसमाधि नामकम अध्ययनम ca0 उदेश: 305 भावार्थ भणवामां निरंतर तत्पर रहेवाथी ज्ञान थाय छे, चित्तनी एकाग्रता थाय छे, पिते विवेकथी धर्ममां स्थिर थाय छे अने बीजाने स्थिर करे छे तथा नाना प्रकारना सिद्धान्त भणीने श्रुतसमाधिमां रक्त बने छे. द. चउबिहा खलु तवसमाही भगि, तं जहा-नो इहलोगट्टयाए तवमहिद्विजा 1, नो परलोगयाए तवमहिट्रिजा 2, नो कित्ति-वण्णसदसिलोगट्टयाए तवमहिटिजा 3, नन्नत्थ निजरट्टयाए तवमहिद्विजा 4, चउत्थं पयं भवै, भवै य एत्थ सिलोगो ॥ 7 ॥ (saM0 chA0) चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथा-नेह लोकार्य तपोऽधितिष्ठेत् 1 नो परलोकार्थ तपोऽधितिष्ठेत् 2 नो कीर्तिवर्णशब्दश्लाघार्थ तपो. 'धितिष्ठेत् 3 नान्यत्र निर्जरार्थम् तपोऽधितिष्ठेव 4 चतुथै पदं भवति, भवति चात्र श्लोकः ॥ 7 ॥ इहलेगण्याए-A लेक माटे वण-वर्ण परगण्याए-परलेक माटे शब्द अहिटिठज-करे सिसोयामे-या-प्रशस1 कित्ति-कति । माटे भावार्थ-तपसमाधि चार प्रकारनी छे, ते आ प्रमाणे (1) आ लेकमां लब्धि आदि मने मळे-e ईच्छाथी अन. Page #317 -------------------------------------------------------------------------- ________________ 306 श्री दशवैकालिक सूत्र साथे नादि तप करे. (2) पलकमां भेग आदि मने मळे-e ईच्छाथी तप न करे. (3) सर्व दिशामां व्यापक प्रसिद्धि ते कीति, एक दिशामां व्यापक प्रख्याति ते वर्ण, (यश) अध दिशामां व्यापक प्रशंसा ते शब्द, ते ज स्थानमां प्रशंसा ते ब्लेक एटले कीति आदिनी ईच्छाथी तप न करे. (4) परंतु कशीय ईच्छा राख्या सिवाय मात्र कर्मनी निज रा माटे तपस्या करवी. आ ज अर्थने जणावनार अहीं ब्लेक छे ते बतावे छे. 7. विविह गुण-तबो-रए य निच्चं, भवै निरासए निज्ज्र्त्त्त्तिए। तवसा धुगै पुराग-पावगं, ' जुत्तो सया तव-समाहिए ॥ 8 ॥ (सं. छा) विविधर्ळतरत निर्च, मति नि निर्मादा तपसा धुनोति पुराणपापं, युक्तः सदा तपःसमाधौ ॥ 8 ॥ विवाहगुणरए अनेक धुणई-दूर करे छे प्रकारना गुणवाळी तपस्यामां निफ्फरटिए-निर्जराने माटे पुराणपावग-पूर्वना करेलां पाप निरासए-आशारहित भावार्थ-जे साधु विविध प्रकारना गुणवाळी तपस्यामां निरंतर आसक्त रहे छे, ईहिलेक आदिनी आशरहित होय रक्त Page #318 -------------------------------------------------------------------------- ________________ 202 श्री रावैकालिक सूत्र साथ नादि तप करवा. (2) परलेआकमां भेग आदि मने मळे ए ईच्छाथी तप न करवा. (3) सर्व दिशामां व्यापक प्रसिद्धि ते क्रीति, एक दिशामां व्यापक प्रख्याति ते वणु, यश ) अधी दिशामां व्यापक प्रशंसा ते शब्द, ते ज स्थानमां praza'sA ते श्लेआक; एटले कीति आदिनी ईच्छाथी तप न करवा. (4) परंतु शीय ईच्छा राख्या सिवाय मात्र कर्मीनी निरा माटे तपस्या करवी. अने आ ज जणावनार अही ब्लेक छे ते बतावे छे. 7. विविः मुळ-तवो-j य निच्चुं, भवै निरासए निज्जरट्टिए । तवसा धुणर्3a पुराण- पावर्ग, जुत्तो लया तब - समाहिए ॥8॥ (saM0 40) विविधथुळतैरतत्र नित्युं, भवति निराशो निर्जरार्थिकः । तपसा धुनोति पुराणपापं, युत्तर सद्दा तव:समाधी । / 8 / / धुणै-दूर करे छे निज्जरहिए-निज राने माटे पुराणपावग'-पूर्वना करेलां पाप विव गुणतवारए-अनेक प्रकारना गुणवाळी तपस्यामां रक्त निरासए-आशारहित भावाथ-जे साधु विविध प्रकारना गुणुवाळी तपस्यामां निरंतर आसक्त रहे छे, व्हिलेआकः आदिनी आशारहित होय ' Page #319 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे आचार न पाळवे. (3) तेमज कीर्ति, वर्ण, शब्द अने ब्लेकने अर्थे आचार न पाळवे, अने (4) परंतु श्री अरिहंत भगवंते सिद्धान्तमां कहेल अनाश्रव पण आदि हेतुने माटे (अर्थात, जेथी अवश्य मोक्ष ज थाय एवा संवरादिना हेतुए ) आचार पाळवे. आ ज अर्थने कहेवावाळ ब्लेक कहे छे. 90 जिणवयण-रए अतिन्तिणे, ___प्द्दिपुन्न्न्नाय्य्-माय्य्त्त्त्तिए। आयारसमाहि-संवुडे, भवई य दन्ते भाव-सन्धए ॥ 10 ॥ ( 4) ननवनतोडतित्तिना, - प्रतिपूर्ण वायतमाराचंद । आचारसमाधिसंवृतो, भवति च दन्ते भावसन्धकः ॥ 10 ॥ जिणवयणए-जिनवचनमां rakta do-doine दमनार पढिपुनमूत्रादिथी परिपूर्ण । आयार माहिसंधुडे-आचारातिनिणेकटु वचन कह्यां । समाधि राखवाथी आश्रवने रोकनार, छतां ते ज वचनने न कहेनार भावसधए-आत्माने मोक्षनी आययं अतिशय पासे लई जनार भावार्थ-आचारमां समाधि राखवाथी, आश्रवारने रोकनार, जिनागममां आसक्त, अक्षेशी, शान्त, सूत्रादिथी Page #320 -------------------------------------------------------------------------- ________________ 9. विनयसमाधि नामम् अध्ययनम् 20 उद्देश: 309 परिपूर्ण, अत्यंत उत्कृष्ट मेआक्षाथी तथा इन्द्रिय अने मनने क्रमनार आत्माने मेआक्ष नजीक करनारा थाय छे. 10. अभिगम चौरो समाहिओ, सुविसुद्धो सुसमाहियप्पओ । विरह-हिय मुद्दाद्दे पुळो, वर्फे सो य--तेममळनो प्रा (s040) गमिआन्य चतुः समाधीन, सुविशुद्धः सुसमाहितात्मा । विपुलहितं सुखावहं पुनः, करोत्यसौ पदं क्षेममात्मनः ॥ 11 ॥ अभिगस-जाणीने समाहिए समाधिवाळे सुविशुद्धो-सारी विशुद्धिवाळा सुहावहु'-सुखदायी सुसमाहियपए-सारी रीते भावाथ -मन-वचन-कायाए विशुद्ध अने सत्तर प्रकारना सयममां सुसमाहित साधु, उपरक्त चार प्रकारनी समाधिने जाणीने विस्तारवाळु, तत्काल अने भविष्यमां हितकारी, एवा सुखद पोताना पदने ( मेआक्षस्थानने ) शिव रूप (उपद्रव विनानुं सरल-सुगम ) मनावे छे. 11. समाधिमान आत्मा विठ्ठलाइ -महान हितकारी कुव्वै करे छे खेम'-कल्याणने मरणाओ मुच्चई, इत्थं च च सव्वसो । Page #321 -------------------------------------------------------------------------- ________________ 10 श्री दशवैकालिक सूत्र साथे सिद्धे वा भवई सासए, देवो वा अप्परए महड्डिए ॥ त्ति बेमि ॥ 12 ॥ ( 0) गारिबापु ते, घंघं ज यति : सिद्धो वा भवति शाश्वतः, देवो धा, अल्परतो महर्दिकः ॥ ति ravIfma . 22 जाईमरणाओ-जन्म-मरणथी ! सिद्ध-सिद्ध मुचई-मूकाय छे सासए-शाश्वत चएई-त्याग करे छे ! देव-देवता सव्यसे-सर्वथा महड्रिए-मोटी ऋद्धिवाळा इत्यंघं-नारक आदिनो अपरए-अल्प कामविका व्यवहारना बीज rU5 वर्ण, रवाळा, अल्प कर्मवाळा संस्थान आदि भावा-A समाधिवाळे साधु जन्म-मरणथी मुक्त थाय छे अने आ नरकादिना वर्ण, शरीर, संस्थान वगेरेने फरी नहि ग्रहण करवा रूपे सर्वथा त्याग करे छे तथा संसारमां फरी नहि आववा रूपे शाश्वत सिद्ध थाय छे. कदाच कर्म शेष-बाकी होय ते अल्प कामविकार छे, जेना एवा मह-- द्धिक देवोमां अर्थात अनुत्तर, वैमानिक आदि रूपे पेदा थाय छे. ईति विनयसमाधि नामकम नवमा अध्ययनने थे उद्देश. श. आदि Page #322 -------------------------------------------------------------------------- ________________ 10. सभिक्षु अध्ययनम् 10. सभिक्षु अध्ययनम् निक्खम्ममाणाइ य बुद्धवयणे, निच्चं चित्तसमाहिओ हविज्जा । इत्थीण वसं न यावि गच्छे, वन्तं नो पडियायै जे स भिक्खू ॥ 1 ॥ (x0 40) निम्ब गाज्ञवा च युद्धने, नित्यं चित्तसमाहितो भवेत् । स्त्रीणां वशं न चापि गच्छेद, वान्तं नो प्रत्यापिवति यः स भिक्षुः ॥ 1 ॥ niY=खम्भगृहवासथी नीकळीने ANA-तीथकर आदिना उपदेशथी 1 बुद्धवयणे तीथ करना वचनमां हविज्जा-थाय समाधिवाळा ईथीण'-स्त्रीओनी वस-परत त्रताने गथ्थु आवे वंत त्याग करेला * पडियाय-पान करे, सेवे चित्तसमाहि-चित्तनी भावाथ तीथ कर, गणधर आदिना उपदेशथी गृहस्थाश्रमथी नीकळीने, तीथंकर-गणधरना वचनमां अने शास्त्रमां सदा समाहित अर्थात् अति प्रसन्न चित्तवाळा जिनागमकुशल साधुए अनवुं जोई e. चित्तसमाधिना उपाय ए छे के--स असत् काना खीज रूप स्त्रीओने आधीन न बनवु, केम के-स्त्रीवश अनेला साधु नियमा वमेला विषयारसने पीवे छे. समय के- श्री जिनवचनमां मनने परावनार, अने स्त्रीने आधीन नहि Page #323 -------------------------------------------------------------------------- ________________ कार श्री दशवैकालिक सूत्र साथे बननार, छेडेला विषयारसना कादव-किचडने जाणतां के अजाणतां जरा पण जे पीते नथी, ते भावसाधु कहेवाय छे. 1. पुढवि न खणे न खणावए, सीओदगं न पिए न पियावए । अगणि-सत्थं जहा सुनिसियं, तं न जले न जलाएं जे स भिक्खू ॥ 2 ॥ (सं. AA0) वृथिवी न वनति न वानयति, शीतोदकं न पिबति न पाययति । अग्निः शस्त्रं यथा सुनिशितं, तं न ज्वलित न ज्वलयति यः स भिक्षुः ।2। अग्निने yuddhavi'jamInane खो-खादे खणावए खादावे सीदग'-काचा पाणीने अगणि सत्श जहा-खड्गनी माफक सुनिसिय'-धणी ती क्ष्ण धारवाळु भावा-सचित्त पृथ्वीने साधु खाढे नहि अने खीजा पासे खादावे नहि, काचुं पाणी पाते पीवे नहि अने खीजाने पीवरावे नहि, तीक्ष्ण खड्गनी माफक नुकसान करनार षड्झवघातक अग्नि पाते सळगावे नहि अने बीजानी पासे सळगावरावे नहि, तेने मुनि कहीए. 2. अनिलेण न वीए न वीयावए, हरियाणि न छिन्दे न छिन्दावए । Page #324 -------------------------------------------------------------------------- ________________ 10. सभिक्षु अध्ययनम बीयाणि सया विवज्जयन्तो, सचित्तं नाहारए जे स भिक्खू ॥ 3 ॥ (saM0 chA0 ) अनिलेन न वीजयति न वीजयति, हरितानि न छिनत्ति न छेदयति । बीजानि सदा विवर्जयन्, सचित्तं नाहारयति यः स भिक्षुः ॥ 3 ॥ खीयाणिआलि वि. बीजे विवन्य ताव ता छता सचित्त-सचित्त वस्तुने नाहाए आहार न करे अनिलेण-पवन उत्पन्न थाय एवा वीओ-वी वीयावए-वी जावे हरियाणि-वनस्पतिकायने भावाथ-जे मुनि वज्र के पंखा वगेरेथी वायराने वीजे नहि, खीजा पासे वी जावे नहि, वनस्पतिने पोते छेके नहिं, खीजा पासे छेदावे नहिं, डांगर वगेरेनां सघट्टाना सदा त्याग करे अने सचित्त आहारनुं भक्षण न करे, तेने साधु उही. 3. वहणं तस - थावराण होइ, पुढवि - तण - कट्ट - निस्सियाणं । तम्हा उद्देसियं न भुंजे, 13 नो वि पए न पयावए जे स भिक्खू ॥ 4 ॥ (saM0 chA0 ) वचनं त्रसस्थावराणां भवति, पृथिवीतृणकाष्ठनिश्रितानाम् । Page #325 -------------------------------------------------------------------------- ________________ 34 श्री दशवैकालिक सूत्र साथे तस्मादौदेशिकं न मुक्ते, नाऽपि पचति न पाचयति यःस भिक्स्सुः॥4॥ वहेणुं नहिंसा । | रहेला तसथावराण-नस-स्थावर । | उदेसिअसाधुने अर्थे (बना जीवने वेला) उदेशिकादि आहारने तणई-वास अने लाकडांना । पए-रांधे छोने - पयावए-2 धावे निसियाणुं-आश्रय करी । भावार्थ-पृथ्वी, तृण तथा काष्ठादिनी निश्रामां रहेला त्रस अने स्थावर ने वध थाय छे. आ ज कारणथी साधुने अर्थे बनावेला उद्देशिकादि आहारने जे साधुओ वापरता नथी, तेमज पिते आहार पकावता नथी अने बीजा पासे पकावरावता नथी, ते साधु कहेवाय छे. 4. रो-रायपुर-वचळे, अत्तसमे मन्नेज्ज छप्पि काए । पंच य फासे महव्वयाइ, पंचासव-संवरए जे स भिक्खू ॥ 5 ॥ (उं. छा) - ज्ञातिपुत्रवर, आत्मसमान् मन्यते षडपि कायान् । ___ पञ्च च स्पृशति महाव्रतानि, पञ्चाश्रवसंवृतश्च यः स भिक्षुः ॥ 5 ॥ रेय-रुचि धारण करीने ! अत्तसमे-पोताना सरखा नायडुत्तवयणे-जी महावीर- मनेज माने स्वामीना वचनमां इपिकाए छ कायने पण Page #326 -------------------------------------------------------------------------- ________________ 10. सभिक्ष अश्चयभ 35 महब्रूयाई महाव्रतने { पचास-संवरए-पांच फसे सेवे ॥ आश्रवने रोकनारे भावार्थ-ज्ञातपुत्र श्रीमान वर्धमानस्वामीना वचने उपर रूचि धारण करीने ( श्रद्धा राखीने, जे मुनि छ छवनिकायने पोताना आत्मातुल्य माने छे तथा पांच महाव्रतने पाळे छे अने पांच आने रोके छे, ते साधु कहेवाय छे. प. चत्तारि वमे सया कसाए, धुवजोगी हविज्ज बुद्धवयणे । अहणे निज्जाय-रूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू ॥ 6 ॥ ( A0) अग्रो मति ता #पाचन , मुवी मति युद्धविने ! अधनो निर्जातरूपरंजतो, गृहियोग परिवर्जयति यः स भिक्षुः ॥ 6 ॥ कक्षाएकसाय ॥ रूपुं वगेरे त्यागी ग्वजोगी-स्थिर योगवाळा गिहिग-गृहस्थ साथे संबंध अहणे-पशुथी रहित परिवजए सर्व प्रकारे छोडे निजाय-वीए- नुं, ने भावार्थ-जे साधु चार कषायने सदा त्याग करे छे, आगमना वचनथी मन-वचन-कायाना गेने स्थिर राखे Page #327 -------------------------------------------------------------------------- ________________ 316 श्री दशवैकालिक सत्र साथ छे, पशुओ तथा सेना-रूपाने त्याग करे छे अने गृहस्थीए साथे परिचय-संबंध राखता नथी, ते साधु कहेवाय छे. 6. सम्मदिद्वि सया अमूढे, - अस्थि हु नाणे तवे संजमे य । तवसा धुणई पुराण-पावगं, मन-व-वसुदेवे त मिणू (0 0) स fNa सवार, अस्ति तु ज्ञानं तपः संयमश्च । तपसा धुनोति पुराणपापकं, मनोवाकायसुसंवृतो यः स भिक्षुः ॥ 7 ॥ सम्मदिसिम्यग्दष्टिवाळा । धुणई-नाश करे अमूचित्तमां विक्षेप न ! सुसंधुडे सारी रीते आश्रवने राखनार रोकनार भावार्थ-सम्यग्दष्टि अने सदा चित्तमां विक्षेप विनाने - साधु एम माने छे के हेय-उपादेय वस्तुदर्शक ते ज्ञान छे तथा कममेलने देवा माटे जलसमान तपस्या छे, तेमज आवतां कर्मने शेकवा माटे संयम छे. आवा दढ भाववाळे साधु तपस्याथी पूराणा पापने नाश करे छे. वळी मनवचन-कायाना संवरवाळे अर्थात् त्रण गुप्ति अने पांच समितिवाळो जे हेय, ते साधु कहेवाय छे. 7. तहेव असणं पाणगं वा, विविहं खाइम-साइमं ल्भित्ता। Page #328 -------------------------------------------------------------------------- ________________ 317 10. सभिक्षु अध्ययनम होही अट्रो सुए परे वा, तं न निहे निहावए जे स भिक्खू ॥ 8 ॥ (saM0 chA0) तथैव अशनं पानकं वा, विविधं खाद्य स्वाधं लब्ध्वा । भविष्यति अर्थः श्वः परश्वो वा, तन्न निधत्ते न निधापयति यः स भिक्स्सुः॥8॥ हेही-थशे . 53-52म दिवस अठो-कामने माटे निहे-राखे सुए-काले निहाव-खावे भावार्थ-वळी नाना प्रकारनां अशान, पान, खादिम अने स्वादिमने पामीने, ते मने कहे के परम दिवसे काम आवशे-एम धारीने, मुनि ते आहारादि रात्रे वासी राखे नहि अने बीजा पासे रखावे नहि. आम जे संनिधिने ( 2॥त्रिये वासी 25वानी ) त्या॥ 42 , ते साधु उपाय छे. 8. तहेव असणं पाणगं वा, विविहं खाइम-साइमं लभित्ता । छन्दिय साहम्मिआण भुंजे, भोच्चा सम्झाय-रए य जे स भिक्खू ॥ 9 ॥ (saM0 chA0) तथैव अशनं पानकं का, विविध खाद्य स्वायं लब्ध्वा । Page #329 -------------------------------------------------------------------------- ________________ 318 श्री दशवैकालिक सूत्र साथे छन्दित्वा साधर्मिकान् भुक्ते, भुक्त्वा स्वाध्यायरतश्च यः सं भिक्षुः ॥ 9 ॥ छदिय-बोलावीने । भेच्छा-भोजन करीने साहस्मिआ साधमिकाने । सझायरएवाध्यायमां रक्त भुंजे न करे भावार्थ-वळी नाना प्रकारना अशन, पान, खादिम अने स्वादिमने पामीने जे मुनि पिताना स्वधर्म साधुओने बोलावी निमंत्रण करे छे, तेम करीने आहार करे छे अने आहार कर्या बाद स्वाध्याय-ध्यानमां तत्पर रहे छे, ते मुनि कहेवाय छे. 9. न य बुग्गहियं कहं कहेज्जा, न य कुप्पे निहुइन्दिए पसन्ते । संजमे धुवं जोगेण जुत्ते, __उवसन्ते अविहेडए जे स भिक्खू ॥ 10 ॥ ( छ ) र र वैदिक्षी मां पति, र र लुति निरिक घरन्तः । संयमे ध्रुवं योगेन युक्तः, उपशान्तोऽविहेडको यः स भिक्स्सुः॥10॥ युगहियं-शवाळी । निहैन्टिए-ईन्द्रियोने शांत कह-कथाने , राखवावाळा. कहेजजा-करे पसन्त-प्रशान, राग-द्वेषरहित पे-केप करे उवसंते-उपशान्त Page #330 -------------------------------------------------------------------------- ________________ 10, सलिक्ष अध्ययनम संजमेधुवंगजुसंय । अविहेडए-उचित कार्यने - ममां स्थिर योगथी युक्त । अनादर करनार भावार्थ-जे फेशवाळी कथाने कहेता नथी, वळी सदुवाद कथादिमां पारका उपर पण केप करता नथी परंतु ईन्द्रियने शान्त राखे छे तथा रागादि रहितपणे विशेष प्रकारे शान्त रहे छे, तेमज संयममां निरंतर मन-वचनकायाना वेगने धारी राखे छे तथा कायानी चपलता रहित अने उचित कार्यमां अनादर करता नथी ते मुनि कहेवाय छे. 10. जो सहै हु गाम-कएटए, धोत-पार-तळागो या मा-मेर-सट्ट-सपूणा, सम-सुह-दुक्ख-सहे य जे स भिक्खू ॥ 11 ॥ (सं. 0) या ते वहु रामेटान, ' गारिका तर्गना । मामैवीकारे, समास समिग्: ईत् गामकंटएददिने दुःखनुं । भेरवसद-वैताल आलिआ शब्द सपहासे अदहास्यवाळुं तजणान्तर्जना, मत्सरनां सम सुहखसहे-समताथी वचन सुख-दुःखने सहन करे कारण Page #331 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे भावार्थ-जे मुनि ईन्द्रियेने दुःखनुं कारण हेवाथी कांटा समान आक्रोश, प्रहार अने तर्जनादि सहन करे छे तथा अत्यंत रौद्र, भयानक, अट्टहास्य आदि शब्दोने देवादिना उपसर्ग प्रसंगे समताथी सहन करे छे, ते साधु कहेवाय छे. 11. पडिमं पडिवजिया मसाणे, नो भीयए भयं भेरवाई दिअस्स । विविह गुण तवो-रए य निच्चं, न सरीरं चाभिकंखइ जे स भिक्खू ॥ 12 ॥ (. छा) प्रतिमां प्रतिवा मेरा, , ' नो विखेति मर्मवार प्रता विविधगुणतपोरतश्च नित्यं, न शरीरं चाभिकाशते यः स भिक्स्सुः॥12॥ परिमं-प्रतिमाने । भय भेरवाई-भय-भेर पडिजिया-अंगीकार करीने दिअस्स-जेने मसाणे-स्मशाने अभिनंखए-ईच्छा राखे भीयए भय पामे भावार्थ-जे साधु स्मशानमां प्रतिमा अंगीकार करीने रौद्र भयना हेतुभूत वैताल आदिना शब्द अने रूपादि देखीने भय पामते नथी तथा विविध प्रकारना मूलगुण अने अनशनादि तपस्यामां आसक्त थईने शरीर उपर पण ममता राखतुं नथी, ते साधु कहेवाय che. 12. Page #332 -------------------------------------------------------------------------- ________________ 10. सभिक्षु अध्ययनम असरुं वीस-वर-हे, अकुटे व हए व लूसिए वा। पुढवि-समे मुणी हविजा, . ___ अनिवाणे अकौहल्ले जे स भिक्खू ॥ 13 ॥ (संह झा) मद् युरण , आक्रुष्टो वा हतो वा लूपितो वा । पृथिवीसमो मुनिर्भवति, अनिद्रानोऽकुतूहलो यः स भिक्षुः ॥ 13 ॥ अस-सर्व काळ । हए-दंडादिथी हणेला विसठचत्तदेह-नागदेप । लुसिए-खग्गादिथी कपायेला रहित अने आभूषण रहित पुढविस-पृथ्वी सरखा समतादेहवाळा, * अकुटु-तुच्छकारना वचनथी अनियाणे-नियाणुं न करनार - हणायेला । 'अकौहले-कुतुहल रहित भावार्थ-जे साधुए भाव प्रतिबंधना अभावक निरतर देहने सिरावे छे, विभूषा करवानी अपेक्षाए देह छेड्यो छे, तेमज तमने कई वचनथी आकाश करे, दंडादिथी हशे अने खादिथी कापे, ते पण पृथ्वीनी माफक ते सर्वे सहन करवावाळा थाय तथा संयमना भावी फळ माटे नियाणुं तथा कुतूहल रहित हेय, ते साधु कहेवाय che. 13. vALI Page #333 -------------------------------------------------------------------------- ________________ 1 अभिभूय कारण परीसहाई, समुद्धरे जाइ - पहाओ अप्पयं । विईनु जाइ - मरणं महभयं, श्री दशवैकालिक सूत्र साथे तवे रए सामणिए जे स भिक्खू ॥ 14 ॥ (saM0 chA0 ) अभिभूय कायेन परीपहान, समुद्धरति जातिपथादात्मानम् । विदित्वा जातिमरणं महाभय, तपसि रतः श्रामण्ये यः स भिक्षुः ॥ 14 ॥ अभिय-जीतीने समुद्र-उद्दार करे जाइपहाओ-संसारमाथी वीत्तु-जाणीने सामणिए-साधुने चेआग्य भावार्थ जे साधु कायाए करी परीषहना पराजय करी संसारमाथी पेआताना आत्माना उद्धार करे छे अने संसारना मूळ कारणु रूप महा भयने जाणी साधुपणाने लायक तपस्याहिमां प्रयत्न पुरे छे, ते साधु वा छे. 14. हत्थ - संजए, पाय - संजए वाय- संजए संजैन्दिए । अज्झप्प रए सुसमाहियप्पा, सुत्तत्थं च वियाणइ जे स भिक्खू ॥ 15 ॥ Page #334 -------------------------------------------------------------------------- ________________ 10. सभिक्षु अध्ययनम् (सं. छा.) दर्शायतः पापंचतः, वाक्संयतः संयतेन्द्रियः । अध्यात्मरतः सुसमाहितात्मा, सूत्रार्थे च विजानाति यः स भिक्षुः ॥ 15 ॥ सुत्तत्व-मूत्र अने अ ंते अब्झपए शुभ ध्यान रूपी अध्यात्ममां लीन हथस जए हाथ वश राखनार पायस जए पगने वश राखनार वायस जए-वाणीने वश राखनार सजैन्दिए-न्द्रियाने वश मुसमाहिया-ध्यानजनक गुणामां सुप्रसन्न आत्मावाळे 33 राखनार भावार्थ -जे साधु काचखानी जेम हाथ, पग, वचन अने इन्द्रियाने पेआताना वशमां राखे छे तथा अध्यात्ममां लीन रहे छे, ध्यानकारक गुणामां आत्माने सुस्थित करे छे तथा सूत्र अने अने यथा पणे जाणे छे, ते साधु कहेवाय छे. 15. उवहिम्मि अमुच्छिए अगिद्धे, अन्नाय उंछ पुल - निप्पुलाए । जैव-विषय-सन्निद्धिओ वित्त, सत्र-संगवद् य ने स miC 1aa (20.40) 35मी, प्रवृति, वृद्ध, अज्ञातोञ्छं पुलाकनिप्पुलाकः । क्रयविक्रयसंनिधिभ्यो विरतः, सर्वेल पळतथ च: समिक्षुः ॥6ठ्ठा Page #335 -------------------------------------------------------------------------- ________________ 324 श्री दशवैकालिक सूत्र साथे उवहिग्नि-उपाधिमां अनायौछे-अजाण्या घरथी अमुछिए-मूच्छरहित ! शुद्ध अने थोडां थोडां वस्त्र लेनार अगिद्ध-आसक्तिरहित पुलनिपुलाए चारित्रमां संगावगए-द्रव्य-भाव संगथी असारता उत्पन्न करनार रहित देवरहत भावार्थ-जे साधु वस्त्रादि उपधिमां मूछ वगरने तथा प्रतिबंध विनाने, परिचय वगरना घरेथी शुद्ध अने थोडुं थोडुं वस्त्रादि लेनार, संयमने निःसार करनार देथी रहित, खरीदवुं, वेचवुं अने संग्रह करवाथी रहित तथा सर्व द्रव्यभावसंग त्यागी छे, ते साधु कहेवाय छे. 16. अलोल-भिक्खू न रसेसु गिद्धे, . उंछं चरे जीविय नाभिकखे । इड्डि च सकारण-पूयणं च, चए ठियप्पा अणिहे जे स भिक्खू ॥ 17 ॥ (उं. A0) अमिलुने रहु छु, उच्छं चरति जिवितं नाभिकाङ्क्षते । ऋद्धिं च सत्कारणपूजनं च, त्यजति स्थितात्मा अनिभो यः स भिक्स्सुः॥17॥ अलेप-लेलुपतारहित ! उई अजाण्या घरथी थोडी रसे सुरतमां DI गोचरी लेनार गिआसक्ति राखनार । कवि -संयमरहित छवितने Page #336 -------------------------------------------------------------------------- ________________ 10. सभिक्ष अध्ययनम नाभिकंई नहि चए-त्याग करे इलिब्धि आदि ऋद्धिने ठियपात्तानमां आत्माने स्थास%आरण-पूअणु-सत्कार- पन करनार पूजन माटे । अहि -कपटरहित भावार्थ-जे साधु न प्राप्त थाय एवी वस्तुनी प्राप्तिना विषयमां लुपतारहित हेय, रसमां आसक्त न हाय, परिचय वगरना घरेथी शुद्ध अने छेडी गेडी गोचरी लेनार हेय, तेमज असंयम रूप जीवननी ईच्छा न राखनार, आमर्ष आदि अद्धि, वस्त्रादि द्वारा थते सत्कार अने स्तुति-प्रशस्ति आदि द्वारा थती पूजाने अर्थे जेओ प्रयत्न करता नथी तथा ज्ञानमां पिताना आत्माने स्थापनार अने कपटरहित होय छे, ते साधु कहेवाय छे. 17. ' न परं वएज्जासि 'अयं कुसोले', जेणन्न कुप्पेज न तं वेजा। ळिआ गुज-वे, ___ अत्ताणं न समुक्कसे जे स भिक्खू ॥ 18 ॥ ( जा.) र प वत, अर्थ शीरा, जेना त न तत् कवीता ज्ञात्वा प्रत्येकं पुण्यपापं, " आत्मानं न समुत्कर्षति यः स भिक्षुः ॥ 18 ॥ वएज-कहे जाणिय-जाणीने . प -प्रत्येक Page #337 -------------------------------------------------------------------------- ________________ 326 श्री दशवैकालिक सूत्र साथे भावार्थ-पिताना समुदायथी भिन्न बीजा साधुओने देखी आ कुशल छे -एम न कहेवुं, पण पिताना शिष्यादिने. शिखामणने अर्थे कहेवुं पडे ते कहेवुं. जेनाथी बीजाने कप थाय तेवां वचने कहेवा नहि, कारण के पिताना कला पुण्यपाप प्रत्येक भगवे छे, बीजाने भेगववां पडता नथी. ते शा माटे तेने खोटुं लगाडवुं जोईए ? तेमज पितामां तेवा गुण होय ते पण गर्व करे नहि, ते साधु कहेवाय छे. 18. न जाईमत्ते न य रूवमत्ते, न लाभनत्ते न सुएग मत्ते । मयाणि सव्वाणि विवज्जइत्ता. धम्म-झाण-रए जे स भिक्खू ॥ 19 ॥ (e छे.) 7 गतिमत्तो ज राम, न लाभमत्तो न श्रुतेन म्त्त्ः। मदान् सर्वान् परिवज्य, | धर्मध्यान र त मिग्: 2 जाइमत्ते-जातिने मद करनार सुएणु मत्त-बुतने मद करनार रूवमत्ते-रूपनो मद करनार धम्मक्झाणरए धर्मध्यानमां लाभ-लाभनो मद करनार तत्पर भावार्थ-जे साधु जातिने, रूपने, लाभ अने श्रतने मद करता नथी अने सर्व मदने त्याग करी. धर्मध्यानमां. तत्पर रहे छे, ते साधु कहेवाय che. 19, Page #338 -------------------------------------------------------------------------- ________________ 10. सभिक्षु अध्ययनक् पवेयए अज-पयं महामुनी, धम्मे ठिओ टावयै परंपि । निक्खम्म वज्जेज कुसील लिंगं, न यावि हासं कुहए जे स भिक्खू ॥20॥ (saM0 chA0 ) प्रवेदयति आर्यपदं महामुनिः, 327 धर्मे स्थितः स्थापयति परमपि । निष्क्रम्य वर्जयति कुशीललिङ्ग, न चापि हास्यं कुहको यः स भिक्षुः ॥20॥ चेष्टाने अजय शुद्ध मने फुसीललिंग -कुशीलपणानी भावा--जे महा मुनि परापकारने माटे शुद्ध धस बीजाने कहे छे, पाते `ममां स्थिर रहे छे अने सांभळनारने धमां स्थिर करे छे तथा गृहस्थपणामांथी नीकळीने आरभादिथी कुशीलपणानी चेष्टाने करता नथी, तेमज हास्यकारी चेष्टाओ पण करता नथी, ते साधु कहेवाय छे. 20. तं देहवासं असुई असासयं, सया चए निच्च - हियट्ठियप्पा । 1 हास कुहुए-हास्यने करनारा छिन्दित्तु जाई - मरणस्स वन्धणं, उवे उअस् भिक्खू अपुणागमं गई ॥ तिबेमि ॥ 21 ॥ Page #339 -------------------------------------------------------------------------- ________________ 18 (सं. A.) ते वेठवानुं अ इबशाश्वत, श्री दशवैकालिक सूत्र साथे सदा त्यजति नित्यहिते स्थितात्मा । छित्त्वा जाति-मरणस्य बन्धनं, उपैति भिक्षुः अपुनरागमां गतिम् ॥ देहवास शरीर रूप दीखानाते कृति कवीमि ॥ 22 ॥ आत्मा जे छिन्द्रित्त-छेदीने अपुणागम -पुनर्जन्म विनानी हियव्डिप्पामाक्षमां स्थिर भावाथ-माक्षना साधनभूत, सम्यग्दन आदिमां रहेले साधु, अशुचिथी भरेल अने अशाश्वत आ देहवासने त्याग करी, जन्म-मरणना बंधनोने छेदी, पुनर्जन्म विनानी गतिने प्राप्त करे छे. आ प्रमाणे श्री सुधर्मांस्वामी जंबू नामना पेआताना शिष्यने कहे छे. 21. इति सभिक्षु अध्ययनम् दशम समाप्तम * श्री दशवैकालिके पहेली चूलिका इह खलु भो पवैणं उत्पन्न दुक्खेणं संजमे अरै- समावन्न-चित्ते ओहाणुप्पेहिणा अपोहाफळ नेत्र याज्ञि--यंझेस-पोच-जडाळाभूआई ईमाई अट्ठारस ठाणाई सम्नं संपडि Page #340 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके पहेली चूलिका लेहिअवाइं भवंति, तं जहा-हं भो दुस्समाए सुवीवी (2) (saM0 chA0) इह खलु भोः प्रबजितेन, उत्पन्नःखेन संयमे गतिमविनि, अवधानीउर्स्वितेनैव् हयरश्मिगजाङ्कुशपोतपताकाभूतानि, अमूनि, अष्टादश स्थानानि सम्यक् संप्रक्षितव्यानि भवन्ति, तद्यथा है भो दुस्स्प्जीविन्ः॥1॥ पवईएण-दीक्षा लीधेल । गयंकस-हाथीने जेम अंकुश साधुए पिय-वहाण उपन्न दुखेणुं दुःख उत्पन्न । पडागा भूआधजा सरखां थतां अआरस-अढार अरई-अरति, अशाता । सम्मसम्यफ प्रकारे समान्नचित्तणुं-पामेलुं छे. संपडिलेहिअब्राइविचारवा चित्त जेनुं ' योग्य एहाणुपेहिणा संजमो । दुर्सीमाए दुषमकाळमां - त्याग करवानी ईच्छा राखनार । दुपजीवी-दुःखे आवनारा रस्सि-लगाम भावार्थ-हे शिष्य ! प्रवज्या अंगीकार करेल साधु, शारीरिक के मानसिक दुःखे उत्पन्न थवाथी, संयमथी, उद्वेग पामीने, संयमने छेडवानी ईच्छावाळे थये हेय पण हजु सुधी संयमने त्याग कर्यो नथी, तेणे आगळ कहेवामां आवशे ते अढार स्थाने सारी रीते जाणवां तथा विचारवां जोईए. ते अढार स्थानके, जेम उन्मार्गे चालता घोडाने सन्मार्गे लाववा माटे लगाम, हाथीने वश करवाने अंकुश अने वहा Page #341 -------------------------------------------------------------------------- ________________ 330 श्री दशवैकालिक सूत्र साथे पुने प्रवाहना मार्ग उपर लाववा माटे विजा हेय, तेम संयमथी उन्मार्गे चालनार साधुने आ अढारे स्थानके संयममां लावनारां छे. ते ज बतावे छे-अधमकाळ नामना कषमा-पांचमा आरामां काळना देषबळे ज प्राणीओ दुखे. जीवे छे, ते मने विडंबना रूप, दुर्गतिना हेतुभूत गृहस्थाश्रमनुं शुं प्रजन छे? आ प्रमाणे पहेलुं स्थान विचारवुं 1. लहुसगा इत्तरिआ गिहीणं कामभोगा, (2) भुजो अ साइबहुला मणुस्सा, (3) इमे अ मे दुक्खे न चिरकालोक्ट्राइ भविस्सइ, (4) ओमजणपुरकारे, (5) तस्स य पडिआयणं, (6) अहरगइ वासोवसंपया, (7) दुल्लहे खलु भो गिहीणं धम्मे गिहवासमझे वसंताणं, (8) आर्यके से वहाय होइ, (9) संकप्पे से वहाय होइ (10) (saM0 chA0) लघव इत्वरा गृहिणां कामभोगाः (2) भूयश्च स्वातिबहुला मनुष्याः (3) इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति (4) अवमजनपुरस्कारः (5) वान्तस्य प्रत्यापानम् (6) अधरगतिवासोपसंपत् (7) दुर्लभः खलु भो ! गृहिणां धर्मो गृहपाशमध्ये वसताम् (8) आतङ्कस्तस्य वधाय भवति (9) संकल्पस्तय वधाय भवति (10) Page #342 -------------------------------------------------------------------------- ________________ 32. 11. श्री दशवैकालिके पहेली चूलिका लहुसगा-असार नीच गतिमां वास थवा रूप इत्तरिआणिक कर्मबंधन भुज-वारवार दुलहे-दुर्लभ सायबहुला-घणुं कपट करनार गिहिवास-गृहस्थवास अवठाई-रहेवावाळां मझे-मध्ये वंतस्सन्याग करेलाने । वसंताणुं-रहेताने एमजणपुरक्का-हलका ॥ आयं के-रोगमां जनने पण मान आपवुं पडे । वहाय-वधने माटे पडिआयणुं-फरीथी खाय । कामगा-कामगो अहरगई वावसंपया । संकेपेसंक9पमां भावार्थ-A गृहस्थी संबंधी कामभोग स्वभावथी ज फतरानी मुद्रीनी माफक सार विनाना, अल्पकाळ स्थायी, आरंभे मीठा अने अंते कडवा हेते छते गृहस्थाश्रमथी सर्युं ! आ प्रमाणे बीजुं स्थान विचारवुं. (2) वळी दुःषमा काळमां मनुष्य माथानी प्रबळतावाळा हाई कदाचित पण विश्वासपात्र बनता नथी अने विश्वासपात्र वगरनाओने केवुं सुख? ते मारे घर शा माटे मांडवुं ? आम त्रीजुं स्थान विचारवुं. (3) साधुपणुं पाळता एवा मने कर्मना फळ रूपे के परीषहजन्य जे अनुभवातुं मानसिक के शारीरिक दुःख, ते घणा काळ सुधी रहेशे नहि, ते मारे घरनुं शुं काम छे? आम चोथुं स्थान विचारवुं. (4) दिक्षा पाळनार साधु धर्मना प्रभावथी राजा वगेरेथी पूजाय छे, ज्यारे दीक्षा मूक्या पछी, नीच माणसने पण अभ्यस्थानादि सन्मान करवुं पडे छे, माटे गृहस्थाश्रममां जवाथी सर्युं. आम पांचमुं स्थान विचारवुं. (5) दीक्षा लईने पछी ते मूकीने संसार भगव, Page #343 -------------------------------------------------------------------------- ________________ पुर श्री दशवैकालिक सूत्र साथे ते कुतरा, शियाळ आदि क्षुद्र प्राणीना आचार जेवा, सज्ज नर्निध, व्याधि-दु:खजनक अने वसेला आहारने फरी खावा जेवा आचार छे, माटे गृहस्थाश्रमथी सर्युं. आम छठ्ठुं स्थान विचारवुं. (6) गृहस्थाश्रममां जवाना विचार, नरक अनेतिय चानी गतिमां जवालायक कर्मो बांधवाना प्रखर निमित्त रूप छे. आम सातमुं स्थान विचारवुं. (7) पुत्र- कलत्रादिना प्रेमपाशमां बंधायेला गृहस्थीओने मेक्षकारक धम आराधवा बहु दुल भ छे. आम आठमु स्थान विचारवुं. (8) तत्काळ नाश करे एवा विशुचिकादि रोग ध बधु (सहायक) वगरना गृहस्थना नाश करे छे. आम नवसु स्थान विचारवुं. (9) इच्छित चाल्यु' जवाथी अने अनीच्छनीय आववाथी पेदा थयेल मानसिक रोग, गृहस्थने नाशने माटे थाय छे. आम दशमुं' स्थान विचारवु. (10) सोवसे निवासे, निवदेने रिबापु, (12) बंधे गिदासे, सुक्खे परिआए, (12) सावज्जे निवासे, अळवज्ञे परिमाण, (13) वदुत्ताहार्न्ना गिहीणं कामभोगा, (14) पत्तेअं पुन्नपात्रं, (15) अणिच्चे खलु भो मणुआण जीवीए कुसग्गजलबिंदुचंचले, (16) बहुं च खलु भो पावं कम्मं पगडं, (17) पावाणं च खलु भो कडाणं कम्माणं पुत्रं दुचिन्नाणं दुप्पडिकंताणं Page #344 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके पहेली चूलिक 333 वेइत्ता मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्ता, (18) अटारसमं पयं भवई, भवई अ ईथ सिलोगो. (saM0 chA0) सोपक्लेशो गृहवासः, निरुपक्लेशः पर्यायः, (11) बन्धो गृहवासः, मोक्षः पर्यायः, (12) सावद्यो गृहवासः, अनवद्यः पर्यायः, (13) बहुसाधारणा गृहिणां कामभोगाः, (14) प्रत्येक पुण्यपापं, (15) अनित्यं खलु भो ! मनुष्याणां जीवितं कुशाग्रजलविन्दुबञ्चलम् , (16) बहु च खलु भोः ! पापं कम प्रकृतम् (17) पापानां च खलु भोः ! कृतानां कर्मणां, पूर्व दुश्चरितानां दुष्पराक्रान्तानां वेदयित्वा मोक्षो नास्ति, अवेदयित्वा तपसा वां क्षपयित्वा, (18) अष्टादशं पदं भवति, भवति चात्र shlokH। सेवककेसे-कलेश वगरना ! रहेला परिआए-पर्यायमां कडाणं-करेलां माथे-दो मुनि -पूर्व मुखे-मावाळो दुश्चिनाणुं-खराब काम करेलां अणवजे-पापरहित दुपडिकंताण-प्राणीवधादि बहुसाहारणा-घणामां साधा- देवाने 291 . वेइत्ता-भोगवीने पत्त अं-प्रक अवेइत्ता-भोगव्या वगर फसग्न-डाभनी अणी उपर ! सत्ता-बाळीने Page #345 -------------------------------------------------------------------------- ________________ 374 श्री दशवैकालिक सूत्र साथे भावार्थ-गृहस्थाश्रम महा लेशवाळे छे. तेनी अंदर खेती, पशुरक्षण, व्यापार आदिमां टाढ, ताप, श्रम वगेरे कलेशे तथा घी, mIThuM आदिनी चिंता रूप कलेश रह्या छेएम चिंतववुं; तेमज दीक्षा पर्याय पूर्वोक्त कलेशेथी रहित छे, आरंभ अने चिंतादिथी रहित छे तथा पंडित पुरुषने प्रशंसनीय छे. एम अगियारमुं स्थान विचारवुं. (11) ग्रहवास कर्मबंधवाळे छे, कारणुं के तेमां करातां अनुष्ठाने बंधना हेतुभूत छे. जेम रेशमने कीडे पिताना करेला तांतणामां ज विंटाई बंधाय छे, तेम गृहस्थीओ, पिताना करेला कर्मथी ज पिते बंधाय छे. चारित्रपर्याय मोक्ष रूप छे, केम केतेमां निरंतर कमबेडीओनुं तूटवापणुं छे. एम बारमुं स्थान विचारवुं. (12) गृहस्थाश्रम पापवाळे छे, केम के तेमां जीवहिंसादि पांच आवो सेवाय छे. संयमपर्याय निर्दोष छे, केम के अहिंसादि वतनुं त्यां पालन करवापणुं छे. एम तेरमुं स्थान विचारवुं. (13) गृहस्थीओना कामग चेर, राजकुल आदिने साधारण ग्राह्य छे. अर्थात प्राप्त थयेल विषये चेर आदिथी लूंटाई जवाना भयवाळा होई गृहस्थाश्रम अपाय-विनवाळे छे. एम चौदमुं स्थान विचारवुं. (14) पुण्य-पाप प्रत्येकने भेगववानुं छे. माता, पिता, पुत्र, कलत्रादिने अर्थे कराएलुं पुण्य-पाप ते करनार पिताने ज तेनां फळ भेगववा पडे छे, माटे मने गृहस्थाश्रमनुं शुं प्रयजन छे ? एम पंदरमुं स्थान विचारवुं. (15) अरे ! मनुष्यनुं आयुष्य खरेखर अनित्य छे, केम के ते डाभनी अणी उपर रहेला जळना बिंदुनी माफक चंचळ che ane Page #346 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके पहेली चूलिका 335 पक्रम होई अनेक उपद्र आवता हेई अत्यंत असार छे, माटे गृहस्थाश्रमथी सयुं. एम सेलमुं स्थान विचारवुं. (16) अरे ! घणुं संकलेशलाळुं चारित्रमेहनीय आदि कर्म कर्युं छे, के जेथी चारित्र लीधा पछी पण सुद-हलकी बुद्धि पिदा थाय छे. बहु किलष्ट कर्मो वगरनाने सुप्रशस्त बुद्धि पेदा थाय छे, माटे नकामां गृहस्थाश्रमथी सर्युं. एम सत्तरमुं स्थान विचारवुं. (17) अरे ! खरेखर पूर्वे करेलां ज्ञानारणीयादि तथा अशातवेदनीयादि पापकर्मोने, तेमज दुष्ट कृत्यने अने मिथ्यात्व, अविरति, प्रमाद आदिथी जीवहिंसा आदि जे कोने कर्या होय, तेने वेद्या पछी मोक्ष थाय छे ते विद्या सिवाय अथवा तपथी खपाव्या सिवाय मेक्ष नथी, माटे तपश्चर्यादि अनुष्ठान श्रेयरूप छे. आम गृहस्थाश्रमथी सर्युं. एम अढारमुं स्थान विचारवुं. आ अर्थोने प्रतिपादन करनारा श्लोको कहे छे. जया य चयई धम्म, अणजो भोग्कार्न्ना। से तत्थ मुच्छिए बाले, आयैं नावबुज्झई ॥ 1 ॥ (saM0 chA0) यदा च त्यजति धर्म, अनार्यों भोगकारणात् । स तत्र मूच्छितो बालः, आयति नाव्बुद्ध्य्ते॥1॥ अणु -अनार्य बाले-अज्ञानी भेगकारण-भोगना कारणथी । आयआवता काळने मुच्छिए-मूछित थयेला अवबुझई-जाणे छे भावार्थ--जे अनाय जेवी चेष्टा करनारे साधु शब्दादि शोगने माटे साधुधर्मोने त्याग करे छे, ते विषयमां मूच्छ Page #347 -------------------------------------------------------------------------- ________________ 336 श्री दशवैकालिक सूत्र साथे पामेले बाल-अज्ञानी आगामी काळने सारी रीते जाणत ते नथी. 1. जया ओहाविओ होइ, इंदो वा पडिओ छ्म्ण्। सब-धम्म-परिब्भट्टो, स पच्छा परितप्पइ ॥ 2 ॥ (उं. छा) जमवघावितो मवति, जो वा पतित स्मान सर्वधर्मपरिभ्रष्टः, स पश्चात् परितप्यते ॥ 2 ॥ हाविनीकळी गयेल, छम-पृथ्वी उपर भ्रष्ट थयेल. | परिभो -परिभ्रष्ट ईद-ईन्द्र पच्छा-पाछळथी पति -पहेले । | परिपूई-पश्चात्ताप करे छे भावार्थ-जेम ईन्द्र पिताना विभागनी विभूतिथी भ्रष्ट थईने हेठे पडे छे अने पछी शोच करे छे, तेम ज्यारे आ साधु संयम रूपी विभूतिथी पाछा हठी गृहस्थावासमां आवे छे, पछी सर्व धर्मथी भ्रष्ट थयेला ते साधुना ज्यारे ते महादि उदय पामे छे, त्यारे ते पस्ता करे छे के-हा ! आ में शुं अकार्य कर्युं ? 1. जया अ वंदिमो होइ, पच्छा होइ अब्ण्दिमो। देवया व चुआ ठाणा, स पच्छा परितप्पइ ॥ 3 ॥ ( छा) थता र वी मति, पत्र मवति गवा देवतेव च्युता स्थानात्, स पश्चात् परितप्यते ॥ 3 ॥ वदिएवांदवायेग्य । चआ-भ्रष्ट थयेल Page #348 -------------------------------------------------------------------------- ________________ 37. 11. श्री दशवैकालिके पहेली चूलिका भावार्थ-जेम पहेलां श्रमणुपर्यायमां राजा आदिथी वंनीय थईने पछी दीक्षा त्याग कर्या बाद अवंदनीय थाय छे, तेम पिताना स्थानथी भ्रष्ट थयेल देव जेम पस्तावो करे छे तेम पश्चात्ताप करे छे. 3. जया अ पूइमो होइ, पच्छा होइ अपूइमो। राया व रज-पन्भट्टो, स पच्छा परितप्पई ॥ 4 ॥ (saM0 chA0) यदा च पूज्यो भवति, पश्चाद् भवति अपूज्य्ः। राजन राज्यप्रभ्रष्टः, स पश्चात् परितप्यते । 4 ॥ पूई-पूजा ग्य " ! रज्जपम्भर्यो-राज्यथी पदभ्रष्ट राया-रा. भावार्थ-जेम साधुपणामां पूज्य थई पछी दीक्षाने त्याग करी अपूज्य थाय छे, तेम राज्यथी पदभ्रष्ट राज आगला वैभवने याद करी पस्तावो करे छे, तेम ते पश्चात्ताप करे छे. 4. जया अमाणिमो होइ, पच्छा होइ अमान्निमो। सिटिव कब्बडे छूढो, स पच्छा परितप्पई ॥ 5 ॥ (40 0) 0 2 मो मत, चार्मति रमी: ... श्रेष्ठीव कर्वटे क्षिप्तः, स पश्चात् परितप्यते ॥ 5 ॥ माणि-मानवायो । | कम्बडे गामडामां सिद्धिब-श्रीमतनी माफक । छ-पडेले 22 Page #349 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र सा भावाथ -जेम काई नगरमां माननीय धनाढच शेठने कोई नाना गामडामां नाख्या होय अने त्यां अपमान थवाथी जेम पश्चात्ताप करे छे, तेम जे साधु संयम अवस्थामां शीलप्रभावथी अभ्युत्थान अने आज्ञा करवा आदिथी माननीय थईने पछी दीक्षा त्याग करवाथी अमान्य थाय छे, ते पाछ ळथी पस्तावा करे छे. 5. नवा अ रो होर्फ, समरतजीव्यळो । मच्छु व गलं गिलित्ता, स पच्छा परितप्पई ॥ 6 ॥ (सं. chA0) यवा 2 थविरो मति, सत्तिआन्तयौवन । मत्स्य इव गलं गिलित्वा स पश्चात् परितप्यते ॥ 6 ॥ गलित्ताखाने गल'-गल. लेआहकांटा उपर राखेला मांसने 33. शेरए-गृहावस्थामां समैकत जीव्या-जुवानी गया पछी मच्छुन्त्र-माछलानी पेक भावाथ अआढाना कांटा उपर राखेला मांसने खावानी अभिलाषाथी जाळमां सपडायेल माछ्यु. ताळवु विंधाई जवाथी जेम पश्चात्ताप करे छे, तेम दीक्षात्यागी साधु युवावस्थाने उल्लंघी ज्यारे वृद्धावस्थाने प्राप्त करे छे, त्यारे कर्मोना विपाकने भागवता क्रम रूप कांटाथी वधाई ते पश्चात्ताप करे छे. . --- नया झू झु कुंवल्स, छु--तरीर्दि विज्ञम्मरें। हत्थी व बंधणे बद्धो, स पच्छा परितप्पई ॥ 7 ॥ Page #350 -------------------------------------------------------------------------- ________________ - - - 11. श्री दशवैकालिके पहेली चूलिका 3e (आ छा) चार वा, सुमिरे . हस्तीव बन्धने बद्धः, स पश्चात् परितप्यते ॥ 7 ॥ कुकुड बस्स-खराब कुटुंबनी । haOIva-हाथीनी पेठे कुतरी हिं-खराब चिंताओथी बंध-विषय बंधनमां विहम्मईडणाय छे ! भावार्थ-जेम बंधनथी बंधायेले हाथी पश्चात्ताप करे छे, तेम दीक्षा मूक्या पछी खराब कुटुंबनी संताप करवावाळी चिंताथी हणायेले साधु पाछळथी पश्चात्ताप करे छे. 7. पुरवार-परविन्नो, मोहता संतो पंकोसन्नो जहा नांगो, स पच्छा परितप्पई ॥ 8 ॥ (सं. 0) पुत्रपरिको, दसनानसन्नता पावसनो यथा नागः, स पश्चात् परितप्यते ॥ ॥ परोइ -खूंचेले ' पकेसने-कादवमां खूले मेह-संताण-सतंए-कम- नाग-हाथी प्रवाहथी व्याप्त थयेल भावार्थ-जेम कादवमां खूचेले हाथी परिताप करे छे, तेम दीक्षा मूक्या पछी पुत्र, स्त्री आदिना प्रपंचमां सपडाईने तथा कर्मप्रवाहथी घेरातां पश्चात्ताप करे छे. 8. अज आहं गणी hu~to, भाविअप्पा भुस्सुओ। जै हं रमंतो परिआए, सामन्ने जिणदेसिए ॥ 9 ॥ ( ) गाझुं ज रह्यां, मावितामां वहुश्रुतरा अद्यहं अरमिष्यं पर्याये, श्रामण्ये जिनदेशिते ॥ 9 ॥ Page #351 -------------------------------------------------------------------------- ________________ 34o श्री दशवैकालिक सूत्र साथे आ गणी-हुं गणी, सामने-साधुधर्ममां आचार्य. जिणसिए-जिन भगवाने भाविअपा-भावित आत्मा । उपदेशेला bahusmRo-बहुश्रुत भावार्थ-I बुद्धिमान साधु आवी रीते पश्चात्ताप. करे छे के-जे हुं भावित आत्मा अने बहुकृत थईने श्री जिनेश्वर भगवानना कहेला श्रमण संबंधी पर्यायमां स्थिर रह्यो हत, ते आजे हुं आचार्यपदवी पाम्या हता 9. देवलोग-समाणो a, परिआओ महेसिणं । रयाणं अरयाणं च, महानरय-सारिसो ॥ 10 ॥ (हं. जा.) समानतु, ते मऊंझाम - रतानामातानां 2, मानसदर ने देवलोगसमाणे-देवक सरखा अस्थाणुं-अप्रीति राखनार याणुं-रत-प्रीति राखनार । भावार्थ-जे दीक्षा पर्यायमां आसक्त महात्माओने आ चारित्रपर्याय देवलेक समान लागे छे, ते ज दीक्षा पर्यायमां प्रीति विनाना अने विषयनी ईच्छावाळाओने-जैन वेषविडंअकेने-पामर जनने महा नरक समान लागे छे. 10. अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽरयाणं । / निरओवमं जाणिअ दुक्खमुत्तमं, रमिज तम्हा परिआइ पंडिए ॥ 11 ॥ Page #352 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके पहेली चूलिका (सुं. A0) अमरोपमां ज्ञात्वा सौव्यमुपम, रतानां पर्याये तथाऽरतानाम् । नरकोपमं ज्ञात्वा दुःखमुत्तमं, रमेत तस्मात् पर्याये पण्डितः ॥ 11 ॥ अमरावम देवता सरखु । निवम-नरक समान भावाथ -चारित्रपर्यायमां रक्त थएलाने देवता समान उत्तम सुख . जाणीने तथा चारित्रपर्यायमां प्रीति विनानाने नरक समान भयंकर दुःख जाणीने, प ंडित पुरुषोए दीक्षाप चोंयमां आसक्त थवु. 11. धम्माउ भट्ट सिरिओ अवेयं, जन्नग्गि विज्झाअ - miva'ppate । होलंति णं दुविहिअं कुसीला, दादुड्रिअं घोरविसं व नागं ॥ 12 ॥ (Ex 0) धर्मांर् त्र त्रिपाडता, 1 यज्ञाग्निं विध्यातमिवाऽल्पतेजसम् । हीलयन्ति, एनं दुर्विहितं कुशीलाः, उद्घृतदंष्ट्रं घोरविषमित्र नागम् ॥12॥ अप्तेअ -अप तेजवाळे दुविहि-दुष्ट व्यापार करनार दादु ळिं-झेरी दाढ वगरना सवे धारविस... आकरा विषने धारणु करनार धम्माउ-धमथी सिरिओ-तप 35 9मीथी अवेय रहित जन्मग्गियज्ञने अग्नि विज्झाय बूझाइ गएला जेवा Page #353 -------------------------------------------------------------------------- ________________ " श्री दशवैकालिक सूत्र साथे भावार्थ-चारित्रधर्मथी भ्रष्ट थयेल अने तप रूप लक्षमीथी रहित होई दुष्ट व्यापार करनारने, जेम यज्ञने अग्नि बूझाई गया पछी तेनी राखने लेके कदर्थना kare che ane page kare che, tema तेना सहचारीओ हिलना करे छे. वळी जेम घेर विषवाळा सने तेनी दाढ काढया पछी लोको तेनी हिलना करे छे, तेम दीक्षाथी भ्रष्ट थएलानी लेके हिलना करे छे. 12. वडषनो वो दिन. * दुन्नामधिज्जं च पिहुजणंमि । चुअस्स धम्माउ अहम्मसेविणो, सभिन्नवित्तस्स य हिलो गइ ॥ 13 ॥ (saM0) vAdhafsasi, दुर्नामधेयं च पृथग जने । च्युतस्य धर्मादधर्मसेविनः, मित्रवृत्ति वधतामतिः शरूआ दुन्नामधिज्ज-निंदनीय नाम सेवनार पिहुज्जणमि-नीच लेकमां संभिन्नचित्तस-चारित्रने चुअस्स-ब्रष्ट थएलाने खंडित करनारनी अहम्मसेविणे-अधर्मने । हिटठ-नीचली भावार्थ-धर्मथी भ्रष्ट थएलाने आ लेकमां लेके अधमी कहीने बोलावे छे. तेनी अपजश, अपकीर्ति अने बदनामी सामान्य नच लेकमां पण थाय छे. स्त्री आदि निमित्ते छकाय जीवने नाश करनार हेई, अधर्मसेवी तथा अंखड Page #354 -------------------------------------------------------------------------- ________________ 343 11. श्री दशवैकालिके पहेली चूलिका नीय चारित्रने खंडन करवा द्वारा किलष्ट कर्मने बंध करी चरित्रथी भ्रष्ट थयेल नरकगतिमां जाय छे. 13. भुंजित्तु भोगाइं पसज्झ चेअसा, तहाविहं कटु असंजमं भ्ण्। गई च गच्छे अणहिन्झि दुहं, बोही अ से नो सुलहा पुणो पुन्नो॥14॥ (. chA0) मुवा मोमान सह्य वेतरा, तथाविषे वासंचम वदु ! गतिं च गच्छत्यनभिध्यातां दुःखां, - बोधिश्चास्य नो मुलभा पुनः पुन्ः॥14॥ भुजितु-भोगवीने अणहिक्झिअं-नहि धारेली पसझ चेअसा-स्वछंदी । बोही-जिनधर्मनी प्राप्ति मनथी सुलहा-सुलभ कल्फ-करीने * भावार्थ-चारित्रने त्याग करनार, धर्मथी निरपेक्ष थई स्वच्छेदी मनथी विषने-भेगोने भेगवी अने अज्ञजनोचित तथा पापफळवाळो आरंभ आदि घणे असंयम करीने, मरीने स्वभावथी ज असुंदर दुखजनक अनिष्ट गतिमां जाय छे. तेने सम्यकत्व घणुं जन्ममां पण सुलभ थतुं नथी अर्थात् ते दुर्लभबधी थाय छे, केम के तेणे प्रवचननी विराधना करी छे. 14. इमस्स ता नेरईअस्स जंतुणो, दुहोवणीअस्स किलेस्व्त्तिन्नो। Page #355 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथ 344 पलिओवमं झिजइ सागरोवमं, किमंग पुण मज्झ इमं मणो दुहं ॥ 15 ॥ (saM0 0) अन्य तावनैचित्रण गन्तो:, दुःखोपनीतस्य क्लेशवृत्तेः । पल्योपमं क्षीयते सागरोपमं, किमङ्ग पुनर्ममेदं मनोदुःखम् ॥ 15 ॥ पलिआवम -पयोपम तेरइअस-नारकीना जं तुणा-जीवने दुहेआवणीअस-दुःखथी प्राप्त थयेलु लेसवत्तिणा-एकांत कलेश झिज्ज नाश पामे छे सागरावम -सागरापम सज्ज मारू मनेआदुह'-मानसिक दुःख वाळुं भावा-डे जीव ! नरकगतिमां रहेल नारकी जीवने जो दुःखभरेलुं अने एकान्ते कलेशवाळु पछ्यापम अने सागरपमनुं आयुष्य पण पूरु थाय che, to A संयममां अतिथी पेदा थयेलुं दु:ख मने केटले काळ रहेवानुं छे ? आम विचारीने संयम सबंधी दुःखना कारणथी दीक्षाना त्याग न करवा. 15. न मे चिरं दुकवमिगं भविस्लई, असासया भोगपिवास जंतुणो । नचे सरीरेण इमेण विस्लई, विज्ञफ ञउविग--नवेळ मे ॥ 6 ॥ Page #356 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके पहेली चूलिका (saM0 chA0 ) न मे चिरं दुःखमिदं भविष्यति, अशाश्वती भोगपिपासा जन्तोः । न चेच्छरीरेणाने नापयास्यति, 345 अपयास्यति जीवितपर्ययेण मे ॥ 16 ॥ भागपिवास विषय भागव- विअपजवेण मायुष्यना वानी च्छिआ अविसइजाय अतथी भावार्थ -सयममां अरतिजन्य दुःख मने घणा काळ रहेशे नहि, कारण के--प्राय: विषयनी तृष्णा प्राणीओने यौवन अवस्था सुधी रहे छे, माटे ज विषयनी तृष्णा अशाश्वती छे. जो वृद्धावस्था सुधीमां पण आ शरीरे विषयतृष्णा नहि जाय, ते पण मारे आफूल-व्याकुल थवु न जोईए, कारणु के--मरण थशे त्यारे ते विषयवासना चाली ज जशे. आवा दढ विचारवाळा थवु जोईए. 16. जस्सेवमप्पा उ हविज्ज निच्छिओ, चौज देहं न हु धम्मसासणं । तं तारिसं नो पैलंति इंदिआ, उर्वितवाया व सुदंसणं गिरिं ॥ 17 ॥ (saM0 chA0 ) यस्यैवमात्मा तु भवेनिश्चितः, त्यजेद्देहं न तु धर्मशासनम् । तं तादृशं नो प्रचालयन्तीन्द्रियाणि, उत्पतद्वाता इव सुदर्शनं गिरिम् ॥ 17 ॥ Page #357 -------------------------------------------------------------------------- ________________ 346 श्री दशवैकालिक सूत्र साथे निछिए-निश्चित नेपलंति चळावती नथी . चईज त्याग करे उचिंतवाया-उत्पातकाळना धम्मसासणुं-धर्मनी आज्ञाने । वायरा-तफानी पवन तारिसंवाने । सुदसणुं गिरि-मेरू पर्वतने भावार्थ-जे साधुओने आत्मा आवा दढ विचार उपर आवे छे के केई पण जातनुं जे संयममां विन आवे ते देहने त्याग करे पण धर्मनी आज्ञाने त्याग न करे. आवा निश्चयवाळा महात्माओने इन्द्रियना लेभामण विषये संयमस्थानथी चलित करी शकता नथी. आ विषयमां दष्टान्त कहे. छे के-जेम प्रलयकाळने तोफानी पवन होय ते पण ते. मेरूपर्वतने कंपावी शकतो नथी, तेम धर्ममां दढ निश्चयवाळा साधुने चक्षु आदि I इरूपी तोफानी पवन होय ते पण चलित करी शकते नथी. 17. ' ईच्चेव संपस्तिअ बुद्धिमं नरो, __ आयं उवायं विविहं विआन्निआ। काएण वाया अदु माणसेणं, त्तियत्तिगुत्तो जिणवयण-महिट्रिजासि ॥ त्तिनि 18 (uMA0) व शुद्धिकाम, आयमुपायं विविधं विज्ञाय । . कायेन वाचाऽथ मानसेन, त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत् ॥ इति ब्रवीमि ॥ 18 ॥ Page #358 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके बीजी चूलिका सपस्चिच्छ-विचार करीने buddhima'buddhimAna आयलाभने वाय-उपायने भावाथ -यथायेआग्य ज्ञान आआइ लाभ अने काळ, विनय आदि विविध प्रकारना तेना उपायाना बुद्धिमान साधुए विचार करीने, चेआग्यमां जोडेल मन, वचन अने काया रूप त्रण करणथी अने त्रण गुप्तिथी गुप्त थई ने, श्री तीथंकर महाराजना कहेला उपदेशने यथाशक्ति पाळवामां तत्पर थवु जोईए. 16. - इति श्री दशवैकालिके पहेली चूलिका. 347 चूलिअ'-चूलिकाने वक्खामि--कहीशुं सुअ -ऋतरूप मुणित्त सांभळीने विविह-विविध प्रकारना विणिआ जाणीने अहिज्जिआसि-आश्रय करे श्री दशवैकालिके बीजी चूलिका रृचित्रं तु वयलामि, सुद्ध हि--मालि%0 / न मुनिन्नु सुपुळान, धर्मो सव्वप्नद् mar3e (f0 440) दृष्टिआं तु प्रवामि, श्रुतं हिमतिम् । चछूत्वा मुमुख्यानां, धर्मे 35घते मति: 1 केवलिभासिग्म'-केवलज्ञानीए कहेल सुपुण्डाण -पुण्यवंत जीवेशने उपजए-उत्पन्न थाय छे भावाथ -पूर्व चूलिकामां सयममार्गीमां सीदाता साधुने स्थिर करवाना उपाय खतान्या. आ चूलिकामां विहार संबधी Page #359 -------------------------------------------------------------------------- ________________ 348 श्री दशवैकालिक सूत्र साथे हकीक्त कहेवामां आवशे. हुं चूलिकानुं व्याख्यान करीश. आ चूलिका श्रुतज्ञान छे अने केवली भगवाननी कहेली che, ke jene sAMbhaLIne पुण्यवान मनुष्यने अचिंत्य चिंतामणि रूप चारि त्रधर्ममां श्रद्धा उत्पन्न थाय छे. 1. अणुसोअ-पट्टिअ-बहुजणंमि, प्द्दिसोअ-ल्द्ध्-ल्क्खेन्न्ण्। पडिसोअमेव अप्पा, दायवो हौ-कामेन्न्ण्॥2॥ (संआ0) स्थिते दुन, तिलोतरुपना प्रतिस्रोत एव आत्मा, दातव्यो भवितुकामेन । / 2 / / अणु अपठि-विषय- ( द्विलखेणुं-लब्धलक्ष्य प्रवाहना वेगमां अनुकूळ । दाय-आपवो बहुजईमि-घणुं लेक छत हेउकाणुं-मुक्त थवानी ईच्छा पडिय-विषयप्रवाहथी ऊलटा ) राखनारे भावार्थ-नदीना पूरप्रवाहमां पडेल लाकडानी माफक विषय कुमार्ग द्रक्रियाने अनुकूळ प्रवृत्तिशील घणा लेके संसार रूपी समुद्र तरफ गमन करे छे. जेम द्रव्यथी ते ज नदीमां कदाचित दैवी प्रगथी ऊलटा प्रवाह तरफ लक्ष्य मेळवी समुद्र बहार नीकळे छे, तेम भावथी विषय आदिथी विपरीत रूपे वर्तवा द्वारा कदाच प्रासंयमनुं लक्ष्य राखी, मुक्तिकामी मुनिए दूरथी परिहरणीय विषय वगेरेने दूर करी संयम रूपी लक्ष्य तरफ आत्मा प्रवर्तावो जोईए. अर्थात् नीच जनना आचारनुं दष्टान्त लईने उन्मार्गपरायण मन नहि करवुं, परंतु जिनप्रवचनपरायण बनवुं जोईए. 2. Page #360 -------------------------------------------------------------------------- ________________ - -- -- -- - -- - - -- --- 11. श्री दशवैकालिके बीजी चूलिका 348 अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो॥3॥ (. A0) अनुअओत: जा, प्रतिरोत मात्रा (5) कुहिताना __ अनुस्रोतः संसारः, प्रतिस्रोतस्तस्मादुत्तारः ॥ 3 ॥ लोएलेक । सुविहिआणं-सुविदित आसव-ईन्डियजयादि rU5 | साधुओने अथवा दीधा rU5 आश्रम के उत्तर-उतार भावार्थ-जेम नीचाणवाळी जमीन तरफ पाणी जलदी वहे छे, तेम आ कर्मगुरु-भारेकम अने विषय तरफ प्रवृत्ति करवी ते सुखाकारी छे, अर्थात् अनुकूळ प्रवृत्ति सुखे करी शकाय छे. जेम समुद्र तरफ नीचाणमां ढळती नदीना प्रवाहमां ऊलटी-सामे पूर जवुं घणुं मुश्केल छे, तेम विषयासक्त लेकेने ईन्द्रियजयादि रूप के साधुओनी दीक्षा पाळवा रूप आश्रम ते प्रतिश्रोत समान कठिन छे. विषयमां प्रवृत्ति करवा रूप अनुसोतमां (नीचाणमां) चालवाथी संसारनी वृद्धि थाय छे अने तेना त्याग करवा रूप प्रतिसोतमां (उंचा भाग उपर) प्रवृत्ति करवाथी संसारने पार पमाय छे. 3. तम्हा आयार-परकमेणं, संवर-समाहि-बहुलेणं । चरिआ गुणा अनियमा a, हुंति साहूण दट्ठवा ॥ 4 ॥ Page #361 -------------------------------------------------------------------------- ________________ 350 श्री दशवैकालिक सूत्र साथे (saM0 chA0) तस्मादाचारपराक्रमेण, संवरसमाधिबहुलेन । चर्या गुणाश्च नियमाच, भवन्ति साधूनां द्रष्टव्याः ॥ 4 ॥ आयारपरमेणुं-आचारमां । नियम-नियमो पराक्रमवाळा । | दठव्या-जाणवा योग्य भावार्थ-A ज कारणथी ज्ञानाचारादि रूप आचारने विषे पराक्रमवाळा अने ईन्द्रियादिना विषयेमां संवर करनारा तथा बीलकुल आकूळता विनाना साधुओए, एक ठेकाणे निरंतर न रहेवा रूप चर्या, मूलगुण अने उत्तरगुण रूप गुण तथा पिंडविशुद्धि आदि नियमोने यथा अवसरे करवा जोईए. 4. निग्-वातो तनुशाळ-रिवा, अन्ना-शुं परिहया अप्पोवही कलहविवजणा a, विहार-चरिआ इसिणं पसत्था ॥ 5 ॥ (नं. 0) गानियत (नित) वासः सतान, अज्ञात कतिरिक्त रा अल्पोपधित्वं कलहविवर्जना च, विहारचर्या RSINAM प्रशस्ता ॥ 5 ॥ अनिअ-अनियत वासवास कलहविवज्जणा-कलेशने त्याग समुआणुसमुदान चरिआ मर्यादा पैरिक्या-एकात स्थळमां । पसंस्था-वखाणवा लायक वास Page #362 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके बीजी चूलिका 351 भावार्थ--अनियतवास, (एक ठेकाणे मर्यादा उपरान्त वधु न रहेवुं) अनेक ठेकाणेथी याचीने भिक्षा ग्रहण करवी, निर्दोष उपकरण लेवा-सेववां, निर्जन-एकान्त स्थळे वास कर, थी उपधि राखवी अने क्लेशने त्याग करे-A सर्व मुनिएनी विहारचर्या प्रशस्त (वखाणवा लायक) छे. ते स्थिरतापूर्वक आज्ञापालन द्वारा भावचारित्रनुं साधन हेई पवित्र छे. प. साफ-माळ-विवंआ , रोज-द्धिदादर-मत्ताने संसटू-कप्पेण चरिज भिक्खू, तंजाय-संसट्ट जई जईज्जा ॥ 6 ॥ (हं A0) आक्रीपमानवियर्नना वा. ' ' tatsamadaBtamAnamAM संसृष्टकल्पेंन चरेच्च भिक्षुः, तकगत तिर्थतंत दा आईन-आकीर्ण, राजकुलादि । संसठकपेण संसक्त कल्पथी एमाण-अपमान चरिज-चाले विवजणावर्जन तज्जा-संस-स्वजाति एसन्न-प्रायः करीने " | आहारथी खरडेल दिकाहड-जोईने लावेला । जइजा-यत्न करे भावार्थ-मुनिओए राजकुळमां तेमज जमणवारमां गचरीने अर्थे न जवुं, तेमज स्वपक्ष के परपक्षथी अपमान थतुं होय ते पण वर्जवुं. प्रायः देखी शकाय तेवा प्रकाशवाळा Page #363 -------------------------------------------------------------------------- ________________ 3पर श्री दशवैकालिक सूत्र साथ स्थळेथी लावेल आहार-पाणी लेवा तथा अचित्त आहारादिथी खरडेल भाजन, कडछी, हाथ आदिथी आहार आदि लेवां अने ते पण स्वजातिवाळा आहारथी खरडेल भाजन, कडछी, हाथ वगेरेथी आहार आदि लेवाना यत्न करवा. 6. अमन-मंसासि अमच्छरीआ, अभिक्खणं निव्विग गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ॥ 7 ॥ (सं. 0) गमयमांताशी, अमारी 7. अभीक्ष्णं कायोत्सर्गकारी, अभीक्ष्णं निर्विकृतिं गतश्च । स्वाध्याययोगे प्रयतो भवेच्च ॥7॥ निन्टिंग विगययागने गया-अंगीकार करनारा काउस्सगकारी काउस्सग्ग करनारा अमज्ज ma'sAsi-मदिरा अने मांसनुं भक्षण नहि फरनारा अमच्छरी-मत्सर रहित, पर संपदाना अद्रेरी अभिखण वार वार सज्झायजोगे-स्वाध्याय चेगमां पयओ-प्रयत्नवाळा भावा-साधुओए मदिरा-मांसनुं भक्षण न करवु, काईनी स ंपदा प्रत्ये द्वेष न करवा, वारंवार दूध आदि विगईआना त्याग करवा तथा वारंवार ( से डगलां उपर ) जवा- Page #364 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकालिके बीजी चूलिका कार आववानुं थता काउस्सग्ग करवा ( ईरियावही पडिक्कमनी), तेमज वाचना आदि स्वाध्यायमां, वैयावच्चमां अने आय खील आदिमां अतिशय प्रयत्न करवा. 7, न पडिन्न विजा सयणासणाई, सिज्जं निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुजा ॥ 8 ॥ (saM070) न प्रतिज्ञापये यनाने, शय्यां निषद्यां तथा भक्तपानम् । ग्रामे कुले वा नगरे वा देशे, ममत्वभावं न क्वचिदपि कुर्यात् ॥ 8 ॥ कहि'"कदाचित पडिम्नविज्जा-प्रतिज्ञा करावे ममत्तभाव ममत्वभाव भावा - -मास आदि कल्प पूरा थया बाद साधुए विहार करती वखते श्रावका पासे प्रतिज्ञा न कराववी के शयन ( संथारा ), आसन ( पाटलादि ), शय्या ( वसति), निषद्या एटले सज्झाय करवानी भूमि, तेमज खांडखाजा वगेरे रूप भातपाणी आदि अमे ज्यारे खीजी वार फरीने आवीए त्यारे आपजो, हाल साचवी राखेआ वगेरे; आम प्रतिज्ञा कराववाथी ममत्व वधे छे, माटे साधुओए ग्राम, श्रावकादि कुल, नगर, देश अहिं कईमां ममत्वभाव नहि करवा; अर्थात् * आ मारूं छे -एवा स्नेह वधे माटे उपकरण आदिमां पण ममत्वभाव न करवा, कारण के-दुःख आदिनुं मूळ ममताभाव che. 8 6 1. 23 ' Page #365 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्र साथे 354 गिहिणो वेआवडिअं न कुज्जा, अमिवायन-वंळ-मूत्रनुं वा । असंकिलिट्टेहिं समं वसिज्जा, मुणी चरितस्ल जओ न हाणी ॥ 9 ॥ (s0 0) वृद्दिळो वैयावृत्त्व न कुर्यात्, अभिवादनवन्दनपूजनं वा । असंक्लिष्टैः समं वसेद्, मुनिश्चारित्रस्य यतो न हानिः ॥ 9 ॥ वेआवडि वैयावच्च (भकित) अभिवायण-वाणीथी नमस्कार अस किलिओहि -क्लेशथी भावा-साधुओए गृहस्थीओनी वैयावच्च न करवी, | रति सिज्ज रहे ह्राणी--हानि तेमज वचनथी नमस्कार, कायाथी वंदन, प्रणाम अने वस्त्र आदि द्वारा पूजा पण न करवी. तेम करवाथी गृहस्थीए साथे सबध थवाथी चारित्रमा मांथी भ्रष्ट थवाय छे अने तेनुं अकल्याण थाय छे. आ कारणथी ज्यां चारित्रनी हानि न थाय तेवा असलिष्ठ परिणामवाळा साधुएनी साथे थसवु रहेवुं. 9. न या लभेज्जा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । Page #366 -------------------------------------------------------------------------- ________________ 355 - - D 11. श्री दशवैकालिके बीजी चूलिका इको वि पावाई विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ 10 ॥ (saM0 chA0) न यदि लमते निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन्, विहरेत् कामेषु असज्यमानः ॥ 10 ॥ गुणाहिअंविशेष गुणवान । विहरिज-विचरे मेसुरामां, कामादिमां । असक्कमाणे आसक्ति रहित भावार्थ-ज्ञानादि गुणोथी अधिक अथवा पिताना जेवा गुणवाळे, पिताना जेवा गुणथी हीन छतां जात्य कंचन समानविनीत-निपुण-सहायक साधु जे न मळे, ते संहनन आदि सारां होय ते पापना कारणभूत असदु अनुष्ठानेने त्यार करीने अने कामादिमां आसक्त नहि थतां एकला पण विहार करवे, पण पासथ्था आदि पापमित्रनी बतमां न रहेवुं. 100 संवच्छरं वा वि परं पमाणं, बीअं च वासं न तहिं बसिज्जा । सुत्तस्स मग्गेण चरिज्ज भिक्खू, ... सुत्तस्स अत्थो जह आणवेई ॥ 11 ॥ (saM0 chA0) संवत्सरं वाऽपि परं प्रमाणं, द्वितीयं च वर्ष na tatra vaset । Page #367 -------------------------------------------------------------------------- ________________ 356 श्री दशवैकलिक सूत्र साथे सूत्रस्य मार्गेण चरेद् भिक्षुः, ... सूत्रस्याओं यथाऽऽज्ञापयति ॥ 11 ॥ संवच्छर-वर्षाऋतु । सुरस्स-सत्रनां पमाणुं प्रमाण छे के न मागेण-मार्गे वासंवपने . | आणई-आज्ञा करे, भावार्थ-वर्षाऋतुमां साधुओए एक ठेकाणे चार मास रहेवुं अने शेष काळमां एक ठेकाणे एक मासक5 करे. जे ठेकाणे एक मासुं के मासकल्प कर्यो होय, ते ठेकाणे आंतरा विना चोमासुं के मासकल्प कर नहि, पण बीजुं के त्रीजुं चेमासुं तथा बीजे के त्रीजो मासक5 गया बाद त्यां रहेवुं कपे. अपवादादि कोई गाढ कारणे जे एक ठेकाणे वधारे रहेवानुं थाय, ते महिने महिने उपाश्रय के तेने खूणे अदलीने त्यां रहेवुं. आम न करवाथी गृहस्थीओना प्रसंगथी चारित्रथी भ्रष्ट थवा सुधीना देशे पेदा थाय छे. वधारे शुं कहेवुं ? जेम सूत्रने अर्थ आज्ञा आपे अने पूर्वापर विरोध न आवे, तेम साधुओए सूत्रने मार्गे चालवुं. 11. जो पुठवरत्तावररत्तकाले, संविण पूज-मौवि कि मे कडं किंच मे किच्चसेसं, कि सकणिज्जं न समायरामि ॥ 12 ॥ ( A0) पूर्वात्रापात्र, - संते बापानमात्मनां Page #368 -------------------------------------------------------------------------- ________________ 3pa0 11. श्री दशवैकालिके बीजी चूलिका कि मे कृतं किंच मे कृत्यशेष, - फ्रि संजयं न समावामि आरा पुश्वरत्त-पहेली राते । संपिखए-जुए, तपासे अवरत्त-पाछली राते । सक्कणिजे बनी शके एवुं भावार्थ-नविविक्त चर्यावाळा साधुने संयममां न सीरावाने उपाय.) साधुओए रात्रिना पहेला पहेरमां अने छेल्ला पहेरमां पितापिताना आत्मानी आत्मा वडे ज तपास करवी के-शक्ति अनुसार तपस्यादि धर्मकार्यो में शा शा कर्या , हवे करवालायक कार्यो मारे क्यां क्यां छे? अने उम्मरावस्थानुसार माराथी बनी शके तेवां वैयावच्चादि कयां कार्यो हुं करते नथी?e संबंधमां घणे सारे ऊडे विचार कर. 12. कि मे परोपासह किं च अप्पा, ___किं वाहं खलिअं न विवज्जयामि । इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ॥ 13 ॥ (उंछा) ज छे ज पति? जिं नाम, किंवाऽहं स्खलितं न विवजयामि । . येवं सानुपयन, 'अनागतं नो प्रतिबन्धं कुर्यात् ॥ 13 ॥ खलिए-प्रमाद । अमास माणेजेता, विचारो Page #369 -------------------------------------------------------------------------- ________________ 38 श्री दशवैकालिक सूत्र साथे भावार्थ-शुं मारी स्मलनाने स्वपक्षी के परपक्षी जुए. छे? अथवा चारित्रमां खलना पामता मने हुं जौं छुं, के हुं चारित्रमां स्कूलना पामुं छुं--एम जाणुं छुं, छतां शा. माटे स्पलनाने त्यागी शक्ता नथी? आ प्रमाणे जे कंई पण साधु सारी रीते विचार करशे, ते ते साधु भाविकाळमां असंयम संबंधी दोष-खलना नहि ज करे. 13. जत्येव पासे कै दुप्पउत्तं, कारण वाया अदु माणसेणं । तत्येव धीरो पडिसाहरिजा, आइन्नओ खिप्पमिव खलीणं ॥ 14 ॥ ( ) चैव रद्दु पुरुं, न वावाड मानना तत्रैव धीरः प्रतिसंहरेच्च, __ आकीर्णकः क्षिप्रमिव खलीनम् ॥ 14 ॥ जन्थव-जे ठेकाणे , पडिसाहरिजजा-ठेकाणे लावे 65उत्त-अयोग्य रीते योगने आइन्न-जातिवंत अश्व न्या हेय खलीणुं-लगामने भावार्थ-कई पण संयमस्थानना अवसरमां जे मनवचन-काया द्वारा थती खराब अवस्थाने जोवामां आवे, ते बुद्धिमान साधुए पितानी भूल तत्काळ सुधारवी जोईए. तेना उपर दष्टान बतावे छे के जेम जातिमान घडे जलदी नियमित गति माटे लगामने अंगीकार करे, तेम साधुएट Page #370 -------------------------------------------------------------------------- ________________ 11. श्री दशवैकलिके बीजी चूलिका 359 दुष्पयोगने त्याग करीने लगाम सरखा सम्य विधि-आचारने अंगीकार करे. 14. जस्सेरिसा जोग जींदिअस्स, घिईमओ सप्पुरिस्स निच्च्ण्। तमाहु लोए पडिबुद्धजीवी, सो जोअई संजम-जीविएणं ॥ 15 ॥ ( 40) दशा जो निरिका, पृतिना सरपुर नित्य । - तमाकु प्रतियुद्धविनं, नीवत संचमनविर्तन इआ जिईन्दिअस्स-जितेन्द्रिय । जीवनार वीम-धर्यवाळा, * संजमजीविओनुं संगम सपुरिसम्स-पुरुषना जीवितथी परिबुद्धजीवी-त्रमादरहित । भावार्थ-जितेन्द्रिय, संयममां धीर अने महापुरुष एवा साधुओने पिताना हितने विचारवानी-देखवानी प्रवृत्तिवाळा मन-वचन-कायाना येगो निरंतर वते छे. तेवा साधुओने लेके प्रतिबुद्धजीवी कहे छे. दीक्षादिवसथी मरण सुधी प्रमादरहित जीवन जीववावाळाने "प्रतिबुद्धजीवी' कहेवाय छे. तेवा गुणवाळे साधु मंगळ विचारवान हेई सर्वथा संयमप्रधान जीवनथी जीवे che. 15. Page #371 -------------------------------------------------------------------------- ________________ 360 श्री दशवैकालिक सूत्र साथे अप्पा खलु सययं रक्खिअव्वो, सविदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्ची॥ रिमि द्वारा (लंड छा) गामा सतत तिव्य, सिफिक्तिना अरक्षितो जातिपन्थानमुपैति, सुरक्षितः सर्वदुःखेभ्यो विमुच्यते । / ति वी इआरा रखिअव्व-रक्षण करे ! प्रत्ये जाइपहं जातिपथ, संसार उ पामे छे भावार्थ-सर्व ईन्द्रियना विषयव्यापारनी निवृत्ति करीने परलोकना अनिष्टकारी कष्टोथी निरंतर पिताना आत्मानुं रक्षण करवुं. जो तमे ईन्द्रिना विषयथी आत्मानुं रक्षण नहि करे, ते भवभव संसारमां रखडवुं पडशे. जे अप्रमादी थई आत्मानुं रक्षण करशे, ते शारीरिक-मानसिक सर्व दुःख. मात्रथी तमे मुक्त थशे, एम हुं तमने कहुं छुं. 16. ईति श्री दशवैकालिके बीजी चूलिका. क ईति श्री दशवैकालिक सूत्र समाप्तम् आ Page #372 -------------------------------------------------------------------------- ________________ कडी भुवनतिलकसुरीश्वर ग्रंथमालाना - प्रकाशनो che 10=00 3=00 [] vailika सूत्र (guja'nI अनुवाद) उत्तराययन सूत्र (गुजराती अनुवाडी भाग 1, 2, अध्यात्मसार (संस्कृत टीका) अध्यात्मोपनिषद् (संत टीका) विजहोल्लास मा डान्य (सस्कूल टीक) LG स्तुतितरींगणी भाग-1, 2, 3 {0=00 '60=0 10=00 5=00 : प्राप्तिस्थान NC, SHAH, P. CHHANI-391740 (Guj.) *, A mArkeTa, जरापोळ,रीलीफ रोड, भां प्रिन्टरी ; अमदावाद -1. फोन : 387964, "